ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 44 : PALI ROMAN Jā.A.10 mahānipāt (2)

page463.

Tesaṃ saṅkappamaññāya devindo etadabravi sabbe jitā te paccuhā ye dibbā ye ca mānusā ninnāditā te paṭhavī saddo te tidivaṅgato samantā vijutā āgū girīnaṃ patissutā tassa te anumodanti ubho nāradapabbatā indo ca brahmā ca pajāpati ca somo yamo vessavaṇṇo ca rājā sabbe devā anumodanti dukkaraṃ hi karoti so duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ asanto nānukubbanti sataṃ dhammo duranvayo tasmā satañcā satañca nānā hoti ito gati asanto nirayaṃ yanti santo saggaparāyanā yametaṃ kumāre adadā bhariyaṃ adadā vane vasaṃ brahmayānamanokkamma sagge te taṃ vipaccatūti. Tattha paccuhāti paccathikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti macchariyadhammā te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha sabbe jitā te paccuhāti. Dukkaraṃ hi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ te sabbe devā anumodantīti vadati. Yametanti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane

--------------------------------------------------------------------------------------------- page464.

Vasanto. Brahmayānanti seṭṭhayānaṃ tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti brahmayānanti vuccati. Tasmā yantaṃ idaṃ ajja dānaṃ dadato nipphannaṃ brāhmayānaṃ apāyabhūmiṃ anokkamitvā. Sagge te taṃ vipaccatūti vipākapariyosāneva sabbaññutañaṇassa dāyakaṃ hotūti. Evamassa sakko anumodanaṃ katvā idāni mayā idheva papañcaṃ akatvā imaṃ imasseva datvā gantuṃ vaṭṭatīti cintetvā āha dadāmi bhoto bhariyaṃ maddiṃ sabbaṅgasobhaṇaṃ tavañceva maddiyā channo maddī ca patinā saha yathā payo ca saṅkho ca ubho samānavaṇṇino evaṃ tuvañca maddī ca samānamanacetasā avaruddhettha araññasmiṃ ubho sammatha assame khattiyā gottasampannā sujātā mātupetito yathā puññāni kayirātha dadantā aparāparanti. Tattha channoti anurūpo. Ubho samānavaṇṇinoti samānavaṇṇā ubhopi parisuddhāyeva. Samānamanacetasāti ācārādīhi samānena manasaṃkhātena cetasā samannāgatā. Avaruddhetthāti raṭṭhato pabbājitā hutvā ettha araññe vasatha. Yathā puññānīti yathā jetuttaranagare vo bahūni puññāni katāni hiyyo puttānaṃ ajja bhariyāya dānavasenapi katānīti ettakeneva paritosaṃ akatvā tato uttariṃpi aparāparaṃ dadantā yathānurūpāni puññāni kareyyātha yevāti.

--------------------------------------------------------------------------------------------- page465.

Atha sakko mahāsattassa maddiṃ paṭicchādetvā varaṃ dātuṃ attānaṃ ācikkhanto āha sakkohamassami devindo āgatosmi tavantike varaṃ varassu rājisi vare aṭṭha dadāmi teti. Kathento kathentoyeva dibbattabhāvena jalanto taruṇasuriyo viya ākāse aṭṭhāsi. Tato bodhisatto varaṃ gaṇhanto āha varañce me ado sakka sabbabhūtānamissara pitā maṃ anumodeyya ito pattaṃ sakaṃ gharaṃ āsanena nimanteyya paṭhametaṃ varaṃ vare purisassa vadhaṃ na roceyyaṃ api kibbisakārakaṃ vajjaṃ vadhamhā moceyyaṃ dutiyetaṃ varaṃ vare ye vuḍḍhā ye ca daharā ye ca majjhimaporisā mameva upajīveyyuṃ tatiyetaṃ varaṃ vare paradāraṃ na gaccheyyaṃ sadārapasuto siyaṃ thīnaṃ vasaṃ na gaccheyyaṃ catutthetaṃ varaṃ vare putto me sakka jāyetha so ca dīghāyuko siyaṃ dhammena jine paṭhaviṃ pañcametaṃ varaṃ vare tato ratyā vivasane suriyassuggamanaṃ pati dibyā bhakkhā pātubhaveyyuṃ chaṭṭhametaṃ varaṃ vare dadato me na khīyetha datvā nānutappeyyahaṃ

--------------------------------------------------------------------------------------------- page466.

Dadaṃ cittaṃ pasādeyyaṃ sattametaṃ varaṃ vare ito vimuccamānāhaṃ saggagāmī visesagū anibbattī tato assaṃ aṭṭhametaṃ varaṃ vareti. Tattha anumodeyyāti sampaṭiccheyya na kujjheyya. Ito pattanti imamhā araññā sakaṃ gharaṃ anuppattaṃ. Āsanenāti rājāsanena rajjaṃ me detūti vadati. Api kibbisakārakanti rājā hutvā rājāparādhikaṃpi vajjhaṃ vadhamhā moceyyaṃ evarūpassapi me vadho nāma mā ruccatu. Mameva upajīveyyunti sabbe te mamaññeva upajīveyyuṃ. Dhammena jineti dhammena jinetu samena rajjaṃ kāretūti attho. Visesagūti visesagamano hutvā tusitapure nibbattī homīti vadati. Anibbattī tato assanti tato tusitabhavanato cavitvā manussattaṃ āgatova punabbhaveva anibbattī assaṃ sabbaññutaṃ pāpuṇeyyanti vadati. Tamatthaṃ pakāsento satthā āha tassa taṃ vacanaṃ sutvā devindo etadabravi aciraṃ vata te tāto pitā taṃ daṭṭhumessatīti. Tattha daṭṭhumessatīti mahārāja tava pītā acireneva taṃ passitukāmo hutvā idhāgamissati āgantvā ca pana te setacchattaṃ datvā jetuttaranagarameva nessati sabbe te manorathā matthakampāpunisasanti mā cintayi appamatto hohi mahārājāti. Evaṃ mahāsattassa ovādaṃ datvā sakko sakaṭṭhānameva gato.

--------------------------------------------------------------------------------------------- page467.

Tamatthaṃ pakāsento satthā āha idaṃ vatvāna maghavā devarājā sujampati vessantare varaṃ datvā saggakāyaṃ apakkamīti. Tattha vessantareti vessantarassa. Apakkamīti gato anuppattoyevāti. Sakkapabbaṃ niṭṭhitaṃ. Tadā bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsu. Atha jūjakopi kumāre gahetvā saṭṭhīyojanamaggaṃ paṭipajji. Devatā kumārānaṃ ārakkhamakariṃsu. Jūjakopi suriye atthaṅgamite kumāre gacche bandhitvā bhūmiyaṃ nipajjāpetvā sayaṃpi caṇḍavāḷamigabhayena rukkhaṃ āruyha sākhāviṭapassabbhantare sayati. Tasmiṃ khaṇe eko devaputto vessantaravaṇṇenāgantvā atha ekādevadhītā maddīvaṇṇenāgantvā dve kumāre mocetvā tesaṃ hatthapāde sambāhitvā nahātvā maṇḍetvā dibbabhojanaṃ bhuñjāpetvā sabbālaṅkārena alaṅkaritvā dibbasayane sayāpetvā yāva aruṇuggamanakāle puna bandhākāreneva nipajjāpetvā antaradhāyanti. Evaṃ te devatāsaṅgahena arogā hutvā gacchanti. Etāya rattiyā vibhātāya rukkhā oruyha mukhodakaṃ dantakaṭṭhaṃ khāditvā so phalāphalaṃ paribhuñjitvā tadā jūjako dve dārake gahetvā ekamaggaṃ gantvā kāliṅgaraṭṭhaṃ gacchāmīti cintetvā gantvā dve magge disvā ekaṃ maggaṃ kāliṅgaraṭṭhaṃ ekaṃ maggaṃ jetuttaranagaraṇcāti devatāvigahito hutvā

--------------------------------------------------------------------------------------------- page468.

