ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                       9. Vattapotakacariyavannana
       [72] "punaparam yada homi        magadhe vattapotako
            ajatapakkho taruno         mamsapesi kulavake.
       [73] Mukhatundakenaharitva        mata posayati mamam
            tassa phassena jivami       natthi me kayikam balam.
       [74] Samvacchare gimhasamaye        davadaho padippati
            upagacchati amhakam          pavako kanhavattani.
       [75] Dhamadhama 1- iti evam       saddayanto mahasikhi
            anupubbena jhapento       aggi mama upagami.
       [76] Aggivegabhaya bhita         tasita matapita mama
            kulavake mam chaddetva      attanam parimocayum.
       [77] Pade pakkhe pajahami       natthi me kayikam balam
            soham agatiko tattha         evam cintesaham tada.
       [78] Yesaham upadhaveyyam        bhito tasitavedhito
            te mam ohaya pakkanta     katham me ajja katave"ti.
@Footnote: 1 pali. dhamadhamam iti (sya)
    #[72] Navame magadhe vattapotakotiadisu ayam sankhepattho:- magadharatthe
annatarasmim arannappadese vattakayoniyam nibbattitva andakosam padaletva
aciranikkhantataya taruno mamsapesibhuto tato eva ajatapakkho vattakacchapako yada
aham kulavakeyeva homi.
    #[73] Mukhatundakenaharitvati mayham mata attano mukhatundakena kalena
kalam gocaram aharitva mam poseti. Tassa phassena jivamiti parisedanatthanceva
paribhavanatthanca sammadeva kalena kalam mamam adhisayanavasena phusantiya tassa mama
matuya sarirasamphassena jivami viharami attabhavam pavattemi. Natthi me kayikam balanti
mayham pana atitarunataya kayasannissitam balam natthi.
    #[74] Samvacchareti samvacchare samvacchare. Gimhasamayeti gimhakale.
Sukkharukkhasakhanam annamannam sanghattanasamuppannena aggina tasmim padese davadaho
padippati pajjalati, so tatha padipito. Upagacchati amhakanti mayham matapitunancati
amhakam vasanatthanappadesam attano patitthanassa asuddhassapi suddhabhavakaranena
pavanato pavakoti ca gatamagge indhanassa bhasmabhavavahanato kanhavattaniti ca
laddhanamo aggi vanarukkhagacche dahanto kalena kalam upagacchati.
    #[75] Evam upagamanato tadapi saddayantoti "dhamadhama"iti evam saddam
karonto, anuravadassanam hetam davaggino. Mahasikhiti pabbatakutasadisanam indhananam
vasena mahatiyo sikha etassati mahasikhi. Anupubbena anukkamena tam arannappadesam
jhapento dahanto aggi mama samipatthanam upagami.
    #[76] Aggivegabhayati vegena agacchato aggino bhayena bhita. Tasitati
cittutrasasamutthitena kayassa chambhitattena ca utrasa. Matapitati matapitaro.
Attanam parimocayanti aggina anupaddutatthanagamanena attano sotthibhavamakamsu.
Mahasatto hi tada mahagendukappamano mahasariro ahosi. Tam matapitaro
Kenaci upayena gahetva gantum asakkunanta attasinehena ca abhibhuyyamana
puttasineham chaddetva palayimsu.
    #[77] Pade pakkhe pajahamiti attano ubho pade ubho pakkhe ca bhumiyam
akase ca gamanasajje karonto pasaremi iriyami vayamami. "patihami"tipi patho,
vehasagamanayogge katum ihamiti attho. "patihami"tipi pathanti, tassattho:- pade
pakkhe ca pati visum ihami, gamanattham vayamami, tam pana vayamakaranatthameva. Kasma?
yasma natthi me kayikam balam. Soham agatiko tatthati so aham evambhuto
padapakkhavekallena gamanavirahito matapitunam apagamanena va appatisarano, tattha
davaggiupaddute vane, tasmim va kulavake thitova evam idani vattabbakarena tada
cintesim. Dutiyancettha ahanti nipatamattam datthabbam.
    #[78] Idani tada attano cintitakaram dassetum "yesahan"tiadimaha.
     Tattha yesaham upadhaveyyam, bhito tasitavedhitoti maranabhayena bhito tato eva
cittutrasena tasito sarirakampanena vedhito yesamaham pakkhantaram etarahi
davaggiupadduto jaladuggam viya mannamano pavisitum upadhaveyyam, te mama matapitaro
mam ekakam eva ohaya jahitva pakkanta. Katham me ajja kataveti katham nu kho maya
ajja katabbam, patipajjitabbanti attho.
