ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page77.

41. 9. Dhammacakkikattherāpadānavaṇṇanā siddhatthassa bhagavatotiādikaṃ āyasmato dhammacakkikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto puttadārehi vaḍḍhito vibhavasampanno mahābhogo, so ratanattaye pasanno saddhājāto dhammasabhāyaṃ dhammāsanassa piṭṭhito ratanamayaṃ dhammacakkaṃ kāretvā pūjesi. So tena puññakammena devamanussesu nibbattaṭṭhānesu sakkasampattiñca cakkavattisampattiñca anubhavitvā kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe uppanno vibhavasampanno sañjātasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā pubbe katakusalanāmasadisanāmena dhammacakkikattheroti pākaṭo jāto ahosi. [102] So puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Sīhāsanassa sammukhāti sīhassa bhagavato nisinnassa sammukhā buddhāsanassa abhimukhaṭṭhāneti attho. Dhammacakkaṃ me ṭhapitanti mayā dhammacakkākārena ubhato sīharūpaṃ dassetvā majjhe ādāsasadisaṃ kāretvā kataṃ dhammacakkaṃ ṭhapitaṃ pūjitaṃ. Kiṃ bhūtaṃ? viññūhi medhāvīhi "atīva sundaran"ti vaṇṇitaṃ thomitaṃ sukataṃ Dhammacakkanti sambandho. [103] Cāruvaṇṇova sobhāmīti suvaṇṇavaṇṇo iva sobhāmi virocāmīti attho. "catuvaṇṇehi sobhāmī"tipi pāṭho, tassa khattiyabrāhmaṇavessasuddajāti- saṅkhātehi catūhi vaṇṇehi sobhāmi virocāmīti attho. Sayoggabalavāhanoti suvaṇṇasivikādīhi yoggehi ca senāpatimahāmattādīhi sevakehi balehi ca hatthiassarathasaṅkhātehi vāhanehi ca sahitoti attho. Bahujjanā bahavo manussā

--------------------------------------------------------------------------------------------- page78.

Anuyantā mamānuvattantā niccaṃ niccakālaṃ parivārentīti sambandho. Sesaṃ suviññeyyamevāti. Dhammacakkikattherāpadānavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 77-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1701&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1701&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2082              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2667              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]