Kāliṅgaraṭṭhamaggaṃ pahāya ekamaggaṃ jetuttaranagaraṃ disvā ayaṃ kāliṅgaraṭṭhaṃ gamanamaggoti saññāya dve dārake ānesi. Kāliṅgaraṭṭhaṃ gacchāmīti giriduggānaṃ pabbatapādaṃ atikkamma aḍḍhamāsena jetuttaranagaraṃ sampatto. Taṃ divasaṃ paccūsakāle sañjayo sivimahārājā supinaṃ passi. Evarūpopi supino ahosi rañño mahāvinicchaye nisinnassa eko puriso kaṇho dve padumāni āharitvā rañño hatthe ṭhapesi. Rājā tāni gahetvā dvīsu kaṇṇesu pilandhati tesaṃ reṇū bhassitvā rañño ure patanti. So pabujjhitvā pātova supinapāṭhake brāhmaṇe pakkosāpetvā rājā pucchi. Te brāhmaṇā cirappavuṭṭhā te deva bandhavā āgamissantīti byākariṃsu taṃ sutvā rājā tuṭṭho te uyyojetvā pātova sīsaṃ nhātvā nānaggarasabhojanaṃ bhuñjitvā sabbābharaṇālaṅkārehi attānaṃ aliṅkaritvā mahāvinicchaye nisīdi. Devatā brāhmaṇaṃ dvīhi kumārehi saddhiṃ ānetvā rājaṅgaṇe ṭhapayiṃsu. Tasmiṃ khaṇe rājā maggaṃ olokento dve kumāre disvā āha kassetaṃ mukhamābhāti hemaṃvuttattamagginā nikkhaṃva jātarūpassa ukkāmukhapahaṃsitaṃ ubho sadisapaccaṅgā ubho sadisalakkhaṇā jālissa sadiso eko ekā kaṇhājinā yatha sīhā vilāva nikkhantā ubho sampattirūpakā

--------------------------------------------------------------------------------------------- page469.

Jātarūpamayāyeva ime dissanti dārakāti. Tattha vuttattamaggināti uttattaṃ agginā. Sīhā vilāva nikkhantāti suvaṇṇaguhātova nikkhantasīho viya. Evaṃ rājā tīhi gāthāhi kumāre vaṇṇetvā ekaṃ amaccaṃ byattaṃ susikkhitaṃ āṇāpesi gaccha tvaṃ brāhmaṇaṃ dvīhi dārakehi saddhiṃ ānehīti. So taṃ sutvā uṭṭhāya vegena gantvā brāhmathaṃ davīhi dārakehi saddhiṃ ānetvā rañño dassesi. Atha rājā brāhmaṇaṃ pucchanto āha kuto nu tvaṃ bhāradvāja ime ānesi dārake ajja raṭṭhamanuppa kuto āgacchasi brāhmaṇāti. Jūjako āha mayhante dārakā deva dinnā cittena sañjaya ajja paṇṇarasā rattī yato laddhā me dārakāti. Taṃ sutvā rājā sañjayo āha kena vācāya peyyena sammā ñāyena saddahe ko te taṃ dānamadadā puttake dānamuttamanti. Tattha dinnā cittenāti tuṭṭhena pasannena. Ajja paṇṇarasā rattīti mayā imesaṃ laddhadivasato paṭṭhāyayeva ajja paṇṇarasā rattīti vadati. Tattha kena vācāya peyyenāti brāhmaṇa kena piyavacanena te tayā laddhā. Sammā ñāyena saddaheti musāvādaṃ akatvā sammādeva ñāyena kāraṇena amhe saddahāpeyyāsi. Puttaketi

--------------------------------------------------------------------------------------------- page470.

Attano piyaputtake uttamaṃ dānaṃ katvā ko te etaṃ adadā. Jūjako āha yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva so me vessantaro rājā puttedāsi vane vasaṃ yo yācataṃ gati āsi savantīnaṃva sāgaro so me vessantaro rājā puttedāsi vane vasanti. Tattha patiṭṭhāsīti patiṭṭhā āsi taṃ sutvā amaccā vessantaraṃ garahamānā āhaṃsu dukkaṭaṃ vata bho raññā saddhena gharamesinā kathaṃ nu puttake dajjā araññe avaruddhako imaṃ bhonto nisāmetha yāvantettha samāgatā kathaṃ vessantaro rājā puttedāsi vane vasaṃ dāsaṃ dāsiñca so dajjā assaṃ vāssatarīrathaṃ hatthiñca kuñjaraṃ dajjā kathaṃ nu puttake dajjā suvaṇṇaṃ rajataṃ silaṃ muttā veḷuriyāmaṇi pabāḷaratanaṃ dajjā kathaṃ so dajjā dāraketi. Tattha saddhenāti bho saddhenāpi saddhāya sampannenapi satā. Gharamesināti gharāvāsaṃ vasantena raññā idaṃ dukkaṭaṃ vata ayuttaṃ vata kataṃ. Avaruddhakoti raṭṭhā pabbājito vessantaro araññe vasanto. Imaṃ kontoti bhonto nagaravāsino yāvanto ettha samāgatā sabbe imaṃ nisāmetha upadhāretha kathaṃ nāmeso attano puttake

--------------------------------------------------------------------------------------------- page471.

Dāse katvā ādāsi kena nāmena evarūpaṃ katapubbanti adhippāyenevamāhaṃsu. Dajjāti dāsādīsu yaṃkiñci dhanaṃ detu. Kathaṃ so dajjā dāraketi ime pana dārake kena kāraṇena adāsīti āhaṃsu. Taṃ sutvā kumāro pitu garahaṃ asahanto vātābhihatassa sineruno attano bāhunā upatthambhento viya imaṃ gāthamāha yassa nāssa ghare dāso asso vāssatarīratho hatthī ca kuñjaro nāgo kiṃ so dajjā pitāmahā yassa nāssassame silaṃ suvaṇṇarajataṃ maṇi pabāḷaharatanaṃ ceva kiṃ so dajjā pitāmahāti. Taṃ sutvā sañjayo āha dānamassa pasaṃsāma nāvanindāma potaka kathaṃ nu hadayaṃ āsi tumhe datvā vanibbaketi. Tattha dānamassa pasaṃsāmāti potaka mayaṃ tava pituno dānaṃ pasaṃsāma na nindāmāti. Taṃ sutvā kumāro āha pitā mayhaṃ mahārāja amhe datvā vanibbake sutvāna kalūnaṃ vācaṃ acchakaṇhāya bhāsitaṃ dukkhassa hadayaṃ āsi atho uṇhaṃpi assasi rohiṇīheva tāmbakkhī pitā assūni vattayīti. Tattha dukkhassāti pitāmahā mama bhaginiyā kaṇhājināya vuttaṃ etaṃ vacanaṃ sutvā tassa hadayaṃ dukkhaṃ āsi. Rohiṇīheva tāmbakkhīti

--------------------------------------------------------------------------------------------- page472.

Tāmbavaṇṇā rohiṇī viya tāmbakkhīhi mama pitā tasmiṃ khaṇe lohitaassūni pavattayīti idāni taṃ kaṇhājināya vacanaṃ dassento āha yantaṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo laṭṭhiyā paṭikoṭeti ghare jātaṃva dāsiyaṃ na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no nīyamānā pisācena kinnu tāta udikkhasīti. Atha so te brāhmaṇassa hatthato amuñcanteyeva disvā rājā gāthamāha rājaputtī ca vo mātā rājaputto ca vo pitā pubbe me aṅkamāruyha kinnu tiṭṭhatha ārakāti. Tattha pubbe meti tumhe ito pubbe maṃ disvā vegenāgantvā mama aṅkamāruyha idāni kinnu kho kāraṇaṃ ārakā tiṭṭhathāti. Jālikumāro āha rājaputtī ca no mātā rājaputto ca no pitā dāsā mayaṃ brāhmaṇassa tasmā tiṭṭhāma ārakāti. Tattha dāsā mayanti pubbe mayaṃ deva rājaputtāti jānāma idāni pana mayaṃ brāhmaṇassa dāsā na tumhākaṃ nattāroti. Rājā sañjayo āha mā sammevaṃ avacuttha dayhate hadayaṃ mama

--------------------------------------------------------------------------------------------- page473.

