ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page297.

Tatiyacatutthamaggavaṇṇanā [362] Tatiye anavasesappahānāyāti tesaṃyeva sakadāgāmimaggena tanubhūtānaṃ saññojanānaṃ nissesapajahanatthāya. Catutthe rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāyāti etesaṃ pañcannaṃ uddhambhāgiyasaññojanānaṃ nissesapajahanatthāya. Tattha rūparāgoti rūpabhave chandarāgo. Arūparāgoti arūpabhave chandarāgo. Mānoti arahattamaggavajjhako mānoeva. Tathā uddhaccāvijjāpi. Imesu pana 1- dvīsu maggesu navamaṃ aññindriyameva hoti. Catumagganayasahassavaṇṇanā sabbamaggesu padapaṭipāṭiyā samasaṭṭhī padāni catūhi apaṇṇakaṅgehi saddhiṃ catusaṭṭhī honti, asambhinnato pana tettiṃsa. Koṭṭhāsavārasuññatavārā pākatikāeva. Yathā ca pana paṭhamamagge, evaṃ dutiyādīsupi nayasahassamevāti cattāro magge catūhi nayasahassehi bhājetvā dassesi dhammarājā. Saccavibhaṅge pana saṭṭhī nayasahassāni lokuttarāni imesaṃyeva vasena nikkhittāni. Satipaṭṭhānavibhaṅge vīsati nayasahassāni lokuttarāni, sammappadhānavibhaṅge vīsati, iddhipādavibhaṅge dvattiṃsa, bojjhaṅgavibhaṅge dvattiṃsa, maggavibhaṅge 2- aṭṭhavīsati nayasahassāni lokuttarāni imesaṃyeva vasena nikkhittāni. Idha pana catūsu maggesu cattāriyeva nayasahassāni. Tesu paṭhamajjhānike paṭhamamagge aṭṭhaṅgāni bhājitāni, tathā dutiyādīsu. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi, tattha sammādiṭṭhi nāma 3- kathaṃ hotīti? yathā visaṃ atthi vā hotu mā vā, agado "agado"tveva vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā, ayaṃ sammādiṭṭhiyeva nāma. @Footnote: 1 cha.Ma. imesupi 2 cha.Ma. maggaṅgavibhaṅge 3 cha.Ma. sammādiṭṭhīti nāmaṃ

--------------------------------------------------------------------------------------------- page298.

Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi sakiccakā kātabbā, maggaṅgāni pūretabbānīti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiṃ hi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi. So diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusala- cittasahajāto saṅkappo atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi, paccayaparibhogo atthi, sahajātavāyāmo atthi, asatiyā bhāvo atthi, sahajātacittekaggatā atthi. Ete micchāsaṅkappādayo nāma. Sakadāgāmimagge sammāsaṅkappādayo tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakāni katvā āgatāni. Sakadāgāmissa anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, tasseva sattahi cittehi sahajātā saṅkappādayo, tesampahānena anāgāmimagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo, tesampahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Imesu catūsu maggesu paṭhamamaggena cattāri saccāni diṭṭhāni, uparimaggattayaṃ diṭṭhakameva passati, adiṭṭhakaṃ passatīti? diṭṭhakameva passatīti ayaṃ ācariyānaṃ samānaṭṭhakathā. Vitaṇḍavādī panāha "adiṭṭhaṃ passatī"ti. So vattabbo "paṭhamamagge katamaṃ indriyaṃ bhājesī"ti. Jānamāno "anaññātaññassāmītindriyan"ti vakkhati. "uparimaggesu kataran"ti vuttepi "aññindriyan"ti vakkhati. So vattabbo "adiṭṭhasaccadassane sati uparimaggesupi anaññātaññassāmītindriyameva bhājehi,

--------------------------------------------------------------------------------------------- page299.

