ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page391.

Abhidhammapiṭaka paṭṭhānavaṇṇanā -------- namo tassa bhagavato arahato sammāsambuddhassa. Ārambhakathā devātidevo devānaṃ devadānavapūjito desayitvā pakaraṇaṃ yamakaṃ suddhasaṃyamo. Atthato dhammato ceva gambhīrassātha tassa yaṃ anantaraṃ mahāvīro sattamaṃ isisattamo. Paṭṭhānaṃ nāma nāmena nāmarūpanirodhano desesi atigambhīraṃ 1- nayamaṇḍitadesanaṃ. Idāni tassa sampatto yasmā saṃvaṇṇanākkamo tasmā taṃ vaṇṇayissāmi taṃ suṇātha samāhitāti. Paccayuddesavaṇṇanā sammāsambuddhena hi anulomapaṭṭhāne bāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ, sataduke 2- nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ bāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ, tato paraṃ dukasataṃ gahetvā bāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ, @Footnote: 1 cha.Ma. atigambhīra- 2 cha.Ma. sataṃ duke

--------------------------------------------------------------------------------------------- page392.

Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ, duke pana 1- dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ:- tikañca paṭṭhānavaraṃ dukuttamaṃ dukaṃ tikañceva tikaṃ dukañca tikaṃ tikañceva dukaṃ dukañca cha anulomamhi nayā sugambhīrāti. Paccanīyapaṭṭhānepi bāvīsati tike nissāya tikapaṭṭhānaṃ nāma, dukasataṃ nissāya dukapaṭṭhānaṃ nāma, bāvīsati tike dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma, dukasataṃ bāvīsatiyā tikesu 2- pakkhipitvā tikadukapaṭṭhānaṃ nāma, tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma, duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāmāti evaṃ paccanīyepi chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. Tena vuttaṃ:- "tikañca paṭṭhānavaraṃ dukuttamaṃ dukaṃ tikañceva tikaṃ dukañca tikaṃ tikañceva dukaṃ dukañca cha paccanīyamhi nayā sugambhīrā"ti. Tato paraṃ anulomapaccanīyepi eteneva upāyena cha nayā dissitā. Tenāha 3-:- "tikañca paṭṭhānavaraṃ dukuttamaṃ dukaṃ tikañceva tikaṃ dukañca tikaṃ tikañceva dukaṃ dukañca cha anulomapaccanīyamhi nayā sugambhīrā"ti. @Footnote: 1 cha.Ma. ca 2 Sī. tikesuyeva 3 Sī. tenevāha

--------------------------------------------------------------------------------------------- page393.

Tadanantaraṃ paccanīyānulomamhi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha:- "tikañca paṭṭhānavaraṃ dukuttamaṃ dukaṃ tikañceva tikaṃ dukañca tikaṃ tikañceva dukaṃ dukañca cha paccanīyānulomamhi nayā sugambhīrā"ti. Evaṃ anulome cha paṭṭhānāni, paccanīye cha, anulomapaccanīye cha, paccanīyānulome cha paṭṭhānānīti idaṃ "catuvīsatisamantapaṭṭhānasamodhānapaṭṭhāna- mahāpakaraṇaṃ nāmā"ti hi vuttaṃ. Tattha yesaṃ catuvīsatiyā samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamanta- paṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāmāti hi 1- vuttaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo. Kenaṭṭhena paṭṭhānanti? nānappakāra- paccayaṭṭhena. Pakāro hi nānappakāratthaṃ dīpeti, ṭhānasaddo paccayatthaṃ. Ṭhānāṭhānakusalatātiādīsu hi paccayo ṭhānanti vutto. Iti nānappakārānaṃ paccayānaṃ vasena desitattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma, imesaṃ pana paṭṭhānānaṃ samūhato sabbametaṃ pakaraṇaṃ paṭṭhānanti veditabbaṃ. Aparo nayo:- kenaṭṭhena paṭṭhānanti? vibhajanaṭṭhena. "paññāpanā Paṭṭhapanā vivaraṇā vibhajanā uttānīkamman"ti 2- āgataṭṭhānasmiñhi vibhajanaṭṭhena paṭṭhānaṃ paññāyati. Iti kusalādīnaṃ dhammānaṃ hetupaccayādivasena vibhattattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma, imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ. Aparo nayo:- kenaṭṭhena paṭṭhānanti? paṭṭhitaṭṭhena, gamanaṭṭhenāti Attho. "goṭṭhā paṭṭhitagāvo"ti 3- āgataṭṭhānasmiñhi yena paṭṭhānena paṭṭhitagāvoti @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 Ma.u. 14/371/316 3 Ma.mū. 12/156/121

--------------------------------------------------------------------------------------------- page394.

