ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

page233.

2. Antarabhavakathavannana [505] Idani antarabhavakatha nama hoti. Tattha yesam "antara- parinibbayi"ti suttapadam ayoniso gahetva "antarabhavo nama atthi, yattha satto dibbacakkhuko viya adibbacakkhuko, iddhima viya aniddhima matapiti- samagamanceva utusamayanca olokayamano sattaham va atirekasattaham va titthati"ti laddhi seyyathapi pubbaseliyananceva samitiyananca, te sandhaya atthiti puccha sakavadissa, laddhiyam thatva patinna itarassa. Atha nam ye ca bhagavata tayo bhava vutta, tesam vasena codetum kamabhavotiadimaha. Tatrayamadhippayo:- yadi te antarabhavo nama koci bhavo atthi, tena kamabhavadinamyeva annatarena bhavitabbam pancavokarabhavadina 1- viya, tena tam pucchami "kinte ayam antarabhavo nama kamabhavo, udahu rupabhavo va arupabhavo va"ti. Itaro tatha anicchanto sabbam patikkhipati. Kamabhavassa catiadi yadi antarabhavo nama atthi, imesam bhavanam antara dvinnam simanam simantarika viya bhaveyyati codetum araddham. Paravadi pana tatha anicchanto sabbapanhe patikkhipati kevalam laddhiya, na sahadhammena. Teneva nam sakavadi no vata reti patisedheti. [506] Pancami sa yonitiadinipi yathaparicchinnayoniadisu so samodhanam na gacchati, atha tena tato tato atirekena bhavitabbanti codetum vuttani. Antarabhavupagam kammanti yadi sopi eko bhavo, yatha kamabhavupagadini kammadini 2- atthiti satthara vibhajitva dassitani, evam tadupagenapi kammena bhavitabbanti codanattham vuttam. Yasma pana parasamaye antarabhavupagam nama patiyekkam kammam natthi, yam yam bhavam upapajjissati, tadupageneva kammena antarabhave nibbattatiti tesam laddhi, tasma na hevanti patikkhipati. 3- Atthi antarabhavupaga sattati @Footnote: 1 Ma. pancavokarabhavadinam 2 cha.Ma. kammani 3 cha.Ma. patikkhittam

--------------------------------------------------------------------------------------------- page234.

Putthopi kamabhavupagayeva 1- nama teti laddhiya patikkhipati. Jayantitiadini putthopi tattha jatijaramaranani ceva cutipatisandhiparamparanca anicchanto patikkhipati. Rupadivasena putthopi yasma antarabhavasattassa anidassanam rupam, vedanadayopi annesam viya na olarikati tassa laddhi, tasma patikkhipati. Iminava karanena pancavokarabhavabhavepi patikkhepo veditabbo. [507] Idani kamabhavo bhavo gatitiadi bhavasamsandanam nama hoti. Tatrayamadhippayo:- yadi te antarabhavo nama koci bhavo 2- bhaveyya, yatha kamabhavadisu bhavagatiadibhedo labbhati, tatha tatrapi labbhetha. Yatha va tattha na labbhati, tatha imesupi na labbhetha. Samanasminhi bhavabhave etesveva samvibhago 3- atthi, na itarasminti ko ettha visesahetuti. Itaro pana 4- laddhimattavasena tam tam patijanati ceva patikkhipati ca. [508] Sabbesanneva sattanam atthi antarabhavoti puttho yasma nirayupagaasannisattupagaarupupaganam antarabhavam na icchati, tasma patikkhipati. Teneva karanena patilomena 5- patijanati. Anantariyassatiadi yesam so antarabhavam na icchati, te tava vibhajitva dassetum vuttam. Tam sabbam palianusareneva veditabbam saddhim suttasadhanenati. Antarabhavakathavannana nitthita. ---------


             The Pali Atthakatha in Roman Book 55 page 233-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5241&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5241&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]