Evaṃ te pañho samessatī"ti. Kilese pana aññe añño pajahati, appahīneeva 1- pajahatīti. Aññe añño pajahatīti. Yadi aññe añño appahīne kilese pajahati, saccānipi adiṭṭhāneva passatīti evaṃvādī puggalo pucchitabbo "saccāni nāma katī"ti. Jānanto "cattārī"ti vakkhati. So vattabbo "tava vāde soḷasa saccāni āpajjanti, tvaṃ buddhehipi adiṭṭhaṃ passasi, bahusaccako nāma tvaṃ. Evaṃ mā gaṇhi, 2- saccadassanaṃ nāma apubbaṃ natthi, kilese pana appahīne pajahatī"ti. Tattha saccadassanassa apubbābhāve peḷopamaṃ nāma gahitaṃ. Ekassa kira cattāro ratanapeḷā sāragabbhe ṭhapitā, so rattibhāge peḷāsu uppannakicco dvāraṃ vivaritvā dīpaṃ jāletvā dīpena vihate andhakāre peḷāsu pākaṭabhāvaṃ gatāsu tāsu kiccaṃ katvā dvāraṃ pidahitvā gato, puna andhakāro 3- avatthari. Dutiyavārepi tatiyavārepi tatheva akāsi. Catutthavāre dvāre vivaṭe "andhakāre peḷā na paññāyantī"ti vīmaṃsantasseva suriyo uggañchi. 4- Suriyobhāsena vihate andhakāre peḷāsu kiccaṃ katvā pakkāmi. Tattha cattāro peḷā viya cattāri saccāni, tāsu kicce uppanne dvāravivaraṇakālo viya sotāpattimaggassa vipassanābhinīharaṇakālo, andhakāro viya saccacchādakatamaṃ, 5- dīpobhāso viya sotāpattimaggobhāso, vihate andhakāre tassa purisassa peḷānaṃ pākaṭabhāvo viya maggañāṇassa saccānaṃ pākaṭabhāvo, maggañāṇassa pākaṭāni pana maggasamaṅgissa puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya sotāpattimaggassa attanā pahātabbakilese pajahitvā niruddhakālo, puna andhakārāvattharaṇaṃ viya uparimaggattayavajjhasaccacchādakatamaṃ. Dutiyavāre dvāravivaraṇakālo viya sakadāgāmimaggassa vipassanābhinīharaṇakālo, dīpobhāso viya sakadāgāmimaggobhāso, peḷāsu kiccaṃ katvā gatakālo viya @Footnote: 1 cha.Ma. pahīne eva 2 cha.Ma. gaṇha 3 cha.Ma. andhakāraṃ @4 Sī. uggacchi 5 cha.Ma. saccapaṭicchādakatamaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page300.

Sakadāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo, puna andhakārāvattharaṇaṃ viya uparimaggadvayavajjhasaccacchādakatamaṃ. Tatiyavāre dvāravivaraṇakālo viya anāgāmimaggassa vipassanābhinīharaṇakālo, dīpobhāso viya anāgāmimaggobhāso, peḷāsu kiccaṃ katvā gatakālo viya anāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo, puna andhakārāvattharaṇaṃ viya upariarahattamaggavajjhasaccacchādakatamaṃ. Catutthavāre dvāravivaraṇakālo viya arahattamaggassa vipassanābhinīharaṇakālo, suriyuggamanaṃ viya arahattamagguppādo, andhakāravidhamanaṃ viya arahattamaggassa saccacchādakatamavinodanaṃ, vihate andhakāre tassa peḷānaṃ pākaṭabhāvo viya arahattamaggassa ñāṇassa catunnaṃ saccānaṃ pākaṭabhāvo, ñāṇassa pākaṭāni pana puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya arahattamaggassa sabbakilesakhepanaṃ, suriyuggamanato paṭṭhāya ālokasseva pavattikālo viya arahattamaggassa uppannakālato paṭṭhāya puna saccacchādakatamābhāvo. Idaṃ tāva saccadassanassa apubbābhāve opammaṃ. "diṭṭhakameva hi passati, kilese pana aññe añño pajahatī"ti ettha khāropamaṃ nāma gahitaṃ. Eko puriso kiliṭṭhaṃ vatthaṃ rajakassa adāsi, rajako osakhāraṃ, 1- chārikakhāraṃ, gomayakhāranti tayo khāre datvā khārehi khāditabhāvaṃ ñatvā udake vikkhāletvā oḷārikoḷārikamalaṃ pavāhesi. Tato "na tāva parisuddhan"ti dutiyampi tatheva khāre datvā udake vikkhāletvā tato saṇhataraṃ 2- malaṃ pavāhesi. Tato "na tāva parisuddhan"ti tatiyampi tatheva 3- khāre datvā udake vikkhāletvā tato saṇhataraṃ malaṃ pavāhesi. Tato "na tāva parisuddhan"ti catutthampi te khāre datvā udake vikkhāletvā aṃsuabbhantaragatampi nissesaṃ malaṃ pavāhetvā sāmikassa adāsi, so gandhakaraṇḍake pakkhipitvā icchiticchitakāle paridahati. @Footnote: 1 cha.Ma. ūsakhāraṃ 2 cha.Ma. nātisaṇhataraṃ. evamuparipi 3 cha.Ma. te

--------------------------------------------------------------------------------------------- page301.

