ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       8. Vesārajjasuttavaṇṇanā
     [8] Aṭṭhame vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu
ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ.
Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti
attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto
pāsādiko mahābhāravaho asanisatasaddehipi asanisahassasaddehipi 1- asampakampiyo
nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa
idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā vavatthānaṃ. Idaṃ pana āsabhaṃ
viyāti āsabhaṃ. Yathāpi hi 2- nisabhasaṅkhāto usabho catūhi pādehi paṭhaviṃ uppīḷetvā
acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi catūhi vesārajjapādehi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. yatheva hi

--------------------------------------------------------------------------------------------- page284.

Aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca 1- taṃ āsabhaṇṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti. Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ sīhanādaṃ 2- nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dassetabbo. Yathāpi 3- sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā hi 4- sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso "iti rūpan"tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo panāyaṃ:- sampattiyaṃ lakkhaṇe ca rathaṅge iriyāpathe dāne ratanadhammūra- cakkādīsu ca dissati dhammacakke idha mato tañca dvedhā vibhāvaye. "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānan"tiādīsu 5- hi ayaṃ sampattiyaṃ dissati. "pādatalesu cakkāni jātānī"ti 6- ettha lakkhaṇe. "cakkaṃva vahato padan"ti 7- ettha rathaṅge. "catucakkaṃ navadvāran"ti 8- ettha iriyā- pathe. "dadaṃ bhuñja ca mā ca 9- pamādo, cakkaṃ vattaya sabbapāṇīnan"ti 10- ettha dāne. @Footnote: 1 cha. tiṭṭhamānova 2 cha.Ma. abhītanādaṃ 3 cha.Ma. yathā vā 4 cha. ayaṃ saddo na dissati @5 aṅ.catukka. 21/31/37 cakkasutta 6 dī.mahā. 10/35/15 dvattiṃsamahāpurisalakkhaṇa @7 khu.dha. 25/1/15 cakkhupālattheravatthu 8 saṃ.sa. 15/29/18 catucakkasutta @9 cha.Ma. ayaṃ saddo na dissati 10 khu.jā. 27/1110/234 gandhāravagga (syā)

--------------------------------------------------------------------------------------------- page285.

"dibbaṃ cakkaratanaṃ pāturahosī"ti 1- ettha ratanacakke. "mayā pavattitaṃ cakkan"ti 2- ettha dhammacakke. "icchāhatassa posassa, cakkaṃ bhamati matthake"ti 3- ettha uracakke. "khurapariyantena cepi cakkenā"ti 4- ettha paharaṇacakke. "asanivicakkan"ti 5- ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato. Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannannāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā 6- uppajjamānaṃ, phalakkhaṇe uppannannāma. Dīpaṅkarato paṭṭhāya vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannannāma. Desanāñāṇaṃpi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññākoṇḍaññassa 7- sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayaṃpi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasaṃ ñāṇaṃ. Sammāsambuddhassa te paṭijānatoti "ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā"ti evaṃ paṭijānato. 8- Anabhisambuddhāti 9- ime nāma dhammā tayā anabhisambuddhā. Tatra vatāti tesu "anabhisambuddhā"ti evaṃ dassitadhammesu. Sahadhammenāti sahetunā sakāraṇena vacanena. Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati. Taṃ dhammaṃ na passāmi, sandassetvā 10- "ayaṃ nāma dhammo tayā anabhisambuddho"ti @Footnote: 1 dī.Ma. 10/23/150 cakkaratana, Ma.u. 14/256/223 bālapaṇḍitasutta @2 khu.su. 25/563/448 selasutta 3 khu.jā. 27/104,796/34,180 @mittavindukajātaka (syā) 4 dī.Sī. 9/116/52 pūraṇakassapavāda @5 dī.pā. 11/61/36 udumbarikasutta, saṃ.ni. 16/162/219 asanisutta @6 Ma. arahattuppatti 7 cha.Ma. aññāsikoṇḍaññassa 8 cha.Ma. paṭijānato tava @9 ka. na ca abhisambuddhāti 10 cha.Ma. yaṃ dassetvā

--------------------------------------------------------------------------------------------- page286.

Maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto. Sesapadadvayaṃ imasseva vevacanaṃ. Sabbametaṃ 1- vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi "ayaṃ nāma dhammo tayā anabhisambuddho"ti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato "sabhāvabuddhoyeva vata 2- samāno ahaṃ buddhosmīti vadāmī"ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya "khemappatto"tiādimāha. Evaṃ sabbattha attho veditabbo. Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammā adhippetā. 3- Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana te atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vinaye vuttanayeneva 4- veditabbaṃ. Vādapathāti vādāyeva. Puthūti bahū. Sitāti upanibaddhā abhisaṅkhatā. Athavā puthussitāti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ nissitāti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantīti te vādapathā na bhavanti bhijjanti vinassanti. Dhammacakkanti desanāñāṇassapi paṭivedhañāṇassapi etaṃ nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalīti sakalalokuttara- samannāgato. 5- Tādisanti tathāvidhaṃ. @Footnote: 1 cha.Ma. sabbampetaṃ 2 Ma. ca 3 cha.Ma. methunadhammo adhippeto @4 cha.Ma. sesaṃ vuttanayeneva 5 Ma. sakalo kusalasamannāgato, cha. sakalaguṇasamannāgato


             The Pali Atthakatha in Roman Book 15 page 283-286. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6550&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6550&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=202              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]