ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page417.

Tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati. Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati. Apare sikhaṃ bandhitvā vicaranti, suvaṇṇacīrakamuttāvaliādīhi ca taṃ parikkhipanti, taṃ sabbaṃ na vaṭṭati. Apare catuhatthadaṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍaṃ gahetvā vicaranti, tathā itthipurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmaaṃseyeva 1- olaggenti, apare anekacitrakosaṃ atitikhiṇaṃ asiṃ, pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñchādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapaṭṭaṃ bandhitvā cūḷāmaṇiṃ dhārenti, cāmaravālavījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati. Imassa vā pūtikāyassāti imassa cātumahābhūtamayassa kuṇapasarīrassa. Keḷanāti kīḷāpanā. Parikeḷanāti sabbato bhāgena kīḷāpanā. Gedhitatāti abhikaṅkhitatā. Gedhitattanti giddhabhāvo abhikaṅkhitabhāvo. Capalatāti alaṅkārakaraṇaṃ. Cāpalyanti capalabhāvaṃ. Savibhūsantiādīsu vibhūsāya saha savibhūsaṃ. Chavirāgakaraṇasaṅkhātena parivārena saha saparivāraṃ. Paribhaṇḍena saha saparibhaṇḍaṃ. Parikkhārena saha saparikkhāraṃ. [162] Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutañcāti migādīnaṃ vaṭṭetvā vassitaṃ. Āthabbaṇikāti parūpaghātamantajānanakā. Āthabbaṇaṃ payojentīti āthabbaṇikā kira sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā paṭhaviyaṃ sayamānā tapaṃ caritvā @Footnote: 1 cha.Ma. vāmapasse

--------------------------------------------------------------------------------------------- page418.

Sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha tesaṃ kammaṃ samijjhati. Evarūpaṃ sandhāya "āthabbaṇaṃ payojentī"ti āha. Tattha payojentīti yuttappayuttā honti. Nagare vā ruddheti nagare samantato rundhitvā āvaritvā gahite. Saṅgāme vā paccupaṭṭhiteti raṇe vā upagantvā ṭhite. Paccatthikesu paccāmittesūti paccanīkabhūtesu 1- verīsu. Ītiṃ uppādentīti sarīracalanaṃ kampanaṃ, tassa uppādanaṃ karonti. Upaddavanti kāyapīḷanaṃ karonti. Roganti byādhiṃ. Pajjarakanti jaraṃ. Sūlanti uddhumātakaṃ. Visūcikanti vijjhanaṃ. Pakkhandikanti lohitapakkhandikaṃ. Karontīti uppādenti. Supinapāṭhakāti supinabyākaraṇakā. Ādisantīti byākaronti. Yo pubbaṇhasamayaṃ supinaṃ passatītiādīsu accantasaṃyoge upayogavacanaṃ, pubbaṇhasamayeti attho. Evaṃ vipāko hotīti iṭṭhāniṭṭhavasena evarūpo vipāko hoti. Avakujja nipannoti adhomukho hutvā nipanno passati. Evaṃ supinapāṭhakā supinaṃ ādisanti. Tañca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passanto devatānaṃ ānubhāvena ārammaṇāni passati. Puññanimittato 2- passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati. Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantasaccameva hoti. Etesaṃ @Footnote: 1 Sī.,cha.Ma. paṭāṇībhūtesu 2 ka. pubbanimittato

--------------------------------------------------------------------------------------------- page419.

Catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhaṃ supinaṃ sekkhaputhujjanā passanti appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati, udāhu paṭibuddho, udāhu neva sutto na paṭibuddhoti? kiñcettha:- yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yaṃ hi paṭibuddho passati, taṃ sabbohārikacittena passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi, supinaṃ passantena pana kate vītikkame ekantamanāpatti eva. Atha neva sutto na paṭibuddho passati, ko 1- nāma passati. Evañca sati supinassa abhāvova āpajjati, na abhāvo. Kasmā? yasmā kapiniddāpareto passati. Vuttañhetaṃ "majjhūpagato mahārāja kapiniddāpareto supinaṃ passatī"ti. Kapiniddāparetoti makkaṭaniddāyutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuviparivattā. Yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho, pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. @Footnote: 1 Sī.,ka. na koci

--------------------------------------------------------------------------------------------- page420.

