ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page150.

Adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaññeva natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti. Āmisānuppadānenāti purebhattaṃ paribhuñjitabbaṃ āmisaṃ nāma, tasmā sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantīti "sabbe sattā sukhitā hontu averā arogā abyāpajjhā"ti evaṃ hitapharaṇena. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodapentīti yantesaṃ pakatiyā sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti vā, tathattāya vā paṭipajjāpenti. Sesamidhāpi purimanayeneva yojetabbaṃ. [273] Alamattoti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho. Paṇḍitoti disānamassanaṭṭhāne paṇḍito hutvā. Saṇhoti sukhumatthadassanena saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhāṇavāti disānamassanaṭṭhāne paṭibhāṇavā hutvā. Nivātavuttīti nīcavutti. Atthaddhoti thambharahito. Uṭṭhānakoti uṭṭhānaviriyasampanno. Analasoti nikkosajjo. Acchiddavuttīti 1- nirantarakaraṇavasena akhaṇḍavutti. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Saṅgāhakoti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaroti mittagavesano. Vadaññūti pubbakārinā vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle "mayhaṃ sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavettanaṃ dethā"ti vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ vā paṭikattāti attho. Apica sahāyakassa gharaṃ gantvā idaṃ nāma gaṇhissāmīti āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anuccāritaṃpi tassa vācaṃ ñatvā yenatthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana sahāyakassa onaṃ 2- hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netāti @Footnote: 1 ka., cha.Ma. acchinnavutti 2 cha.Ma., i. ūnaṃ

--------------------------------------------------------------------------------------------- page151.

Taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti vinetā. Punappunaṃ netīti anunetā. Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva loko vattati, asati na vattati. Tena vuttaṃ "ete kho saṅgahā loke, rathassāṇīva yāyato"ti. Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya. Saṅgahā eteti upayogavacane paccattaṃ. "saṅgahe ete"ti vā pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti [274] Iti bhagavā yā disā sandhāya te gahapatiputta pitā āha "tāta disā namassā"ti, 1- imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi, imā disā namassāti dassento siṅgālakassa pucchāya ṭhatvā desanaṃ matthakaṃ pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya cattālīsakoṭidhanaṃ buddhasāsane vikīritvā puññakammaṃ katvā saggaparāyano 2- ahosi. Imasmiñca pana sutte yaṃ kiñci gihikattabbaṃ 3- kammaṃ nāma, taṃ akathitaṃ natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ paṭipajjamānassa vuḍḍhiyeva pāṭikaṅkhā, no parihānīti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya siṅgālasuttavaṇṇanā niṭṭhitā ------------------- @Footnote: 1 cha.Ma. namasseyyāsī"ti 2 saggaparāyaṇo 3 cha.Ma. yaṃ gihīhi kattabbaṃ


             The Pali Atthakatha in Roman Book 6 page 150-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=172              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=3923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4147              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4147              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]