ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            2. Dutiyavagga
                     1-2. Icchānaṅgalasuttādivaṇṇanā
    [987-988] Dutiyavaggassa paṭhame evaṃ byākareyyāthāti kasmā attano
vihārasamāpattiṃ ācikkhati? upārambhamocanatthaṃ. Sace hi te "na jānāmā"ti
vadeyyuṃ, atha nesaṃ titthiyā "tumhe `asukasamāpattiyā nāma no satthā temāsaṃ
vihāsī'tipi na jānātha, atha kasmā naṃ upaṭṭhahantā viharathā"ti upārambhaṃ
āropeyyuṃ, tato mocanatthaṃ evamāha.
    Atha kasmā yathā aññattha "satova assasati, dīghaṃ vā assasanto"ti 1-
evavākāro vutto, evaṃ idha na vuttoti? ekantasantattā. Aññesañhi
assāso vā pākaṭo hoti passāso vā, bhagavato ubhayaṃ cetaṃ 2- pākaṭameva
niccaṃ upaṭṭhitassatitāyāti ekantasantatā na vutto. Atha "sikkhāmī"ti avatvā
kasmā "assasāmī"ti ettakameva vuttanti? sikkhitabbābhāvā. Satta hi sekhā
sikkhitabbabhāvā sekhā nāma, khīṇāsavā asikkhitabbābhāvā  asekhā nāma,
tathāgatā asikkhitabbā asekhā nāma natthi tesaṃ sikkhitabbakiccanti
sikkhitabbābhāvā na vuttaṃ. Dutiyaṃ uttānameva.
@Footnote: 1 dī.mahā. 10/374/248, Ma.mū. 12/107/77, saṃ.mahā. 19/977/269  2 cha.Ma. ubhayampetaṃ



             The Pali Atthakatha in Roman Book 13 page 354. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7716&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7716&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1363              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=19&A=7917              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=7997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=19&A=7997              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_19

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]