ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page68.

5. Nivapasuttavannana [261] Evamme sutanti nivapasuttam. Tattha nevapikoti yo miganam gahanatthaya aranne tinabijani vapati "idam tinam khaditum agate mige sukham ganhissami"ti. Nivapanti vappam. Nivuttanti vapitam. 1- Migajatati migaghata. Anupakhajjati anupavisitva. Mucchitati tanhamucchanaya mucchita, tanhaya hadayam pavisitva mucchanakaram papitati attho. Madam apajjissantiti manamadam apajjissanti. Pamadanti vissatthasatibhavam. Yathakamakaraniya bhavissantiti yatha icchissama, tatha katabba bhavissanti. Imasmim nivapeti imasmim nivapatthane. Etam kira nivapatinam nama atthi nidaghabhaddakam, tam yatha yatha nidagho hoti, tatha tatha nivaravanam viya meghamala viya ca ekagghanam hoti, tam luddaka ekasmim udakaphasukatthane kasitva vapitva vatim katva dvaram yojetva rakkhanti. Atha yada mahanidaghe sabbatinani sukkani 2- honti, jivhatemanamattampi udakam dullabham hoti, tada migajata sukkatinani ceva puranapannani ca khadanta kampamana viya vicaranta nivapatinassa gandham ghayitva vadhabandhanadini aganayitva vatim ajjhottharanta pavisanti. Tesam hi nivapatinam ativiya piyam hoti manapam. Nevapiko te disva dve tini divasani pamatto viya hoti, dvaram vivaritva titthati, anto nivapatthane tahim tahim udakaavatakapi honti, miga vivatadvarena pavisitva khaditamattakam pivitamattakameva katva pakkamanti, punadivase kinci na karontiti kanne calayamana khaditva pivitva ataramana gacchanti, punadivase koci kinci katta natthiti yavadattham khaditva pivitva mandalagumbam pavisitva nipajjanti. Luddaka tesam pamattabhavam janitva dvaram pidhaya samparivaretva kotito patthaya kottetva gacchanti, evam te tasmim nivape nevapikassa yathakamakaraniya bhavanti. @Footnote: 1 Si. nivapitam 2 cha.Ma. sukkhani. evamuparipi

--------------------------------------------------------------------------------------------- page69.

[262] Tatra bhikkhaveti bhikkhave tesu migajatesu. Pathama migajatati migajata pathamadutiya nama natthi. Bhagava pana agatapatipativasena kappetva pathama dutiya tatiya catutthati namam aropetva dassesi. Iddhanubhavati yathakamam kattabbabhavato, vasibhavoyeva hi ettha iddhiti ca anubhavoti ca adhippeto. [263] Bhayabhogati bhayena bhogato. Balaviriyanti aparaparam sancaranakavayodhatu sa parihayiti attho. [264] Upanisaya asayam kappeyyamati anto nipajjitva khadantanampi bhayameva, bahirato agantva khadantanampi bhayameva, mayam pana amum nivapatthanam nissaya ekamante asayam kappeyyamati cintayimsu. Upanissaya asayam kappayimsuti luddaka nama na sabbakalam appamatta honti. Mayam tattha tattha mandalagumbesu ceva vatipadesu ca nipajjitva etesu mukhadhovanattham va aharakiccakaranattham va pakkantesu nivapavatthum pavisitva khaditamattam pivamattam 1- katva amhakam vasanatthanam pavisissamati nivapavatthum upanissaya gahanesu gumbavatipadadisu asayam kappayimsu. Bhunjimsuti vuttanayena luddakanam pamadakalam natva sighasigham pavisitva bhunjimsu. Ketabhinoti sikkhitakeratika. Iddhimantati iddhimanto viya. Parajanati yakkha. Ime na migajatati. Agatim va gatim vati imina nama thanena agacchanti, amutra gacchantiti idam nesam na janama. Dandavagurahiti 2- dandavagurajalehi. Samanta sappadesamanuparivaresunti atimayavino ete, na duram gamissanti, santikeyeva nipanna bhavissantiti nivapakkhettassa samanta sappadesam mahantam okasam anuparivaresum. Addasasunti 3- evam parivaretva vagurajalam samantato caletva olokenta addasamsu. Yattha teti yasmim thane te gaham agamamsu, tam thanam addasamsuti attho. [265] Yannuna mayam yattha agatiti te kira evam cintayimsu "anto nipajjitva anto khadantanampi bhayameva, bahirato agantva khadantanampi @Footnote: 1 cha.Ma. ayam patho na dissati 2 cha.Ma., Si., i. dandavakarahi 3 cha.Ma. addasamsuti

--------------------------------------------------------------------------------------------- page70.