Maṇilakkhaṇādīsu evarūpo maṇi pasattho, evarūpo appasattho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotīti evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ ādisantīti attho. Tattha āvudhalakkhaṇanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ. Itthilakkhaṇādīnipi yamhi kule itthipurisādayo vasanti, tassa vuḍḍhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana "evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabban"ti ayampi viseso veditabbo. Api cettha godhālakkhaṇe cittakammapiḷandhanādīsupi "evarūpāya godhāya sati idaṃ nāma hotī"ti ayampi viseso veditabbo. Kaṇṇikālakkhaṇaṃ piḷandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇampi godhalakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ. Evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisantīti evaṃ lakkhaṇasatthavācakā lakkhaṇaṃ ādisanti kathenti. Nakkhattānīti kattikādīni aṭṭhavīsati nakkhattāni. Iminā nakkhattena gharappaveso kātabboti gehappavesamaṅgalaṃ kātabbaṃ. Makuṭaṃ bandhitabbanti pasādhanamaṅgalaṃ kātabbaṃ. Vāreyyanti "imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethā"ti āvāhakaraṇañca "imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena detha, evaṃ etesaṃ vuḍḍhi bhavissatī"ti vivāhakaraṇañca vatvā vāreyyasaṅkhātaṃ āvāhavivāhamaṅgalaṃ kātabbanti ādisanti. Bījanīhāroti bījānaṃ vappatthāya bahi nīharaṇaṃ. "niharo"tipi 1- pāḷi. Migacakkanti 2- idaṃ sabbasaṅgāhikanāmaṃ, sabbasakuṇacatuppadānaṃ rutañāṇavaseneva vuttaṃ. Migacakkapāṭhakāti 3- sakuṇacatuppadānaṃ saddabyākaraṇakā. Migacakkaṃ ādisantīti tesaṃ saddaṃ sutvā byākaronti. Rutanti saddaṃ. "rudan"ti vā pāḷi. Vassitanti vācaṃ. Gabbhakaraṇīyāti vinassamānassa gabbhassa puna avināsāya osadhadānena gabbhasaṇṭhānakārakā. Gabbho hi vātena pāṇakehi kammunā cāti @Footnote: 1 Sī.,ka. nihāroti 2 cha.Ma. migavākkanti. evamuparipi 3 cha.Ma. migavākkapāṭhakāti

--------------------------------------------------------------------------------------------- page421.

Tīhi kāraṇehi vinassati. Tattha vātena vinassante vātavināsanaṃ sītalaṃ bhesajjaṃ deti. Pāṇakehi vinassante pāṇakānaṃ paṭikammaṃ karoti. Kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkonti. Tasmā na taṃ idha gahitaṃ. Sālākiyanti salākavejjakammaṃ. Sallakattiyanti sallakattavejjakammaṃ. Kāyatikicchanti mūlabhesajjādīni yojetvā kāyatikicchavejjakammaṃ. Bhūtiyanti bhūtavejjakammaṃ. Komārakavejjanti 1- komārakavejjakammaṃ. Kuhāti vimhāpakā. Thaddhāti dārukkhaṇḍaṃ viya thaddhasarīRā. Lapāti paccayapaṭibaddhavacanakā. Siṅgīti maṇḍanapakatikā. Unnaḷāti uggatamānanaḷā. Asamāhitāti upacārappanāsamādhivirahitā. Na gaṇheyyātiādīsu uddesaggahaṇavasena na gaṇheyya. Sajjhāyavasena na uggaṇheyya. Citte ṭhapanavasena na dhāreyya. Samīpaṃ katvā ṭhapanavasena na upadhāreyya. Upaparikkhāvasena na upalakkheyya. Aññesaṃ vācanavasena nappayojeyya. [163] Pesuṇeyyanti 2- pesuññaṃ. Sesaniddeso ca vuttatthoyeva. [164] Kayavikkayeti pañcahi sahadhammikehi saddhiṃ vañcanavasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakamyatāya 3- janaṃ na lapayeyya. Ye kayavikkayā vinaye paṭikkhittāti ye dānapaṭiggahaṇavasena kayavikkayasikkhāpade 4- na vaṭṭatīti paṭikkhittā, idhādhippetaṃ kayavikkayaṃ dassetuṃ "pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā"tiādimāha. Tattha pañcannaṃ saddhinti pañcahi sahadhammikehi saha. Pañca sahadhammikā nāma bhikkhubhikkhunīsikkhamānasāmaṇerasāmaṇeriyo. Vañcaniyaṃ @Footnote: 1 cha.Ma. komārabhaccanti 2 cha.Ma. pesuṇiyanti 3 cha.Ma. lābhakāmatāya 4 vi.mahāvi. @2/593/65

--------------------------------------------------------------------------------------------- page422.