Citakāyaṃva me kāyo āsane na sukhaṃ labhe mā sammevaṃ avacuttha bhiyyo sokaṃ janetha maṃ nikkīṇissāmi dabbena na vo dāsā bhavissatha kimagghiyaṃ hi vo tāta brāhmaṇassa pitā adā yathābhūtaṃ me akkhātha paṭipādentu brāhmaṇanti tattha sammāti piyavacanaṃ. Citakāyaṃva me kāyoti idāni mama kāyo aṅgāracitakāyaṃ āropito viya. Janetha manti janetha me ayameva pāṭho. Nikkīṇissāmi dabbenāti dhanaṃ datvā mocessāmi. Kimagghiyanti kiṃ agghaṃ katvā. Paṭipādentūti dhanaṃ paṭicchādentu. Taṃ sutvā kumāro āha sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā acchaṃ kaṇhājinaṃ kaññaṃ hatthiādisatena vāti. Tattha sahassagghamhi manti deva maṃ tāto nikkhasahassa agghāpetvā tassa adāsi. Acchanti kaniṭṭhaṃ pana me kaṇhājinaṃ kaññaṃ. Hatthiādisatenāti hatthinā assena ca rathena cāti sabbesaṃ etesaṃ satānaṃ satena antamasopi mañcapīṭhake upādāya sabbasatena agghāpesīti āha. Taṃ sutvā rājā kumārānaṃ nikkayaṃ dāpento āha uṭṭhehi katte taramāno brāhmaṇassa avākara dāsīsataṃ dāsasataṃ gavaṃ hatthūsabhaṃ sataṃ

--------------------------------------------------------------------------------------------- page474.

Jātarūpasahassañca potānaṃ dehi nikkayanti. Tattha avākarāti dehi. Nikkayanti agghassa mūlaṃ dehi. Taṃ sutvā kattā tathā katvā kumārānaṃ agghassa mūlaṃ brāhmaṇassa khippaṃ dāpesi. Tamatthaṃ pakāsento satthā āha tato kattā taramāno brāhmaṇassa avākari dāsīsataṃ dāsasataṃ gvaṃ hatthusabhaṃ sataṃ jātarūpasahassañca potānaṃdāsi nikkayanti. Tattha avākarīti adāsi. Nikkayanti agghassa mūlaṃ dehi. Evaṃ brāhmaṇassa sabbasatañca nikkhasahassañca kumārānaṃ nikkayaṃ adāsi. Sattabhūmikañca pāsādaṃ tassa adāsi. Tato paṭṭhāya brāhmaṇassa mahāparivāro ahosi. So dhanaṃ paṭisāmetvā pāsādaṃ abhiruyha mahāpallaṅke nisīditvā sādhurasabhojanaṃ bhuñjitvā mahāsayane nipajji. Tamatthaṃ pakāsento satthā āha dāsīsataṃ dāsasataṃ gvaṃ hatthusabhaṃ sataṃ assatarīrathañceva sabbabhoge sataṃ sataṃ jātarūpasahassañca brāhmaṇassa dhanesino accāyikassa luddassa potānaṃdāsi nikkayanti. Atha sañjayo mahārājā kumārepi sīsaṃ nahāpetvā bhojanaṃ bhuñjāpetvā dve kumāre alaṅkaritvā sīsaṃ cumbitvā ekaṃ

--------------------------------------------------------------------------------------------- page475.

Ayyako ekaṃ ayyikāti dve khattiyā uccaṅke upaveseyyuṃ. Tamatthaṃ pakāsento satthā āha nikkīṇitvā nahāpetvāna bhojayitvāna dārake samalaṅkaritvā bhaṇḍehi uccaṅke upavesayuṃ sīsaṃ nahāte sucivatthe sabbābharaṇabhūsite rājā aṅke karitvāna ayyako paripucchatha kuṇḍale ghusite māle sabbālaṅkārabhūsite rājā aṅke karitvāna idaṃ vacanamabravi kacci ubho arogā te jāli mātāpitā tava kacci uñchena yāpenti kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Tattha kuṇḍaleti kuṇḍalāni pilandhāpetvā. Ghusiteti ugghosite manorammaravaṃ ravante kuṇḍale. Māleti ubho tāni pupphāni pilandhāpetvā. Aṅke karitvānāti jālikumāraṃ aṅke nisīdāpetvā. Taṃ sutvā jālikumāro āha atho ubho arogā te deva mātāpitā mama atho uñchena yāpenti atho mūlaphalā bahū atho ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā nesaṃ na vijjati khanantālukalambāni viḷānitakkalāni ca

--------------------------------------------------------------------------------------------- page476.

Kolambalā takkaṃ veḷuṃ sā no āhacca posati yañceva sā āharati vanamūlaphalahāriyā taṃ no sabbe samāgantvā rattiṃ bhuñjāma no divā ammā ca no kīsā paṇḍu āharantī dumapphalaṃ vātātapena sukhumālī padumaṃ hatthagatamiva ammāya patanūkesā vicarantyā brahāvane vane bāḷamigākiṇṇe khaggadīpinisevite kesesu jaṭaṃ bandhitvā kacche jallamadhārayi dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassatīti. Tattha khanantālukalambānīti ālūni ca kalambāni ca khananti iminā mātāpitūnaṃ kicchena jīvitaṃ vaṇṇeti. Tannoti ettha noti nipātamattaṃ. Padumaṃ hatthagatamivāti hatthena parimadditaṃ padumaṃ viya jātā. Patanūkesāti deva ammāya me brahāvane vicarantiyā te bhamarapattavaṇṇā kāḷakesā rukkhasākhādīhi viluttā patanūkesā jātā. Jallamadhārayīti ubhohi kacchehi jallikaṃ dhāreti kiliṭṭhavesena vicaratīti. So evaṃ mātu dukkhitabhāvaṃ kathetvā puna ayyakaṃ codento imaṃ gāthamāha puttā piyā manussānaṃ lokasmiṃ udapajjiṃsu na hi nūnamhākaṃ ayyakassa putte sineho ajāyathāti. Tattha udapajjiṃsūti uppajjanti.

--------------------------------------------------------------------------------------------- page477.

Tato rājā attano dosaṃ āvikaronto āha dukkaṭañca hi no pota bhūnahaccaṃ kataṃ mayā yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakaṃ yaṃ me kiñci idha atthi dhanadhaññañca vijjati etu vessantaro rājā siviraṭṭhe pasāsatūti. Tattha potāti pota jālikumāra etaṃ amhākaṃ dukkaṭaṃ. Bhūnahaccanti vuḍḍhighātakammaṃ. Yaṃ me kiñcīti yaṃ me kiñci idha atthi sabbametaṃ te pituno demi. Siviraṭṭhe pasāsatūti imasmiṃ nagare so rājā hutvā pasāsatu. Jālikumāro āha na deva mayhaṃ vacanā ehiti sivisuttamo sayameva devo gantvāna siñca bhogehi atrajanti. Tattha sivisuttamoti siviseṭṭho. Siñcāti mahāmegho viya vuṭṭhiyā bhogehi abhisiñca. So tassa vacanaṃ sutvā senāguttaṃ pakkosāpetvā mahābheriñcārāpetvā āṇāpesi. Tamatthaṃ pakāsento satthā āha tato senāpatiṃ rājā sañjayo ajjhabhāsatha hatthi assā rathā patti senā sannāhayantu naṃ negamā ca maṃ anventu brāhmaṇā ca purohitā tato saṭṭhīsahassāni yodhino cārudassanā

--------------------------------------------------------------------------------------------- page478.