Vutto, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu dhammasaṅgaṇīādīsu anissaṅgagamanassa sabbaññutañāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthārita- nayalābhato nissaṅgavasena pavattagamanattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma, imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ. Tattha anulomamhi tāva paṭhamaṃ tikavasena desitattā tikapaṭṭhānaṃ nāma. Tassa padacchedo:- tikānaṃ paṭṭhānaṃ ettha atthīti tikapaṭṭhānaṃ, tikānaṃ nānappakārakā paccayā etissā desanāya atthīti attho. Dutiyavikappepi tikānaṃ paṭṭhānantveva 1- tikapaṭṭhānaṃ, hetupaccayādivasena tikānaṃ vibhajanāti attho. Tatiyavikappe hetupaccayādibhedabhinnatāya laddhavitthārā tikāyeva paṭṭhānaṃ tikapaṭṭhānaṃ, sabbaññutañāṇassa nissaṅgagamanabhūmīti attho. Dukapaṭṭhānādīsupi eseva nayo. Evaṃ anulome cha paṭṭhānāni viditvā paccanīyādīsupi iminā upāyena 2- veditabbāni. Yasmā panetāni anulome, paccanīye, anulomapaccanīye, paccanīyānulometi samantā cha cha hutvā catuvīsati honti, tasmā "catuvīsati samantapaṭṭhānānī"ti vuccanti. Iti imesaṃ catuvīsatiyā khuddakapaṭṭhānasaṅkhātānaṃ samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāma. Tampanetaṃ ye tikādayo nissāya niddiṭṭhattā "tikapaṭṭhānaṃ dukapaṭṭhānaṃ .pe. Tikatikapaṭṭhānaṃ dukadukapaṭṭhānan"ti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te tikādayo vibhattā, te paccaye dassetuṃ ādito tāvassa mātikā- nikkhepavāro nāma vutto, paccayavibhaṅgavārotipi tasseva nāmaṃ. So uddesaniddesato duvidho. Tassa hetupaccayo .pe. Avigatapaccayoti ayaṃ uddeso. @Footnote: 1 Ma. paṭṭhānaṃ tena 2 cha.Ma. imināvupāyena

--------------------------------------------------------------------------------------------- page395.

Tattha hetu ca so paccayo cāti hetupaccayo. Hetu hutvā paccayo, hetubhāvena paccayoti vuttaṃ hoti. Ārammaṇapaccayādīsupi eseva nayo. Tattha hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. "paṭiññā hetū"tiādīsu hi lokena 1- vacanāvayavo hetūti vuccati. Sāsane pana "ye dhammā hetuppabhavā"tiādīsu 2- kāraṇaṃ. "tayo kusalahetū, tayo akusalahetū"tiādīsu 3- mūlaṃ hetūti vuccati. Taṃ idhādhippetaṃ. Paccayoti ettha pana ayaṃ vacanattho:- paṭicca etasmā etīti paccayo, appaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ appaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayoti vutto. 4- Lakkhaṇato pana upakārakalakkhaṇo paccayo. Yo hi dhammo yassa dhammassa ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayoti vuccati. Paccayo hetu kāraṇaṃ nidānaṃ sambhavo pabhavotiādi atthato ekaṃ, byañjanato nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo. So hi sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ viya ca maṇivaṇṇādayo kusalādīnaṃ kusalādibhāvasādhakoti ācariyānaṃ adhippāyo. Evaṃ sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati. Na hi so tesaṃ kusalādibhāvaṃ sādheti, na ca paccayo na hotīti. Vuttañhetaṃ "hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo"ti. Ahetukacittānañca vinā etena abyākatabhāvo siddho. Sahetukānampi ca yoniso manasikārādipaṭibaddho kusalādibhāvo, na sampayuttahetupaṭibaddho. Yadi ca sampayuttahetūsu sabhāvatova kusalādibhāvo siyā, taṃsampayuttesu hetupaṭibaddho, alobho kusalo vā siyā abyākato vā. Yasmā pana ubhayathāpi hoti, tasmā yathā sampayuttesu, evaṃ hetūsupi kusalāditā @Footnote: 1 cha.Ma. loke 2 vinaYu. 4/60/52 @3 abhi. 34/1059/250 4 cha.Ma. vuttaṃ hoti

--------------------------------------------------------------------------------------------- page396.