Vāti paṭirūpakaṃ dassetvā vañcaniyaṃ vā. Udayaṃ vā patthayantoti vuḍḍhiṃ patthento vā. Parivattetīti parivattanaṃ karoti. Iddhimantoti ijjhanappabhāvavanto. Dibbacakkhukāti dibbasadisañāṇacakkhukā. Atha vā dibbavihārasannissayena laddhañāṇacakkhukā. Paracittavidunoti attano cittena paresaṃ cittajānanakā. Te dūratopi passantīti ekayojanatopi 1- yojanasatatopi yojanasahassatopi 2- yojanasatasahassatopi cakkavāḷatopi dvetīṇicattāripañcadasavīsati- cattālīsasahassatopi tato atirekatopi cakkavāḷato passanti dakkhanti. Āsannāpi na dissantīti samīpe ṭhitāpi nisinnāpi na paññāyanti. Cetasāpi cittaṃ pajānantīti attano cittenapi paresaṃ cittaṃ pajānanti. Devatāpi kho santi iddhimantiniyoti devatāpi evaṃ saṃvijjanti ijjhanappabhāvavantiniyo. Paracittaviduniyoti paresaṃ cittaṃ jānantiyo. Oḷārikehi vā kilesehīti kāyaduccaritādikehi vā upatāpehi. Majjhimehi vāti kāmavitakkādikehi vā. Sukhumehi vāti ñātivitakkādikehi vā. Kāyaduccaritādayo kammapathavasena, kāmavitakkādayo vaṭṭamūlakakilesavasena veditabbā. Ñātivitakkādīsu "mayhaṃ ñātayo sukhajīvino sampattiyuttā"ti evaṃ pañcakāmaguṇasannissitena gehasannissitapemena ñātake ārabbha uppannavitakko ñātivitakko. "mayhaṃ ñātayo khayaṃ gatā vayaṃ gatā saddhā pasannā"ti evaṃ pavatto pana ñātivitakko nāma na hoti. "amhākaṃ janapado subhikkho sampannasasso"ti tuṭṭhamānasassa gehassitapemavaseneva uppannavitakko janapadavitakko nāma. "amhākaṃ janapade manussā saddhā pasannā khayaṃ gatā vayaṃ gatā"ti evaṃ pavatto pana janapadavitakko nāma na hoti. @Footnote: 1 Ma. ekayojanatopi dasayojanatopi 2 Ma. yojanasahassatopi yojanadasasahassatopi

--------------------------------------------------------------------------------------------- page423.

Amarattāya vitakko, amaro vā vitakkoti amaravitakko. Tattha ukkuṭikappadhānādīhi dukkhe nijiṇṇe 1- samparāye attā sukhī hoti. Amaroti dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amarattāya vitakko nāma. Diṭṭhigatiko pana "sassataṃ vadesī"tiādīni puṭṭho "evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no"ti vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko, yathā amaro nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati gāhaṃ na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma hoti, taṃ duvidhampi ekato katvā "amaravitakko"ti vuttaṃ. Parānuddayatāpaṭisaññuttoti anuddayatāpaṭirūpakena gehassitapemena paṭisaṃyutto. Upaṭṭhākesu nandakesu socantesu ca tehi saddhiṃ dviguṇaṃ 2- nandati dviguṇaṃ socati, tesu sukhitesu dviguṇaṃ sukhito hoti, dukkhitesu dviguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Tāni tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā voyogāpajjane gehassito vitakko, ayaṃ parānuddayatāpaṭisaṃyutto vitakko nāma. Lābhasakkārasilokapaṭisaññuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattipaṭisaññuttoti "aho vata maṃ pare na avajāneyyuṃ, na codetvā viheṭhetvā 3- katheyyun"ti evaṃ anavaññātabhāvapatthanāya saddhiṃ uppajjanakavitakko. So tasmiṃ "mā maṃ pare avajāniṃsū"ti uppannacitte 4- pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko anavaññattipaṭisaṃyutto vitakko. @Footnote: 1 Sī.,Ma.,ka. niddukkhe nijjiṇṇe 2 cha.Ma. diguṇaṃ. evamuparipi @3 cha.Ma. sodhetvā visodhetvā 4 cha.Ma. uppanne vitakke

--------------------------------------------------------------------------------------------- page424.