Khippamāyantu sannaddhā nānāvatthehi alaṅkatā nīlavatthādharāneke pītāneke nivāsitā aññe lohitauṇhīsā suddhāneke nivāsitā khippamāyantu sannaddhā nānāvatthehi alaṅkatā himavā yathā gandharo pabbato gandhamādano nānārukkhehi sañchanno mahābhūtagaṇālayo osathehi ca dibbehi disā bhāti pavāti ca khippamāyantu sannaddhā disā bhantu pavantu ca tato nāgasahassāni yojayantu catuddasa suvaṇṇakacche mātaṅge hemakappanivāsase āruḷhe gāmaṇīyebhi tomaraṃ kusapāṇibhi khippamāyantu sannaddhā hatthikhandhehi dassitā tato assasahassāni yojayantu catuddasa ājāniye ca jātiye sindhave sīghavāhane ārūḷhe gāmaṇīyebhi illiyācāpadhāribhi khippamāyantu sannaddhā assapiṭṭhe alaṅkatā tato rathasahassāni yojayantu catuddasa ayosukatanemiyo suvaṇṇacitrapokkhare āropentu dhaje tattha cammāni kavacāni ca vipphālentu ca cāpāni daḷhadhammā pahārino khippamāyantu sannaddhā rathesu rathajīvinoti.

--------------------------------------------------------------------------------------------- page479.

Tattha sannāhayantūti āvudhāni sannayhantu. Saṭṭhīsahassānīti mama puttena sahajātā saṭṭhīsahassā amaccā. Nīlavatthādharāneketi eke nīlavatthādharā nīlavatthāni nivāsitā hutvā āyantu. Mahābhūtagaṇālayoti yakkhagaṇānaṃ ālayo. Disā bhantu pavantu cāti vuttappakārā himavā viya ābharaṇavilepanādīhi obhāsayantu ceva pavāyantu ca. Hatthikkhandhehīti te hatthigāmino hatthikkhandhehi khippamāyantu. Dassitāti dassitavibhūsanā. Ayosukatanemiyoti ayena suṭṭhu parikkhitanemiyo. Suvaṇṇacitrapokkhareti suvaṇṇena khacitapokkhare evarūpe catuddasasahassarathe yojayantūti vadati. Vipphālentūti āropentu. Evaṃ rājā senāṅgaṃ taṃ vicāretvā puttassa me jetuttaranagarato yāva vaṅkatapabbatā aṭṭhausabhavitthārato āgamanamaggaṃ samatalaṃ alaṅkaritvā maggālaṅkāratthāya idañcidañca karothāti āṇāpento āha lājā olokiyā pupphā mālāgandhavilepanā aggiyāni patiṭṭhantu yena maggena ehiti gāme gāme sataṃ kumbhā merayassa surāya ca maggamhi patitā ṭhantu yena maggena ehiti maṃsā pūvā ca saṃkulyā kummāsā macchasaṃyutā maggamhi patitā ṭhantu yena maggena ehiti sappi telaṃ dadhi khīraṃ kaṅgupiṭṭhā bahū surā

--------------------------------------------------------------------------------------------- page480.

Maggamhi patitā ṭhantu yena maggena ehiti āḷārikā ca sūdā ca naṭṭanāṭakagāyikā pāṇissarā kumbhathūniyo muddikā sokajjhāyikā āhayantu sabbavīṇāyo bheriyo dindimāni ca kharamukhāni dhamantu nadantu ekapokkharā mudiṅgā paṇḍavā saṃkhā godhā parivadentikā dindimāni ca haññantu kuṭumbā dindimāni cāti. Tattha lājā olokiyā pupphāti lājehi saddhiṃ lājapañcamākāni pupphāni okīraṇapupphāni paṭiyādethāti āṇāpesi. Mālāgandhavilepanā maggamhi vitānesu olambakamālāni ceva gandhavilepanāni ca. Agghiyāni cāti pupphagghiyāni ca ratanagghiyāni ca yena maggena mama putto ehiti tattha magge tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre patiṭṭhite. Patitā ṭhantūti pipāsitānaṃ pivanatthāya patiyāditā hutvā surāmerayakumbhādīni tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgupiṭṭhāti kaṅgupiṭṭhamayā. Muddikāti maṇḍakagāyikā. Sokajjhāyikāti māyākārā aññepi vā yekeci upannasokaharaṇasamatthā sokajjhāyikāti vuccanti. Kharamukhānīti sāmuddikā mahāsaṃkhā dakkhiṇāvaṭṭā. Saṃkhāti muṭṭhisaṃkhā nāḷikasaṃkhāti dve saṃkhā. Godhā parivadentikā dindimāni kuṭumbāni cāti imāni cattāri turiyāneva. Evaṃ rājā maggālaṅkāraṃ vicāresi. Tadā jūjakopi pamāṇātikkantaṃ

--------------------------------------------------------------------------------------------- page481.

Bhuñjitvā jirāpetuṃ asakkonto tattheva kālamakāsi. Atha rājā tassa sarīrakiccaṃ kārāpetvā nagare mahābheriñcārāpetvā yekeci tassa ñātakā imāni te gaṇhantūti kiñci tassa ñātakaṃ apassitvā sabbaṃ dhanaṃ puna attanoyeva koṭṭhāgāre saṃharāpesi. Atha rājā sattameva divase sabbā dvādasaakkhobhiṇī senāyo sannipatiṃsu. Rājā mahantena parivārena jālikumāraṃ magganāyakaṃ katvā senaṃ ādāya nagarā nikkhami. Tamatthaṃ pakāsento satthā āha sā senā mahatī āsi uyyuttā sivibāhiṇī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ koñcaṃ nadati mātaṅgo kuñjaro saṭṭhihāyano kacchāya bajjhamānāya koñcaṃ nadati vāraṇo ājāniyā hasissanti nemighoso ajāyatha nabhaṃ rajo acchādehi uyyuttā sivibāhiṇī sā senā mahatī āsi uyyuttā hārihārinī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ te pāviṃsu brahāraññaṃ bahusākhaṃ mahodakaṃ puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ tattha vindussarā vaggū nānāvaṇṇā bahū dijā kūjantamupakūjanti utusaṃpupphite dume te gantvā dīghamaddhānaṃ ahorattānamaccayena

--------------------------------------------------------------------------------------------- page482.

Padesantaṃ upagañchuṃ yattha vessantaro ahūti. Tattha mahatīti dvādasaakkhobhiṇīsaṃkhātā senā. Uyyuttāti payātā. Koñcaṃ nadatīti tadā kāliṅgaraṭṭhavāsino brāhmaṇā attano raṭṭhe deve vuṭṭhe taṃ mahānāgaṃ āharitvā sañjayassa adaṃsu. So sāmikaṃ vata passituṃ labhissāmīti tuṭṭho koñcanādaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha kacchāyāti suvaṇṇakacchāya bajjhamānāyapi tusitvā koñcaṃ nadati. Hasissantīti mahāsaddaṃ akaṃsu. Hārihārinīti haritabbaharaṇasamatthā. Pāviṃsūti pavisiṃsu. Bahusākhanti bahurukkhasākhaṃ. Dīghamaddhānanti saṭṭhīyojanamaggaṃ. Upāgañchunti yattha vessantaro ahosi taṃ padesaṃ upāgatāti attho. Mahārājapabbaṃ niṭṭhitaṃ. Jālikumāropi mucalindasaratīre khandhāvāraṃ nivāsāpetvā catuddasatharasahassāni āgatamaggābhimukhāneva ṭhapāpetvā tasmiṃ tasmiṃ padese sīhabyagghadīpikhaggādīsu ārakkhaṃ saṃvidahi. Hatthiādīnaṃ saddo mahā ahosi. Atha mahāsatto taṃ saddaṃ sutvā kinnu kho me paccāmittā mama pitaraṃ ghātetvā mamatthāya āgatāti maraṇabhayabhīto maddiṃ ādāya pabbataṃ āruyha senaṃ olokesi. Tamatthaṃ pakāsento satthā āha tesaṃ sutvāna nigghosaṃ bhīto vessantaro ahu pabbataṃ abhiruhitvā bhīto senaṃ udikkhati

--------------------------------------------------------------------------------------------- page483.