Tattha kiliṭṭhavatthaṃ viya kilesānugataṃ cittaṃ, tividhakhāradānakālo viya tīsu anupassanāsu kammappavattanakālo, udake vikkhāletvā oḷārikoḷārikamalappavāhanaṃ viya sotāpattimaggena pañcakilesakkhepanaṃ, dutiyampi tesaṃ khārānaṃ anuppadānaṃ viya "na tāva parisuddhaṃ idaṃ cittan"ti tāsuyeva tīsu anupassanāsu kammappavattanaṃ, tato saṇhataramalappavāhanaṃ viya sakadāgāmimaggena oḷārikasaññojanadvayakkhepanaṃ, tato "na tāva parisuddhaṃ vatthan"ti puna khārattayadānaṃ viya "na tāva parisuddhaṃ idaṃ cittan"ti tāsuyeva tīsu anupassanāsu kammappavattanaṃ, tato saṇhataramalappavāhanaṃ viya anāgāmimaggena anusahagatasaññojanadvayakkhepanaṃ, "na tāva parisuddhaṃ vatthan"ti puna khārattayadānaṃ viya "na tāva parisuddhaṃ idaṃ cittan"ti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato vikkhālanena aṃsuabbhantaragate male pavāhetvā parisuddhassa rajatapaṭasadisassa gandhakaraṇḍake nikkhittassa vatthassa icchiticchitakkhaṇe paridahanaṃ viya arahattamaggena aṭṭhannaṃ kilesānaṃ khepitattā parisuddhassa khīṇāsavacittassa icchiticchitakkhaṇe phalasamāpattivihārena vītināmanaṃ. Idaṃ "aññe añño kilese pajahatī"ti ettha opammaṃ. Vuttampi cetaṃ:- "seyyathāpi āvuso vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ, tamenaṃ sāmikā rajakassa anuppadajjeyyuṃ, tamenaṃ rajako ose vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti, kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ, athakhvassa hotiyeva anusahagato osagandho vā khāragandho vā gomayagandho vā asamūhato, tamenaṃ rajako sāmikānaṃ dadāti, 1- tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yopissa hoti anusahagato osagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ gacchati. Evameva kho āvuso kiñcāpi ariyasāvakassa pañca orambhāgiyāni @Footnote: 1 cha.Ma. deti

--------------------------------------------------------------------------------------------- page302.

Saññojanāni pahīnāni bhavanti. Athakhvassa hotiyeva pañcasu upādānakkhandhesu anusahagato `asmī'ti māno `asmī'ti chando `asmī'ti anusayo asamūhato, so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā. Iti saññā. Iti saṅkhāRā. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo"ti. Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato `asmī'ti māno `asmī'ti chando `asmī'ti anusayo asamūhato, sopi samugghātaṃ gacchatī"ti. 1- Tattha sotāpattimaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi, sakadāgāmimaggena dve domanassasahagatacittāni tanūni 2- bhavanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi, anāgāmimaggena tāniyeva pahīyanti saddhiṃ sampayuttakadhammehi, arahattamaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Imesaṃ dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya khīṇāsavassa cittaṅgavasena puna pacchato pavattanakileso nāma na hoti. Tatridaṃ opammaṃ:- eko kira mahārājā paccante ārakkhaṃ datvā mahānagare issariyaṃ anubhavanto vasati, athassa paccanto kuppito. 3- Tasmiṃ samaye dvādasacorajeṭṭhakā anekehi purisasahassehi saddhiṃ raṭṭhaṃ vilumpanti, paccantavāsino mahāmattā "paccanto kuppito"ti rañño pahiṇiṃsu. Rājā "vissaṭṭhā gaṇhatha, ahaṃ tumhākaṃ kattabbaṃ karissāmī"ti sāsanaṃ pahiṇi. Te paṭhamappahāreneva 4- anekehi purisasahassehi saddhiṃ pañcacorajeṭṭhake ghātayiṃsu, sesā satta janā attano attano parivāre gahetvā pabbataṃ pavisiṃsu, amaccā taṃ pavuttiṃ 5- rañño pesayiṃsu. @Footnote: 1 saṃ.kha. 17/89/104 2 cha.Ma. tanukāni @3 cha.Ma. kuppi 4 cha.Ma.....sampahārena. evamuparipi 5 cha.Ma. pavattiṃ. evamuparipi

--------------------------------------------------------------------------------------------- page303.