Tatra tatra sajjatīti tesu tesu ārammaṇesu laggati. Tatra tatra gaṇhātīti vuttappakāraṃ ārammaṇaṃ pavisati. Bajjhatīti tehi tehi ārammaṇehi saddhiṃ bajjhati ekībhavati. Anayabyasananti tattha tattha avuḍḍhiṃ vināsaṃ. Āpajjatīti pāpuṇāti. Āmisacakkhukassāti cīvarādiāmisalolassa. Lokadhammagarukassāti lokuttaradhammaṃ muñcitvā rūpādilokadhammameva garuṃ katvā carantassa. Ālapanāti vihāraṃ āgate manusse disvā "kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetuṃ, yadi evaṃ gacchatha, ahaṃ pacchato bhikkhū gahetvā āgacchāmī"ti evaṃ āditova lapanā. Atha vā attānaṃ upanetvā "ahaṃ tisso, mayi rājā pasanno, mayi asuko ca asuko ca rājamahāmatto pasanno"ti evaṃ attupanāyikā lapanāti ālapanā. Lapanāti puṭṭhassa sato vuttappakārameva lapanaṃ. Sallapanāti gahapatikānaṃ ukkaṇṭhane bhītassa okāsaṃ datvā suṭṭhu lapanā. Ullapanāti "mahākuṭumbiko mahānāviko mahādānapatī"ti evaṃ uddhaṃ katvā lapanā. Samullapanāti sabbato bhāgena uddhaṃ katvā lapanā. Unnahanāti "upāsakā pubbe īdise kāle navadānaṃ detha, idāni kiṃ na dethā"ti evaṃ yāva "dassāma bhante, okāsaṃ na labhāmā"tiādīni vadanti, tāva uddhaṃ 1- nahanā, veṭhanāti vuttaṃ hoti. Atha vā ucchuhatthaṃ disvā "kuto ābhataṃ upāsakā"ti pucchati. Ucchukhettato bhanteti. Kiṃ tattha ucchu madhuranti. Khāditvā bhante jānitabbanti. Na upāsakā "bhikkhussa ucchuṃ dethā"ti vattuṃ vaṭṭatīti yā evarūpā nibbeṭhentassāpi niveṭhanakakathā, sā unnahanā. Sabbato bhāgena punappunaṃ unnahanā samunnahanā. Ukkācanāti "etaṃ kulaṃ maṃyeva jānāti, sace ettha deyyadhammo uppajjati, mayhaṃyeva detī"ti evaṃ ukkhipitvā kācanā ukkācanā, uddīpanāti vuttaṃ hoti. Sabbato bhāgena pana punappunaṃ ukkācanā samukkācanā. Anuppiyabhāṇitāti paccayavasena punappunaṃ @Footnote: 1 cha.Ma. uddhaṃ uddhaṃ

--------------------------------------------------------------------------------------------- page425.

Piyavacanabhaṇanā. Saṇhavācatāti muduvacanatā. Sakhilavācatāti mandappamāṇayuttavacanatā, sithilavacanatā vā. Mettavācakatāti 1- allīyavacanatā. Apharusavācatāti madhuravacanatā. Porāṇaṃ 2- mātāpettikanti pure uppannaṃ mātāpitūnaṃ santakaṃ. Antarahitanti paṭicchannaṃ tirobhūtaṃ. Ñāyāmīti pākaṭo homi. Asukassa kulūpakoti asukassa amaccassa kulapayirupāsako. Asukāyāti asukāya upāsikāya. Maṃ ussajjitvāti 3- maṃ vissajjitvā. [165] Payuttanti cīvarādīhi sampayuttaṃ, tadatthaṃ vā payojitaṃ. Imissā gāthāya niddeso sabbo heṭṭhā vuttanayova. [166] Mosavajje na niyyethāti musāvāde na niyyetha. Jīvitenāti jīvikāya. Saṭhoti asantaguṇadīpanato na sammā bhāsitā. Sabbato bhāgena saṭho parisaṭho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Saṭhanti asantaguṇadīpanaṃ kerāṭiyaṃ. Saṭhatāti saṭhākāro. Sāṭheyyanti saṭhabhāvo. Kakkaratāti padumanāḷassa viya aparāmasanakkhamo pharusabhāvo. Kakkariyantipi tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya daḷhakerāṭiyaṃ vuttaṃ. Keci pana "kakkaratāti sambhāvayitvā vacanaṃ. Kakkariyanti sambhāvayitvā vacanabhāvo. Parikkhattatāti alaṅkaraṇākāro. Pārikkhattiyanti alaṅkaraṇabhāvo"ti atthaṃ vaṇṇayanti. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ nāma vuccati. Yena samannāgatassa puggalassa kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. "vāmena sūkaro hoti dakkhiṇena ajāmigo sarena eḷako 4- hoti visāṇena jaraggavo"ti 5- evaṃ vuttayakkhasūkarasadiso hoti. Atimaññatīti atikkamitvā maññati. @Footnote: 1 cha.Ma. sithilavācatāti 2 cha.Ma. purāṇaṃ 3 cha.Ma. maṃ ujjhitvāti @4 cha.Ma. neḷako 5 dī.A. 2/269, abhi.A. 2/534

--------------------------------------------------------------------------------------------- page426.