Iṅgha maddi nisāmehi nigghoso yādiso vane ājānīyā hasissanti dhajaggāneva dissare ime nūna araññamhi migasaṃghāni luddakā vāgurāhi parikkhitvā sobbhe pātetvā tāvade vikkosamānā tippāhi hanti nesaṃ varaṃ varaṃ tathā mayaṃ adūsakā araññe avaruddhakā amittahatthaṭṭhagatā passa dubbalaghātakanti. Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadārehi. Ime nūna araññamhīti ādīnaṃ aḍḍhateyyagāthānaṃ evaṃ atthasambandho veditabbo. Maddi yathā araññamhi migasaṃghāni luddakā vāgurāhi parikkhipitvā atha vā sobbhe pātetvā tāvadeva hanatha are duṭṭhamigeti vikkosamānā tippāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ hanti hananti. Ime nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tippāhi sattīhi hanissanti mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vasāma evaṃ santepi. Amittahatthaṭṭhagatāti amittānaṃ hatthaṭṭhagatā. Passa dubbalaghātakanti evaṃ maraṇabhayena paridevi. Sā tassa vacanaṃ sutvā senaṃ oloketvā sakasenāya bhavitabbanti mahāsattaṃ assāsentī imaṃ gāthamāha amittā nappasaheyyuṃ aggiva udakaṇṇave tadeva tvaṃ vicintehi api sotthi ito siyāti.

--------------------------------------------------------------------------------------------- page484.

Tattha aggiva udakaṇṇaveti yathā tiṇukkādivasena uppanīto aggi aṇṇavasaṃkhātāni puthulagambhīrāni udakāni nappasahati tāpetuṃ na sakkoti tathā paccāmittā nappasaheyyuṃ nābhibhavissanti. Tadevāti yaṃ pana sakkena tuyhaṃ varaṃ datvā mahārāja nacirasseva te pitā ehitīti vuttaṃ tadeva tvaṃ vicintehi apica nāma ito balanikāyato amhākaṃ sotthi siyāti mahāsattaṃ assāsesi. Atha mahāsatto sokaṃ tanuṃ panuditvā tāya saddhiṃ pabbatā oruyha paṇṇasāladvāre nisīdi itarāpi attano paṇṇasāladvāre nisīdi. Tamatthaṃ pakāsento satthā āha tato vessantaro rājā orohitvāna pabbatā nisīdi paṇṇasālāyaṃ daḷhaṃ katvāna mānasanti. Tattha daḷhaṃ katvāna mānasanti mayaṃ pabbajitā nāma amhākaṃ koci kiṃ karissatīti thiraṃ hadayaṃ katvā nisīdi. Tasmiṃ khaṇe sañjayo deviṃ āmantetvā bhadde phussati amhesu sabbesu ekato gatesu soko mahā bhavissati paṭhamantāva ahaṃ gacchāmi tato idāni sokaṃ vinodetvā nisinnā bhavissantīti sallakkhetvā tvaṃ mahantena parivārena gaccheyyāsi atha thokaṃ kālaṃ vītināmetvā jālī ca kaṇhājinā ca pacchato āgacchantūti vatvā rathaṃ vivattāpetvā āgatamaggābhimukhaṃ katvā tattha tattha ārakkhaṃ saṃvidahitvā alaṅkatahatthikkhandhavaragato oruyha pustassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page485.

Nivattayitvāna rathaṃ vuṭṭhāpetvāna seniyo ekaṃ araññe viharantaṃ pitā puttaṃ upāgami hatthikkhandhato oruyha ekaṃso pañjalīkato parikiṇṇo amaccehi puttaṃ siñcitumāgami tatthaddasa kumāraṃ so rammarūpaṃ samāhitaṃ nisinnaṃ paṇṇasālāyaṃ jhāyantaṃ akutobhayanti. Tattha vuṭṭhāpetvāna seniyoti ārakkhaṇatthāya balanikāye vuṭṭhāpetvā. Ekaṃsoti ekaṃsaṃ katautarāsaṅgo. Siñcitumāgamīti rajje abhisiñcituṃ upāgami. Rammarūpanti anañjitamaṇḍitaṃ tañca disvāna āyantaṃ pitaraṃ puttagidadhinaṃ vessantaro ca maddī ca paccugagantvā avandisuṃ maddī ca sirasā pāde sasurassābhivādayi maddī ahañca te deva pāde vandāmi te husā tesu tattha palisajja pāṇinā parimajjathāti. Tattha pāde vandāmi te husāti deva ahaṃ te suṇisā pāde vandāmīti evaṃ vatavā vandi. Tesu tatthāti te ubhopi jane tasmiṃ sakkadattiye assame. Palisajjāti hadaye nipajjāpetvā sīse paricumbitvā mudukena pāṇinā parimajjatha piṭṭhiyo nesaṃ parimajji. Tato rājā roditvā paridevitvā soke parinibbute tehi saddhiṃ paṭisanthāraṃ karonto āha kacci vo kusalaṃ putta kacci putta anāmayaṃ

--------------------------------------------------------------------------------------------- page486.

Kacci uñchena yāpetha kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Pitu vacanaṃ sutvā mahāsatto āha atthi no jīvikā deva sā ca yādisi kīdisā kasirā jīvikā homa uñchācariyāya jīvitaṃ aniddhinaṃ mahārāja dametyassaṃva sārathi tyamhā aniddhikā dantā asamiddhi dameti no api no kīsāni maṃsāni pitu mātu adassanā avaruddhānaṃ mahārāja araññe jīvisokinanti. Tattha yādisi kīdisāti yā vā sā vā lāmakāti attho. Kasirā jīvikā homāti tāta amhākaṃ uñchācariyāya jīvitannāma kīdisaṃ dukkhā no jīvikā ahosi. Aniddhinanti mahārāja aniddhi asamiddhinaṃ daliddaṃ purisaṃ nāma dameti sā ca aniddhi cheko sārathi assaṃ viya dameti nibbisevanaṃ karoti te mayaṃ idha vasantā aniddhikā dantā nibbisevanā katā asamiddhiyeva no dametīti. Dametha notipi pāṭho damayittha noti attho. Jīvisokinanti avigatasokānaṃ araññe vasantānaṃ kinnāma amhākaṃ sukhanti vadati. Evañca pana vatvā puna puttānaṃ pavuttiṃ pacchanto āha yepi te siviseṭṭhassa dāyādappattamānasā jālī kaṇhājinā cubho brāhmaṇassa vasānugā

--------------------------------------------------------------------------------------------- page487.