Rājā "tumhākaṃ kattabbayuttakaṃ ahaṃ jānissāmi, tepi gaṇhathā"ti dhanaṃ pahiṇi. Te dutiyappahārena dve corajeṭṭhake pahariṃsu, parivārepi tesaṃ dubbale akaṃsu. Te sabbepi palāyitvā pabbataṃ pavisiṃsu, tampi pavuttiṃ amaccā rañño pesayiṃsu. Puna rājā "vissaṭṭhā gaṇhathā"ti 1- dhanaṃ pahiṇi. 2- Te tatiyappahārena saddhiṃ sahāyapurisehi dve corajeṭṭhake ghātayitvā taṃ pavuttiṃ rañño pesayiṃsu. Puna rājā "avasese vissaṭṭhā gaṇhathā"ti dhanaṃ pesesi. 3- Te catutthappahārena saddhiṃ parivārehi 4- pañca corajeṭṭhake ghātayiṃsu. Dvādasannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya koci coro nāma natthi, khemā janapadā, ure putte naccantā 5- maññe viharanti. Rājā vijitasaṅgāmehi yodhehi parivuto varapāsādagato mahāsampattiṃ anubhavi. Tattha mahanto rājā viya dhammarājā, paccantavāsino amaccā viya yogāvacarakulaputtā, dvādasa corajeṭṭhakā viya dvādasa akusalacittāni, tesaṃ sahāyā anekasahassapurisā viya cittaṅgavasena uppajjanakapāpadhammā, rañño "paccanto kuppito"ti pahitakālo viya ārammaṇe kilesesu uppannesu "bhante kilesā me uppannā"ti 6- satthu ārocanakālo, "vissaṭṭhā gaṇhathā"ti dhanadānaṃ viya "kilese niggaṇha bhikkhū"ti dhammarañño kammaṭṭhānācikkhanaṃ, saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālo viya sotāpattimaggena sasampayuttānaṃ pañcannaṃ akusalacittānaṃ pahānaṃ. Puna rañño pavuttipesanaṃ viya sammāsambuddhassa paṭiladdhaguṇārocanaṃ, "sesake ca gaṇhathā"ti puna dhanadānaṃ viya bhagavato sakadāgāmimaggassa vipassanācikkhanaṃ, dutiyappahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ dubbalīkaraṇaṃ viya sakadagāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ tanubhāvakaraṇaṃ. @Footnote: 1 cha.Ma. gaṇhantūti. evamuparipi 2 Ma. pesesi 3 cha.Ma. pahiṇi @4 cha.Ma. saparivāre 5 cha. naccentā 6 cha.Ma. kileso me uppannoti

--------------------------------------------------------------------------------------------- page304.

Puna rañño pavuttipesanaṃ viya satthu paṭiladdhaguṇārocanaṃ, "vissaṭṭhā gaṇhathā"ti puna dhanadānaṃ viya bhagavato anāgāmimaggassa vipassanācikkhanaṃ, tatiyappahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ ghātanaṃ viya anāgāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ pahānaṃ. Puna rañño pavuttipesanaṃ viya tathāgatassa paṭiladdhaguṇārocanaṃ, "vissaṭṭhā gaṇhathā"ti puna dhanadānaṃ viya bhagavato arahattamaggassa vipassanācikkhanaṃ, catutthappahārena saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya janapadassa khemakālo viya arahattamaggena sasampayuttesu pañcasu akusalacittesu pahīnesu dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya puna cittaṅgavasena uppajjanakassa akusaladhammassa abhāvo, rañño vijitasaṅgāmassa amaccaparivutassa 1- varapāsāde mahāsampattianubhavanaṃ viya khīṇāsavaparivutassa dhammarañño suññataanimittaappaṇihitabhedesu samāpattisukhesu icchiticchitaphalasamāpattisukhānubhavanaṃ veditabbanti. "kusalā dhammā"ti padassa vaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 53 page 297-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7418&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7418&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2146              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]