Pariyesitabbā. Kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhita- bhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā pana tilabījakādi- sevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetupaccayoti veditabbo. Tato paresu ārammaṇabhāvena 1- upakārako dhammo ārammaṇapaccayo. So 2- rūpādivasena chabbidho 2- "rūpāyatanaṃ cakkhuviññāṇadhātuyā"ti ārabhitvāpi "yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo"ti osāpitattā na koci dhammo na hoti. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvāva uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ārabbheva uppajjanti ceva tiṭṭhanti ca. Tasmā sabbesampi 3- cittacetasikānaṃ dhammānaṃ ārammaṇabhūtā dhammā ārammaṇapaccayoti veditabbā. Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. So sahajātārammaṇavasena duvidho. Tattha "../../bdpicture/chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo"tiādivacanato chandaviriyacittavīmaṃsasaṅkhātā cattāro dhammā sahajātādhipatipaccayoti veditabbā, no ca kho ekato. Yadā hi chandaṃ dhuraṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupi. Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā vattanti, 4- so nesaṃ ārammaṇādhipati. Tena vuttaṃ "yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo"ti. @Footnote: 1 cha.Ma. ārammaṇavasena 2-2 cha.Ma. ime pāṭhā na dissanti @3 cha.Ma. sabbepi 4 cha.Ma. pavattanti

--------------------------------------------------------------------------------------------- page397.

Anantarabhāvena upakārako dhammo anantarapaccayo. Samanantarabhāvena upakārako dhammo samanantarapaccayo. Idaṃ 1- paccayadvayaṃ bahudhā papañcayanti. Ayaṃ panettha sāro:- yo hi esa cakkhuviññāṇānantarā manodhātu, manodhātuanantarā manoviññāṇadhātūtiādi cittaniyamo, so yasmā purimacittavaseneva ijjhati, na aññathā. Tasmā attano attano anantaraṃ anurūpassa cittuppādassa uppādanasamattho dhammo anantarapaccayo. Tenevāha "anantarapaccayoti cakkhu- viññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo"tiādi. Yo anantarapaccayo, sveva samanantarapaccayo. Byañjanamattameva hettha nānaṃ upacayasantatiādīsu viya adhivacananiruttidukādīsu viya ca, atthato pana nānaṃ natthi. Yampi "addhānantaratāya anantarapaccayo, kālānantaratāya samanantara- paccayo"ti ācariyānaṃ mataṃ, taṃ "nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo"tiādīhi virujjhati. Yampi tattha vadanti "dhammānaṃ samuṭṭhāpanasamatthatā na parihāyati, bhāvanābalena pana vāritattā dhammā samanantaraṃ nuppajjantī"ti, tampi kālānantaratāya abhāvameva sādheti. Bhāvanābalena hi tattha kālānantaratā natthīti mayampi etadeva vadāma. Yasmā ca kālānantaratā natthi, tasmā samanantarapaccayatā na yujjati. Kālānantaratāya hi tesaṃ samanantarapaccayo hotīti laddhi. Tasmā abhinivesaṃ akatvā byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? natthi etesaṃ antaranti hi anantaRā. Saṇṭhānābhāvato suṭṭhu anantarāti samanantaRā. Uppajjamāno saha uppādanabhāvena 2- upakārako dhammo sahajātapaccayo pabhāsassa 3- padīpo viya. So arūpakkhandhādivasena chabbidho hoti. Yathāha:- @Footnote: 1 cha.Ma. idañca 2 cha.Ma. uppajjamānabhāvena 3 cha.Ma. pakāsassa

--------------------------------------------------------------------------------------------- page398.

Cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ .pe. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ .pe. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ .pe. Mahābhūtā upādārūpānaṃ .pe. Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci kālaṃ 1- sahajātapaccayena paccayo, kiñci kālaṃ 1- na sahajātapaccayena paccayoti. Idaṃ hadayavatthumeva sandhāya vuttaṃ. Aññamaññaṃ uppādanūpatthambhanabhāvena upakārako dhammo aññamaññapaccayo aññamaññūpatthambhakaṃ tidaṇḍaṃ viya. So arūpakkhandhādivasena tividho hoti. Yathāha:- cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ .pe. Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti. Adhiṭṭhānākārena nissayākārena ca upakārako dhammo nissayapaccayo tarucittakammādīnaṃ paṭhavīpaṭādayo viya. So "cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo"ti evaṃ sahajāte vuttanayeneva veditabbo. Chaṭṭho panettha koṭṭhāso "cakkhvāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇa- dhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇa- dhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo"ti evaṃ vibhatto. Upanissayapaccayoti ettha pana 2- ayaṃ tāva vacanattho:- tadadhīnavuttitāya attano phalena nissito, na paṭikkhittoti nissayo. Yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo. Balavakāraṇassetaṃ adhivacanaṃ. Tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha "dānaṃ @Footnote: 1 cha.Ma. kiñci kāle 2 cha.Ma. idha pana

--------------------------------------------------------------------------------------------- page399.

Datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkho 1- gotrabhuṃ garuṃ katvā paccavekkhati, 2- vodānaṃ garuṃ katvā paccavekkhati, sekkho maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhatī"ti evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvāva 3- vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti. Iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ veditabbaṃ. Anantarūpanissayopi "purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo"tiādinā nayena anantarapaccayena saddhiṃ nānattaṃ akatvāva vibhatto. Mātikānikkhepe pana nesaṃ "cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo"tiādinā nayena anantarassa ca "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo"tiādinā nayena upanissayassa ca āgatattā nikkhepaviseso atthi, sopi atthato ekībhāvameva gacchati. Evaṃ santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya anantaratā purimacittassa ca pacchimacittuppādane balavatāya anantarūpanissayatā veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ attano 4- anantaracittaṃ vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti. Iti attano attano anantaraṃ anurūpacittuppādavasena anantarapaccayo, balavakāraṇavasena anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ. @Footnote: 1 cha.Ma. sekkhā 2 cha.Ma. paccavekkhanti @3 cha.Ma. akatvā 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page400.

Pakatūpanissayo pana pakato upanissayo pakatūpanissayo. Pakato nāma attano santāne nipphādito vā saddhāsīlādi upasevito vā utubhojanādi. Pakatiyāyeva vā upanissayo pakatūpanissayo, ārammaṇānantarehi asammissoti attho. Tassa hi "pakatupanissayo:- saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti. Saddhā, sīlaṃ, sutaṃ, cāgo, paññā saddhāya, sīlassa, sutassa, cāgassa, paññāya upanissayapaccayena paccayo"tiādinā nayena anekappakārako pabhedo veditabbo. Iti ime saddhādayo pakatā ceva balavakāraṇaṭṭhena upanissayā cāti pakatūpanissayoti. Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So pañcadvāre vatthārammaṇahadayavatthuvasena ekādasavidho hoti. Yathāha:- cakkhvāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sotaghānajivhākāyāyatanaṃ, rūpāyatanaṃ, saddagandharasaphoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpasadda- gandharasaphoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo, manoviññāṇa- dhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kālaṃ purejātapaccayena paccayo, kiñci kālaṃ na purejātapaccayena paccayoti. Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājāta- paccayo gijjhapotakasarīrānaṃ āhārāsācetanā viya. Tena vuttaṃ "pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti.

--------------------------------------------------------------------------------------------- page401.

Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvāya upakārako dhammo āsevana- paccayo ganthādīsu purimapurimābhiyogo 1- viya. So kusalākusalakiriyājavanavasena tividho hoti. Yathāha:- purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā .pe. Kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti. Cittappayogasaṅkhātena kiriyābhāvena upakārako dhammo kammapaccayo. So nānākkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi 2- cetanāya vasena duvidho hoti. Yathāha:- kusalākusalakammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti. Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte cittasamuṭṭhānānaṃ rūpānaṃ 3- paṭisandhiyaṃ kaṭattā ca rūpānaṃ sabbattha ca taṃsampayuttakānaṃ dhammānaṃ 4- vipākapaccayo hoti. Yathāha:- vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo .pe. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ .pe. Tayo khandhā ekassa khandhassa .pe. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayoti. Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Yathāha:- kabaḷiṅkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena @Footnote: 1 cha.Ma. purimāpurimābhiyogo 2 Sī.,Ma. sabbāya @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. sampayuttadhammānaṃ

--------------------------------------------------------------------------------------------- page402.