Accāyikassa luddassa yo ne gāvova sumbhati te rājaputtiyā putte yadi jānātha saṃsatha pariyāpuṇātha no khippaṃ sappadaṭṭhaṃva māṇavanti. Tattha dāyādappattamānasāti mahārāja ye te tava siviseṭṭhassa dāyādāva appattamānasā asampuṇṇamanorathā hutvā brāhmaṇassa vasānugā jātā te dve kumārā yo so brāhmaṇo gāvo viyapi sumbhati te rājaputtiyā putte yadi diṭṭhavasena vā sutavasena vā jānātha saṃsatha. Sappadaṭṭhaṃva māṇavanti visanimmadanatthāya sappadaṭṭhaṃ māṇavaṃ tikicchanto viya khippaṃ no pariyāpuṇātha kathethāti vadati. Rājā āha ete kumārā nikkītā jālī kaṇhājinā cubho brāhmaṇassa dhanaṃ datvā putta mā bhāyi assasīti. Tattha nikkītāti nikkayaṃ datvā gahitā. Taṃ sutvā mahāsatto paṭiladdhassāso pitarā saddhiṃ paṭisanthāraṃ karonto āha kacci nu tāta kusalaṃ kacci tāta anāmayaṃ kacci nu tāta me mātu cakkhu na parihāyatīti. Tattha cakkhūti puttasokena rodantiyā cakkhu na parihāyatīti pucchi. Rājā āha

--------------------------------------------------------------------------------------------- page488.

Kusalañceva me putta atho putta anāmayaṃ atho ca putta te mātu cakkhu na parihāyatīti. Mahāsatto āha kacci arogaṃ yoggante kacci vahati vāhanaṃ kacci phīto khanapado kacci vuṭṭhi na chijjatīti. Tattha vuṭṭhīti devo. Rājā āha atho arogaṃ yoggamme atho vahati vāhanaṃ atho phīto janapado atho vuṭṭhi na chijjatīti. Evaṃ tesaṃ sallapantānañceva phussatīpi kho devī idāni te tayo sokaṃ tanukaṃ katvā nisinnā bhavissantīti sallakkhetvā mahantena parivārena saddhiṃ puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha icceva mantayantānaṃ mātā nesaṃ adissatha rājaputtī giridvāre pattikā anupāhanā tañca disvāna āyantiṃ mātaraṃ puttagiddhiniṃ vessantaro ca maddī ca paccuggantvā avandisuṃ maddī ca sirasā pāde sassuyā abhivādayi maddī ahañhi te ayye pāde vandāmi husāti. Tesaṃ hi phussatiṃ deviṃ vanditvā ṭhitakāle dve puttā kumārakumārikāhi parivutā āgamiṃsu. Maddī ca tesaṃ āgamanamaggaṃ

--------------------------------------------------------------------------------------------- page489.

Olokentīyeva aṭṭhāsi. Sā putte sotthinā āgacchante disvā sakabhāvena sanṭhāretuṃ asakkontī taruṇavacchā viya gāvī paridevamānā tato pāyāsi. Tepi taṃ disvā paridevantā tadabhimukhāva dhāviṃsu. Tamatthaṃ pakāsento satthā āha maddiñca puttakā disvā dūrato sotthimāgatā kandantā abhidhāviṃsu vacchā bālāva mātaraṃ maddī ca puttake disvā dūrato sotthimāgate vāruṇīva pavedhenti thanadhārābhisiñcathāti. Tattha kandantā abhidhāviṃsūti kandantā abhidhāviṃsu. Vāruṇīva pavedhentīti yakkhapaviṭṭhā ikkhaṇikā viya pavedhamānā. Thanadhārābhisiñcathāti khīradhārā dvīhi thanehi abhisiñcatha. Sā kira mahantena saddena paridevitvā kampamānā visaññī hutvā dīghato paṭhaviyaṃ patati. Kumārāpi vegenāgantvā mātaraṃ patvā visaññino hutvā mātu upariyeva patitā. Tasmiṃ khaṇe tassā dvīhi thanehi dve khīradhārā nikkhamitvā tesaṃ mukheyeva pavisiṃsu. Sace kira ettako assāso nābhavissa dve kumārā sukkhahadayā hutvā anassiṃsu. Vessantaropi piyaputte disvā sokaṃ saṇṭhāretuṃ asakkonto visaññī hutvā tattheva patati. Mātāpitaropissa visaññino hutvā tattheva patiṃsu. Tathā mahāsattassa sahajātā saṭṭhīsahassā amaccā te disvā visaññino hutvā tattheva patiṃsu. Taṃ kāruññaṃ passantesu tesu ekopi

--------------------------------------------------------------------------------------------- page490.

Sakabhāvena saṇṭhāretuṃ nāsakkhi. Sakalaṃ assamapadaṃ yugantavātamadditaṃ viya sālavanaṃ ahosi. Tasmiṃ khaṇe pabbatā nadiṃsu mahāpaṭhavī kampi mahāsamuddo saṃkhubhi sinerupabbatarājā onami chakāmāvacaradevalokā ekakolāhalā ahesuṃ. Atha sakko devarājā cha khattiyā saparisā visaññino jātā tesu ekopi uṭṭhāya kassaci sarīre udkaṃ siñcituṃ samattho nāma natthi handadāni nesaṃ pokkharavassaṃ vassāpessāmīti cintetvā chakkhattiyasamāgame pokkharavassaṃ vassāpesi. Tattha ye temitukāmā te tementi atemitukāmānaṃ upari ekavindumattampi na saṇṭhāti padumapattato udakaṃ viya vinivattitvā gacchati. Iti pokkharapatte patitavassaṃ viya taṃ pokkharavassaṃ ahosi. Tadā cha khattiyā assāsaṃ paṭilabhiṃsu. Mahājano mahāsattassa ñātisamāgame pokkharavassaṃ vassi mahāpaṭhavī kampīti acchiriyaṃ pavedesi. Tamatthaṃ pakāsento satthā āha samāgatānaṃ ñātīnaṃ mahāghoso ajāyatha pabbatā samanādiṃsu mahī ākampitā ahu vuṭṭhidhāraṃ pavattento devo pāvassi tāvade atha vessantaro rājā ñātīhi samagacchatha nattāro suṇisā putto rājā devī ca ekato yadā samāgatā āsuṃ tadāsi lomahaṃsanaṃ pañjalikā tassa yācanti rodantā bherave vane

--------------------------------------------------------------------------------------------- page491.

Vessantarañca maddiñca sabbe raṭṭhā samāgatā tvaṃ nosi issaro rājā rajjaṃ kāretha no ubhoti. Tattha ghosoti kāruññaghoso. Pañjalikāti sabbe nāgarā ceva negamā ca jānapadā ca paggahitañjalī hutvā. Tassa yācantīti tassa pādesu patitvā roditvā kanditvā deva tvaṃ no sāmiko issaro pitā te idheva abhiñcitvā nagaraṃ netukāmo hutvā kulasantakaṃ setacchattaṃ paṭicchathāti yācantīti. Chakkhattiyapabbaṃ niṭṭhitaṃ. Taṃ sutvā mahāsatto pitarā saddhiṃ sallapanto imaṃ gāthamāha dhammena rajjaṃ kārentaṃ raṭṭhā pabbājayittha maṃ tavañca jānapadā ceva negamā ca samāgatāti. Tato rājā attano dosaṃ puttaṃ khamāpento āha dukkaṭañca hi no putta bhūnahaccaṃ kataṃ mayā yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakanti. Imaṃ gāthaṃ vatvā attano dukkhaharaṇatthaṃ puttaṃ yācanto itaraṃ gāthamāha yena kenaci vaṇṇena pitu dukkhaṃ udabbahe mātuyā bhaginiyāpi api pāṇehi attanoti. Tattha udabbaheti hareyya. Api pāṇehi attanoti tāta puttena nāma jīvitaṃ pariccajitvāpi mātāpitūnaṃ sokadukkhaṃ haritabbaṃ tasmā mama dosaṃ hadaye akatvā mama vacanaṃ karohi imaṃ isiliṅgaṃ

--------------------------------------------------------------------------------------------- page492.