Kiṃ panāyaṃ bahulājīvoti ayaṃ pana puggalo ko nāma bahulājīvako. Sabbaṃ sambhakkhetīti laddhaṃ laddhaṃ sabbaṃ khādati. Appapuññoti mandapuñño. Appesakkhoti parivāravirahito. Paññāsampannoti sampannapañño paripuṇṇapañño. Pañhaṃ vissajjetīti pañhaṃ katheti byākaroti. [167] Sutvā dūsito 1- bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti ghaṭṭito 2- parehi tesaṃ samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahumpi aniṭṭhavācaṃ sutvā. Na paṭivajjāti na paṭivadeyya. Kiṃkāraṇā? na hi santo paṭiseniṃ karonti. Kakkhaḷenāti dāruṇena. Santoti nibbutakilesā. Paṭiseninti paṭisattuṃ. Paṭimallanti paṭiyodhaṃ. Paṭikaṇṭakanti paṭiveriṃ. Paṭipakkhanti kilesapaṭipakkhaṃ, kilesavasena saṅgaṃ na karontīti attho. [168] Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā. Samañcāti kāyasucaritādiṃ. Visamañcāti kāyaduccaritādiṃ. Pathañcāti dasakusalakammapathaṃ. Vipathañcāti dasaakusalakammapathaṃ. Sāvajjañcāti akusalañca. Anavajjañcāti kusalañca. Hīnappaṇītakaṇhasukkaviññūgarahitaviññūpasatthanti idampi kusalākusalameva. Tattha kāyasucaritādi samakaraṇato samaṃ. Kāyaduccaritādi visamakaraṇato visamaṃ. Dasakusalakammapathā sugatigamanapathattā pathaṃ. Dasaakusalakammapathā sugatigamanapaṭipakkhattā apāyagamanapathattā vipathaṃ. Akusalaṃ sadosattā sāvajjaṃ. Kusalaṃ niddosattā anavajjaṃ. Tathā mohena vā dosamohena vā lobhamohena vā sampayuttattā hīnaṃ. Alobhaadosaamohasampayuttattā paṇītaṃ. Kaṇhavipākattā kaṇhaṃ. Sukkavipākattā sukkaṃ. Buddhādīhi viññūhi garahitattā viññūgarahitaṃ. Tehi eva thomitattā viññūpasatthanti ñātabbaṃ. @Footnote: 1 cha.Ma. rusito. evamuparipi 2 cha.Ma. rusito ghaṭṭito

--------------------------------------------------------------------------------------------- page427.

[169] Kiṃkāraṇā nappamajjeyya iti ce:- abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammaṃ anītihamadassīti 1- paccakkhameva anītihaṃ dhammaṃ addakkhi. Sadā namassamanusikkheti sadā namassanto tisso sikkhāyo sikkheyya. Kehici kilesehīti kehici rāgādiupatāpakarehi kilesehi. Abhibhosi neti te kilese abhibhavi. Sesaṃ sabbattha pākaṭameva. Kevalaṃ pana ettha "cakkhūhi neva lolo"tiādīhi indriyasaṃvaro, "annānamatho pānānan"tiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajja- pesuṇiyādīhi 2- pātimokkhasaṃvarasīlaṃ, "āthabbaṇaṃ supinaṃ lakkhaṇan"tiādīhi ājīvapārisuddhisīlaṃ, "jhāyī na pādalolassā"ti 3- iminā samādhi, "vicinaṃ bhikkhū"ti iminā paññā, "sadā sato sikkhe"ti iminā pana saṅkhepato tissopi sikkhā, "athāsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā"tiādīhi sīlasamādhippaññānaṃ upakārasaṅgaṇhanavinodanāni 4- vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte 5- vuttasadisoyevābhisamayo ahosīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya tuvaṭakasuttaniddesavaṇṇanā niṭṭhitā. Cuddasamaṃ. ----------------- @Footnote: 1 cha.Ma. sikkhidhammamanītihamaddasīti 2 ka. mosavajjena niyyethāti 3 ka. jhāyī assāti @4 cha.Ma. upakārānupakārasaṅgaṇhanavinodanāni 5 khu.mahā. 29/374/251 (syā)


             The Pali Atthakatha in Roman Book 45 page 417-427. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9613&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9613&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=699              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=7639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=8220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=8220              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]