Paccayoti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo"tipi vuttaṃ. Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā indriyapaccayo. Tattha cakkhundriyādayo pañca arūpadhammānaṃyeva, sesā rūpārūpānaṃ paccayā honti. Yathāha:- cakkhundriyaṃ cakkhuviññāṇadhātuyā, sotaghānajivhā- kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ dhammānaṃ 1- kaṭattā ca rūpānaṃ indriyapaccayena paccayo"tipi vuttaṃ. Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu kāyikasukha- dukkhavedanādvayaṃ sabbānipi kusalādibhedāni satta jhānaṅgāni jhānapaccayo. Yathāha:- "ṇānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo"ti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo"tipi vuttaṃ. Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa maggaṅgāni maggapaccayo. Yathāha:- "maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo"ti. Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo"tipi 2- vuttaṃ. Ete pana dvepi jhānamaggapaccayā yathāsaṅkhyaṃ dvipañca- viññāṇāhetukacittesu na labbhantīti veditabbā. @Footnote: 1 cha.Ma. khandhānaṃ 2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page403.

Ekavatthukaekārammaṇaekuppādekanirodhasaṅkhātena sampayuttabhāvena upakārakā arūpadhammā sampayuttapaccayo. Yathāha:- "cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo"ti. Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpinopi dhammā rūpīnaṃ vippayuttapaccayena paccayo. So sahajātapacchājātapurejātavasena tividho hoti. Vuttañhetaṃ:- sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayoti. Abyākatapadassa pana sahajātavibhaṅge "paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo"ti vuttaṃ. Purejātaṃ pana cakkhundriyādi- vatthuvasena veditabbaṃ. Yathāha:- purejātaṃ cakkhvāyatanaṃ cakkhuviññāṇassa .pe. Kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ, vatthu kusalānaṃ khandhānaṃ, vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayoti. Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena upakārako dhammo atthipaccayo. Tassa arūpakkhandhamahābhūtanāmarūpacittacetasika- mahābhūtāyatanavatthuvasena sattadhā mātikā nikkhittā. Yathāha:- cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ. Mahābhūtā upādārūpānaṃ. Cakkhvāyatanaṃ cakkhuviññāṇadhātuyā .pe. Kāyāyatanaṃ .pe. Rūpāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ

--------------------------------------------------------------------------------------------- page404.

Manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇa- dhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti. Pañhāvāre pana sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyantipi nikkhipitvā sahajāte tāva "eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo"tiādinā nayena niddeso kato. Purejāte purejātānaṃ cakkhvādīnaṃ vasena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchājātānaṃ cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu pana "kabaḷiṅkāro āhāro imassa kāyassa itthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo"ti evaṃ niddeso katoti. Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsadānena upakārakā samanantaraniruddhā arūpadhammā natthipaccayo. Yathāha:- samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti. Teeva vigatabhāvena upakārakattā vigatapaccayo. Yathāha:- samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti. Atthipaccayadhammāeva avigatabhāvena upakārakattā avigatapaccayoti veditabbā. Desanāvilāsena pana tathā vinetabbaveneyyavasena vā ayaṃ duko vutto sahetukadukaṃ vatvāpi hetusampayuttadukādayo 1- viyāti. Imesu pana catuvīsatiyā paccayesu asammohatthaṃ:- dhammato kālato ceva nānappakārabhedato paccayuppannato ceva viññātabbo vinicchayo. @Footnote: 1 cha.Ma. hetusampayuttaduko

--------------------------------------------------------------------------------------------- page405.

Tattha dhammatoti:- imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso. Tathā kammajhāna- maggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantara- pacchājātāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo. Kālatoti:- paccuppannāva hontettha paccayā dasa pañca ca atītāeva pañceko te kāle dvepi nissito tayo tikālikā ceva vimuttā cāpi kālatoti. Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipāka- āhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime paṇṇarasa paccayā paccuppannadhammāva honti. Anantarapaccayo samanantarāsevananatthivigatapaccayoti ime pañca atītāyeva honti. Eko pana kammapaccayova 1- te paccuppannātīte dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissaya- paccayoti ime tayo paccayā tekālikāpi honti, ime tayo 2- paññattiyā saddhiṃ nibbānassa saṅgahitattā kālavinimuttāpīti evamettha kālatopi viññātabbo vinicchayo. Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho niddesavāre āvibhavissatīti. Paccayuddesavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. va-saddo na dissati 2 cha.Ma. "ime tayo"ti pāṭho na dissati


             The Pali Atthakatha in Roman Book 55 page 391-405. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8803&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8803&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]