     Evam mahasatto itikattabbatasammulho hutva thito puna cintesi "imasmim
loke silaguno nama atthi, saccaguno nama atthi, atite paramiyo puretva bodhitale
nisiditva abhisambuddha silasamadhipannavimuttivimuttinanadassanasampanna
saccanudayakarunnakhantisamannagata sabbasattesu samappavattamettabhavana sabbannubuddha
nama atthi, tehi ca patividdho ekantaniyyanaguno dhammo atthi, mayi capi evam 1-
saccam atthi, samvijjamano eko sabhavadhammo pannayati, tasma atitabuddhe ceva
@Footnote: 1 cha.Ma. ekam
Tehi patividdhagune ca avajjetva mayi vijjamanam saccam sabhavadhammam gahetva
saccakiriyam katva aggim patikkamapetva ajja maya attano ceva idha vasinam
sesapaninanca sotthibhavam katum vattati"ti. Evam pana cintetva mahasatto attano
anubhave thatva yathacintitam patipajji. Tena vuttam:-
       [79] "atthi loke silaguno       saccam soceyyanuddaya
            tena saccena kahami       saccakiriyamuttamam.
       [80] Avajjetva dhammabalam       saritva pubbake jine
            saccabalamavassaya           saccakiriyamakasahan"ti.
       [81] Tattha mahasatto atite parinibbutanam buddhanam gune avajjetva
attani vijjamanam saccasabhavam arabbha yam gatham vatva tada saccakiriyamakasi,
tam dassetum:-
       #[81] "santi 1- pakkha apatana    santi pada avancana
            matapita ca nikkhanta      jataveda patikkama"ti-
adi vuttam.
     Tattha santi pakkha apatanati mayham pakkha nama atthi upalabbhanti, no ca
kho sakka etehi uppatitum akasena gantunti apatana. Santi pada
avancanati padapi me atthi, tehi pana vancitum padavaragamanena gantum na sakkati
avancana. Matapita ca nikkhantati ye mam annattha neyyum, tepi maranabhayena
mama matapitaro nikkhanta. Jatavedati aggim alapati. So hi jatova vediyati,
dhumajalutthanena pannayati, tasma "jatavedo"ti vuccati. Patikkamati patigaccha
nivattati jatavedam anapeti.
@Footnote: 1 Si. akase
     Iti mahasatto "sace mayham pakkhanam atthibhavo, te ca pasaretva
akase apatanabhavo, padanam atthibhavo, te ca ukkhipitva avancanabhavo,
matapitunam mam kulavakeyeva chaddetva palatabhavo ca saccasabhavabhuto eva,
jataveda etena saccena tvam ito patikkama"ti kulavake nipannova saccakiriyam
akasi. Tassa saha saccakiriyaya solasakarisamatte thane jatavedo patikkami.
Patikkamanto ca na jhayamanova 1- arannam gato, udake pana opilapitaukka viya
tattheva nibbayi. Tena vuttam:-
       [82] "saha sacce kate mayham      mahapajjalito sikhi
            vajjesi solasakarisani       udakam patva yatha sikhi"ti.
     Sa panesa bodhisattassa vattakayoniyam tasmim samaye buddhagunanam avajjanapubbika
saccakiriya anannasadharanati aha "saccena me samo natthi, esa me
saccaparami"ti. Teneva hi tassa thanassa sakalepi imasmim kappe aggina
anabhibhavaniyatta tam kappatthiyapatihariyam namam jatam.
     Evam mahasatto saccakiriyavasena attano tattha vasinam sattananca sotthim
katva jivitapariyosane yathakammam gato. Tada matapitaro etarahi matapitaro
ahesum, vattakaraja pana lokanatho.
     Tassa hettha vuttanayeneva sesaparamiyopi yatharaham niddharetabba. Tatha
davaggimhi tatha bheravakarena avattharitva agacchante tasmim vaye ekako hutvapi
saradam anapajjitva saccadidhammagune buddhagune ca anussaritva attano eva
anubhavam nissaya saccakiriyaya tattha vasinampi sattanam sotthibhavapadanadayo
anubhava vibhavetabbati.
                     Vattapotakacariyavannana nitthita.
                           -----------
@Footnote: 1 Si. najjhayamanova



             The Pali Atthakatha in Roman Book 52 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5991&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5991&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12094              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]