Santike vasitva khadantanampi bhayameva, tepi hi vagurajalena parikkhipitva gahitayeva"ti, tena tesam etadahosi "yannuna mayam yattha nevapikassa ca nevapikaparisaya ca agati avisayo, tattha tattha seyyam kappeyyama"ti. Anne ghattessantiti tato tato durataravasino anne ghattessanti. Te ghattita anneti tepi ghattita anne tato durataravasino ghattessanti. Evam imam nivapam nivuttam sabbaso migajata parimuccissantiti evam imam amhehi nivuttam nivapam sabbe migaghata migasangha vissajjessanti pariccajissanti. Ajjhupekkheyyamati tesam gahane abyavata bhaveyyamati, yatha tatha agacchantesu hi tarunapotako va mahallako va dubbalo va yutha parihino va sakka honti laddhum, anagacchantesu kinci natthi. Ajjhupekkhimsu kho bhikkhaveti evam cintetva abyavata ahesum. [267] Amum nivapam nivuttam marassa amuni ca lokamisaniti ettha nivapoti va lokamisaniti va vattamisabhutanam pancannam kamagunanametam adhivacanam. Maro na ca vijani viya kamagune vapento ahindati, kamagunagiddhanam pana upari vasam vatteti, tasma kamaguna marassa nivapa nama honti. Tena vuttam "amum nivapam nivuttam marassa"ti. Na parimuccimsu marassa iddhanubhavati marassa vasam gata ahesum yathakamakaraniya. Ayam saputtabhariyapabbajjaya agataupama. [268] Cetovimutti parihayiti ettha cetovimutti nama aranne vasissamati uppannaajjhasayo, so parihayiti attho. Tathupame aham ime dutiyeti ayam brahmanadhammikapabbajjaya upama. Brahmana hi atthacattalisa vassani komarabrahmacariyam caritva vattupacchedabhayena pavenim ghatayissamati dhanam pariyesitva bhariyam gahetva agaramajjhe vasanta ekasmim putte jate "amhakam putto jato 1- vattam na ucchinnam paveni ghatita"ti puna nikkhamitva pabbajanti va tameva va sakalantam vasanti. 2- [269] Evam hi te bhikkhave tatiyapi samanabrahmana na parimuccimsuti purima viya tepi marassa iddhanubhava na muccimsu, yathakamakaraniyava ahesum. Kim @Footnote: 1 Si. amhe sampatva, Ma. amhakam putta jata @2 cha.Ma. sa'kalattavasam vasanti, Ma. sakalantam vasam vasanti

--------------------------------------------------------------------------------------------- page71.

Pana te akamsuti. Gamanigamarajadhaniyo osaritva tesu tesu aramauyyanatthanesu assamam mapetva nivasanta kuladarake hatthiassarathasippadini nanappakarani sippani sikkhapesum. Iti te vagurajalena tatiya migajata viya marassa papimato ditthijalena parikkhipitva yathakamakaraniya ahesum. [270] Tathupame aham ime catuttheti ayam imassa sasanassa upama ahata. [271] Andhamakasi maranti na marassa akkhini bhindi, vipassanapadakajjhanam samapannassa pana bhikkhuno imam nama arammanam nissaya cittam vattatiti maro passitum na sakkoti. Tena vuttam "andhamakasi maran"ti. Apadam vadhitva maracakkhunti teneva pariyayena yatha marassa cakkhum apadam hoti nippadam appatittham nirarammanam, evam vadhitvati attho. Adassanam gato papimatoti teneva pariyayena marassa papimato adassanam gato. Na hi so attano mamsacakkhuna tassa vipassanapadakajjhanam samapannassa bhikkhuno nanasariram datthum sakkoti. Pannaya cassa disva asava parikkhina hontiti maggapannaya cattari ariyasaccani disva cattaro asava parikkhina honti. Tinno loke visattikanti loke sattavisattabhavena visattikati evam sankham gatam. Athava "visattikati kenatthena visattika. Visatati visattika, visatati visattika, vipulati visattika, visalati visattika, visamati visattika, visakkatiti visattika, visam haratiti visattika, visam vadikati visattika, visamulati visattika, visaphalati visattika, visaparibhogati visattika, visala va pana sa tanha rupe sadde gandhe rase photthabbe"ti 1- visattika. Evampi visattikati sankham gatam tanham tinno nittinno uttinno. Tena vuccati "tinno loke visattikan"ti. Papancasudaniya majjhimanikayatthakathaya nivapasuttavannana nitthita. ------------- @Footnote: 1 khu. maha. 29/14/10 kamasuttaniddes(sya), khu. cula. 37/676/336 @khaggavisanasuttaniddesa (sya)


             The Pali Atthakatha in Roman Book 8 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6038              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]