ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    5. Paribhogamayapuññakathāvaṇṇanā
     [483] Idāni paribhogamayapuññakathā nāma hoti. Tattha "tesaṃ divā ca ratto ca,
sadā puññaṃ pavaḍḍhatī"ti 2- ca "yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno"ti 3-
ca evamādīni suttāni ayoniso gahetvā yesaṃ "paribhogamayaṃ nāma puññaṃ
@Footnote: 1 Ma. pana na phassaṃ  2 saṃ.sa. 15/47/37   3 aṅ.catukka. 21/51/62

--------------------------------------------------------------------------------------------- page225.

Atthī"ti laddhi seyyathāpi rājagirikasiddhatthikasamitiyānaṃ, te sandhāya paribhogamayanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "puññaṃ nāma phassādayo kusalā dhammā, na tato aññaṃ, 1- tasmā phassādīhi te vaḍḍhitabban"ti codetuṃ paribhogamayo phassotiādi āraddhaṃ. Taṃ sabbaṃ itarena tesaṃ avaḍḍhanato paṭikkhittaṃ. Latā viyātiādīni "kiriyāya vā bhāvanāya vā vināpi yathā latādīni sayameva vaḍḍhanti, kinte evaṃ vaḍḍhantī"ti codanatthaṃ vuttāni. Tathā panassa avaḍḍhanato na hevanti 2- paṭikkhittaṃ. [484] Na samannāharatīti pañhe paṭiggāhakānaṃ paribhogena purimacetanā vaḍḍhati, evantaṃ hoti puññanti laddhivasena paṭijānāti. Tato anāvajjantassāti- ādīhi puṭṭho dāyakassa cāgacetanaṃ sandhāya paṭikkhipati. Tattha anāvajjantassāti 3- dānacetanāya purecārikena āvajjanena bhavaṅgamanāvajjantassa aparivajjentassa. 4- Anābhogassāti nirābhogassa. Asamannāharantassāti na samannāharantassa. Āvajjanañhi bhavaṅgaṃ vicchinditvā attano gatamagge uppajjamānaṃ dānacetanaṃ samannāharati nāma. Evaṃkiccena iminā cittena asamannāharantassa puññaṃ hotīti pucchati. Amanasikarontassāti manaṃ akarontassa. Āvajjanañhi 5- tadanantaraṃ uppajjamānaṃ manaṃ karoti nāma, evaṃ akarontassāti attho. Upayogavacanasmiñhi etaṃ bhummaṃ. Acetayantassāti cetanamanuppādentassa. Apatthayantassāti 6- patthanāsaṅkhātaṃ kusalacchandaṃ akarontassa. Appaṇidahantassāti dānacetanāvasena cittaṃ aṭṭhapentassāti attho. Nanu āvajjantassāti vāre ābhogassāti ābhogavato. Athavā ābhogo assa, 7- ābhogassa vā anantaraṃ taṃ puññaṃ hotīti attho. [485] Dvinnaṃ phassānantiādīsupi ekakkhaṇe dāyakassa dvinnaṃ phassādīnaṃ abhāvā paṭikkhipati, dāyakassa ca paribhuñjantassa cāti ubhinnaṃ phassādayo sandhāya @Footnote: 1 cha.Ma. paraṃ 2 cha.Ma. na hevāti 3 cha.Ma. anāvaṭṭentassa @4 cha.Ma. aparivaṭṭentassa 5 cha.Ma. āvajjanena hi 6 cha.Ma. apatthentassāti @7 cha.Ma. ābhogā assa

--------------------------------------------------------------------------------------------- page226.

Paṭijānāti. Apicassa pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhi, tassāpi vasena paṭijānāti. Atha naṃ sakavādī pariyāyassa dvāraṃ pidahitvā ujuvipaccanīkavasena codetuṃ kusalādipañhaṃ pucchati. Tatrāpi kusalākusalānaṃ ekakkhaṇe 1- sampayogābhāvaṃ sandhāya paṭikkhipati. Paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā paṭijānāti. Atha naṃ sakavādī suttena niggaṇhāti. [486] Suttasādhane ārāmaropakādīnaṃ anussaraṇapaṭisaṅkharaṇādivasena antarantarā uppajjamānaṃ paññaṃ sandhāya sadā puññaṃ pavaḍḍhatīti vuttaṃ. Appamāṇo tassa puññābhisandoti idampi 2- appamāṇavihārino dinnapaccayattā ca "evarūpo me cīvaraṃ paribhuñjatī"ti anumodanavasena ca vuttaṃ, taṃ so paribhogamayanti sallakkheti. Yasmā pana paṭiggāhakena paṭiggahetvā aparibhuttepi deyyadhamme puññaṃ hotiyeva, tasmā sakavādīvādova balavā, tattha paṭiggāhakena paṭiggahiteti attho daṭṭhabbo. Sesaṃ uttānatthamevāti. Paribhogamayapuññakathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 224-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]