ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        3. Saṅkhittasuttavaṇṇanā
     [63] Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva.
Moghapurisāti mūḷahapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti
iriyāpathānubandhanena 3- anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ
apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādamevānuyuñjati,
dhammaṃ sutvā tattheva vasati, na samaṇadhammaṃ kātuṃ icchati. Tasmā bhagavā evaṃ
apasādetvā puna yasmā so arahattassa upanissayasampanno, tasmā taṃ ovadanto
@Footnote: 1 ka. cālavagga  2 ka. soci ca paridevi cāti soko ca paridevo ca
@3 cha.Ma. iriyāpathānugamanena

--------------------------------------------------------------------------------------------- page269.

Tasmātiha te bhikkhu evaṃ sikkhitabbantiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto. Tato "ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo"ti dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ "mettā me cetovimutti bhāvitā bhavissati .pe. Susamāraddhā"ti evamassa mettā- vasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkaṃpi savicāraṃpi bhāveyyāsīti- ādi vuttaṃ. Tassattho:- yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenāpi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno "savitakkaṃ savicāran"tiādinā nayena bhāveyyāsīti. Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamaṃpissa aññesu ārammaṇesu catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ "karuṇā me cetovimuttī"tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ "kāye kāyānupassī"ti- ādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ bhikkhu yena yeneva tagghatītiādimāha. 1- Tattha tagghasīti gamissasi. @Footnote: 1 Sī. gacchasīti, cha.Ma. gagghasītiādimāha. evamuparipi

--------------------------------------------------------------------------------------------- page270.

Phāsuyevāti 1- iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu viharati nāma.


             The Pali Atthakatha in Roman Book 16 page 268-270. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6032&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6032&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=6314              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=6558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=6558              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]