ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        8. Padīpopamasuttavaṇṇanā
    [984] Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu
kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiṃ
hi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya
@Footnote: 1 visuddhi. 2/52 (syā)         2 cha.Ma. ajjhattaṃ bahiddhā ca

--------------------------------------------------------------------------------------------- page344.

Hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā pattanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha. Sabbaso rūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ labbhatīti? tipiṭakacūḷābhayatthero panāha "yasmā ānāpānanimittaṃ tārakarūpamuttā- valikādisadisaṃ 1- hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī"ti. Tipiṭakacūḷanāgatthero "na labbhatevā"ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo kasmā gahitoti? ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti janapado laddho ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāānisaṃso esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhimhi sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti kasmā na vuttaṃ? yasmā bhikkhūti imasmiṃ vārenāgataṃ.


             The Pali Atthakatha in Roman Book 13 page 343-344. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7485&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7485&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=19&A=7722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=7771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=19&A=7771              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_19

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]