Nīharitvā rājavesaṃ gaṇha tātāti iminā kira taṃ adhippāyenevamāha bodhisatto rajjaṃ kāretukāmopi ettake pana vacane akathite garukannāma na hoti tasmā raññā saddhiṃ kathesi. Rājā mahāsattaṃ ārādhesi. Mahāsatto sādhūti sampaṭicchi. Athassa adhivāsanaṃ viditvā sahajātā saṭṭhīsahassā amaccā nahānakālo mahārāja rajojallaṃ pavāhayāti vadiṃsu. Athane mahāsatto thokaṃ adhivāsethāti vatvā paṇṇasālaṃ pavisitvā isibhaṇḍaṃ omuñcitvā paṭisāmetvā saṅkhavaṇṇaṃ sāṭakaṃ nivāsetvā paṇṇasālato nikkhamitvā idaṃ mayā navamāse aḍḍhamāsañca samaṇadhammassa kataṭṭhānaṃ pāramīkūṭaṃ gaṇhanatena dānaṃ datvā paṭhaviyā kampitaṭṭhānanti paṇṇasālaṃ tikkhattuṃ padakkhiṇaṃ katvā pañcāṅgapatiṭṭhitena vanditvā aṭṭhāsi. Athassa kappakādayo kesamassukammādīni kariṃsu. Tattheva naṃ sabbābharaṇabhūsitaṃ devarājamiva virājamānaṃ rajje abhisiñciṃsu. Tena vuttaṃ tato vessantaro rājā rajojallaṃ pavāhayi sabbaṃ vattaṃ cajetvāna rājavesamadhārayīti. Tattha pavāhayīti hāresi hāretvā ca pana rājavesaṃ gaṇhīti attho. Athassa yaso mahā ahosi. Tena olokitolokitaṭṭhānaṃ kampi. Mukhamaṅgalikā maṅgalāni ghosayiṃsu. Sabbaturiyāni paggaṇhiṃsu. Mahāsamuddakucchiyaṃ meghatajjitanigghoso viya turiyanigghoso

--------------------------------------------------------------------------------------------- page493.

Mahā ahosi. Hatthiratanaṃ alaṅkaritvā amaccā upanayiṃsu. So khaggaratanaṃ bandhitvā hatthiratanaṃ abhiruhi. Tāvadeva naṃ sabbe sahajātā saṭṭhīsahassā amaccā sabpālaṅkārapaṭimaṇḍitā parivārayiṃsu. Sabbā kaññāyo maddiṃpi deviṃ nahāpetvā alaṅkaritvā abhisiñcitvā sīse ca panassā abhisekodakaṃ abhisiñciyamānā vessantaro abhipāletūti ādīni maṅgalāni vadiṃsu. Tamatthaṃ pakāsento satthā āha sīsanahāto sucivattho sabbālaṅkārabhūsito paccayaṃ nāgamāruyha khaggaṃ bandhi parantapaṃ tato saṭṭhīsahassāni yodhino cārudassanā sahajātā parikariṃsu nandayantā rathesabhaṃ tato maddiṃ nahāpesuṃ sivikaññā samāgatā vessantarotaṃ pāletu jālī kaṇhājinā cubho athopi taṃ mahārāja sañjayo abhirakkhatūti. Tattha paccayaṃ nāgamāruyhāti taṃ attano jātadivase upannaṃ hatthināgaṃ. Parantapanti amittatāpanaṃ. Pakariṃsūti parivārayiṃsu. Nandayantāti tosentā. Sivikaññāti sivirañño pajāpatiyo sannipatitvā gandhodakena nahāpesuṃ. Jālī kaṇhājinā cubhoti ime te puttāpi mātaraṃ rakkhantūti. Idañca paccayaṃ laddhā pubbe kilesamattano ānandiyaṃ paricariṃsu rammaṇīye giribbaje

--------------------------------------------------------------------------------------------- page494.

Idañca paccayaṃ laddhā pubbe kilesamattano ānandacittā sumanā putte saṅgamma lakkhaṇā idañca paccayaṃ laddhā pubbe kilesamattano ānandacittā pītitā saha puttehi lakkhaṇāti. Tattha idañca paccayaṃ laddhāti bhikkhave vessantaro ca maddī ca idaṃ paccayaṃ idaṃ patiṭṭhaṃ labhitvā rajje patiṭṭhahitvāti attho. Pubbeti ito pubbe attano vanavāsaṃ kilesaṃ anussaritvā ānandiyaṃ bheriṃ ācariṃsu. Rammaṇīye giribbajeti rammaṇīye vaṅkatagirikucchimhi vessantarassa rañño āṇāti kañcanalatāvinaddhaṃ ānandabheriñcārāpetvā ānandachaṇaṃ kariṃsu. Ānandacittā sumanāti lakkhaṇasampannā. Maddī putte saṅgamma pāpuṇitvā cittā sumanā hutvā ativiya nanditvāti attho. Pītitāti pavattapītisomanassā hutvā. Evaṃ pītitā hutvā ca pana putte āha ekabhattā pure āsiṃ niccaṃ thaṇḍilasāyinī iti metaṃ vataṃ āsi tumhaṃ kāmā hi puttakā tameva taṃ samiddhajja tumhe saṅgamma puttakā mātujaṃpi taṃ pāletu pitujaṃpi ca puttakā athopi taṃ mahārājā sañjayo abhirakkhatu yaṃkiñcitthi kataṃ puññaṃ mayhañceva pitu ca te sabbena tena kusalena ajaro tvaṃ amaro bhavāti. Tattha tumhaṃ kāmā hi puttakāti puttakā ahaṃ tumhe

--------------------------------------------------------------------------------------------- page495.

Patthayamānā pure tumhesu brāhmaṇena nītesu ekabhattaṃ bhuñjitvā bhūmiyaṃ sayiṃ iti me tumhākaṃ kāmā etaṃ vataṃ āsīti vadati. Samiddhajjāti tameva vataṃ ajja samiddhaṃ. Mātujaṃpi taṃ pāletu pitujaṃpi ca puttakāti puttakā mātujātaṃ somanassaṃ pitujātaṃ somanassaṃpi pāletu mātāpitūnaṃ santakaṃ puññaṃ taṃ pāletūti attho. Tenevāha yaṃkiñcitthi kataṃ puññanti. Phussatīpi kho devī ito paṭṭhāya mama suṇhā imāneva vatthāni nivāsetu imāni ca ābharaṇāni dhāretūti suvaṇṇasamugge pūretvā pahiṇi. Tamatthaṃ pakāsento satthā āha kappāsikañca koseyyaṃ khomakodumbarāni ca sassū suṇhāya pāhesi yehi maddī asobhatha tato khomañca kāyūraṃ aṅgadaṃ maṇimekhalaṃ sassū suṇhāya pāhesi yehi maddī asobhatha tato khomañca kāyūraṃ gīveyyaṃ ratanāmayaṃ sassū suṇhāya pāhesi yehi maddī asobhatha uṇṇataṃ mukhaphullañca nānāratte ca māṇiye sassū suṇhāya pāhesi yehi maddī asobhatha uggatthanaṃ giṅgamakaṃ mekhalaṃ paṭipādukaṃ sassū suṇhāya pāhesi yehi maddī asobhatha sutatañca suttavajjañca upanijjhāya seyyasi

--------------------------------------------------------------------------------------------- page496.

Asobhatha rājaputtī devakaññāva nandane sīsanahātā sucivatthā sabbābharaṇabhūsitā asobhatha rājaputtī tāvatiṃsāva accharā kadalī vātacchupitā jātā cittalatāvane dantāvaraṇasampannā rājaputtī asobhatha sakuṇī mānusinīva jātā cittappattā pati nigrodhapakkabimboṭṭhī rājaputtī asobhathāti. Tattha khomañca kāyūranti suvaṇṇamayaṃ khajjūrīphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanāmayanti aparaṃpi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ pasādhanaṃ. Mukhaphullanti nalātante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiyeti maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Paṭipādukanti pādapasādhanaṃ. Suttañca suttavajjañcāti suttāruḷhañca asuttāruḷhañca pasādhanaṃ. Pāliyaṃ pana suppañca suppavajjañcātipi likhitaṃ. Upanijjhāya seyyasīti etaṃ suttāruḷhañca asuttāruḷhaṃ ābharaṇaṃ taṃ taṃ onaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasi uttamarūpadharā maddī devī devakaññāva nandavane asobhatha. Vātacchupitāti cittalatāvane jātā vātasaṃphuṭṭhāsuvaṇṇakadalī viya taṃ divasaṃ sā vijimhamānā asobhatha. Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva jātā

--------------------------------------------------------------------------------------------- page497.

Cittapattā patīti yathā manussasarīrena jātā mānusinī nāma sakuṇīpi cittappattā ākāse pattamānā pakkhe pasāretvā gacchantī sobhati evaṃ sā rattaoṭṭhatāya nigrodhabimbapakkasadisaoṭṭhā asobhatha tassā ca nāgamānesuṃ nātivuḍḍhaṃva kuñjaraṃ sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ sā maddī nāgamāruhi nātivuḍḍhaṃva kuñjaraṃ sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavanti. Tattha tassā cāti bhikkhave tassā ca maddiyā sabbālaṅkāra paṭimaṇḍitaṃ katvā nātivuḍḍhaṃ taruṇaṃ majjhimavayaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanesuṃ. Nāgamāruhīti hatthipiṭṭhiṃ abhiruhi. Iti te ubhopi mahantena yasena khandhāvāraṃ agamaṃsu. Sañjayarājāpi dvādasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷañca vanakīḷañca kīḷi. Mahāsattassa tejena tāva mahante araññe koci bāḷamigo vā pakkhī vā na kiñci sattaṃ viheṭheti. Tamatthaṃ pakāsento satthā āha sabbamhi taṃ araññamhi yāvantettha migā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ. Sabbamhi taṃ araññamhi yāvantettha dijā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ sabbamhi taṃ araññamhi yāvantettha migā ahu ekajjhaṃ sannipatiṃsu

--------------------------------------------------------------------------------------------- page498.

Vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ araññamhi yāvantettha dijā ahu ekajjhaṃ sannipatiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ aññamhi yāvantettha migāahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ araññamhi yāvantettha dijā ahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha yāvantetthāti yāvanto ettha. Ekajjhaṃ sananipatiṃsūti ekasmiṃ ṭhāne sannipatiṃsu. Sannipatitvā ca pana ito paṭṭhāya idāni amhākaṃ aññamaññaṃ lajjā vā saṃvaro vā na bhavissatīti domanassappattā ahesuṃ. Nāssa mañjūni kūjiṃsūti mahāsattassa viyogadukkhitā madhuraravaṃ na raviṃsu. Sañjayanarindo dvadasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷanca vanakīḷañca kīḷitvā senāguttaṃ pakkosāpetvā tātā ciraṃ no araññe vuṭṭhāmhā kinate mama puttassa gamanamaggo alaṅkatoti pucchitvā āma deva kālo vo gamanāyāti vutte vessantarassa ārocetvā bheriñcārāpetvā senaṃ ādāya nikkhami. Vaṅkatagirikucchito yāva jetuttaranagarā saṭṭhīyojanaṃ alaṅkatamaggaṃ mahāsatto

--------------------------------------------------------------------------------------------- page499.

Mahantena parivārena paṭipajji. Tamatthaṃ pakāsento satthā āha paṭiyatto rājamaggo vicitto pupphasaṇṭhato vasi vessantaro rājā yattha yāva jetuttarā tato saṭṭhīsahassāni yodhino cārudassanā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane orodhā ca kumārā ca vesiyānā ca brāhmaṇā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane hatthārohā anīkaṭṭhā rathikā pattikārakā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane karoṭiyā cammadharā lillihatthā suvammikā purato paṭipajjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane samāgatā jānapadā negamā ca samāgatā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha paṭiyattoti visākhapuṇṇamīpūjākāle viya alaṅkato. Vicittoti kadalīpuṇṇaghaṭadhajapaṭākādīhi vicitto. Pupphasaṇṭhatoti

--------------------------------------------------------------------------------------------- page500.

Lājapañcamakehi pupphehi saṇṭhato. Yatthāti yasmiṃ vaṅkatapabbate vessantaro vasi tato paṭṭhāya yāva jetuttaranagarā nirantaraṃ alaṅkatapaṭiyatto ahosi. Karoṭiyāti sīsakaroṭikoti laddhanāmā sīse paṭimukkakaroṭikā yodhā. Cammadharāti kaṇṭhavāraṇacammadharā. Suvammikāti vicitrāhi jālikāhi suṭṭhuvammikā. Purato paṭipajjiṃsūti evarūpā mattahatthīsupi āgacchantesu anivattino surayodhā rañño vessantarassa pūrato paṭipajjiṃsu. Rājā saṭṭhīyojanamaggaṃ dvīhi māsehi atikamma jetuttaranagaraṃ patto alaṅkatapaṭiyattanagaraṃ pavisitvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha te pāviṃsu puraṃ rammaṃ bahupākāratoraṇaṃ upetaṃ annapānehi naccagītehi cūbhayaṃ cittā jānapadā āsuṃ negamā ca samāgatā anuppatte kumāramhi sivīnaṃ raṭvaḍḍhane celukkhepo pavattettha āgate dhanadāyake nandippavesi nagare bandhamokkho aghosathāti. Tattha bahupākāratoṇanti bahukehi uccehi pākārehi ca aṭṭālakehi toraṇehi ca samannāgataṃ. Naccagītehi cūbhayanti naccehi ca gītehi ca ubhayehi samangataṃ. Cittāti tuṭṭhā somanassappattā. Āgate dhanadāyaketi mahājanassa dhanadāyake mahāsatte āgate. Nandippavesīti vessantarassa mahārājassa āṇāti nagare

--------------------------------------------------------------------------------------------- page501.

Nandibheriñcari. Bandhamokkho aghosathāti sabbasattānaṃ bandhanā mokkho ugghosito antamaso viḷāraṃ upādāya vessantaramahārājā sabbasatte bandhanā visajjāpesi. So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi sve vibhātāya rattiyā samāgatabhāvaṃ sutvā yācakā āgamissanti tesāhaṃ kiṃ dassāmīti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuñca pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi. Sakalanagare jāṇuppamāṇaṃ vassāpesi. Punadivase mahāsatto tesaṃ tesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭadhanaṃ tesaññeva hotūti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ dhanena saddhiṃ koṭṭhāgāresu okīrāpetvā dānamukhe paṭṭhapesi. Tamatthaṃ pakāsento satthā āha jātarūpamayaṃ vassaṃ devo pāvassi tāvade vessantare paviṭṭhamhi sivīnaṃ raṭṭhavaḍḍhane tato vessantaro rājā dānaṃ datvāna khattiyo kāyassa bhedā sapañño saggaṃ so uppajjathāti. Tattha saggaṃ so upapajjathāti tato cuto dutiyacittena tusitapure upapajji. Satthā imaṃ gāthāsahassapaṭimaṇḍitaṃ mahāvessantaradhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi mama ñātisamāgame mahāmegho

--------------------------------------------------------------------------------------------- page502.

Pokkharavassaṃ vassiyevāti vatvā jātakaṃ samodhānesi. Tadā jūjako devadatto ahosi amittatāpanā ciñcamāṇavikā cetaputto channo accutatāpaso sāriputto sakko anuruddho sañjayanarindo suddhodanamahārājā phussatī devī mahāmāyā maddī devī rāhulamātā jālikumāro rāhulo kaṇhājinā upalavaṇṇā sesaparisā buddhaparisā vessantaro rājā pana ahameva sammāsambuddhoti. Nagarakaṇḍaṃ niṭṭhitaṃ. Vessantarajātakavaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 44 page 463-502. http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=9640&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=9640&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1045              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=6511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=7624              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=7624              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]