ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                  448. 10. Patacaratherigathavannana
      nangalehi kasam khettantiadika patacaraya theriya gatha.
      Ayampi padumuttarassa bhagavato kale hamsavatinagare kulagehe nibbattitva vinnutam
patva ekadivasam satthu santike dhammam sunanti sattharam ekam bhikkhunim vinayadharanam 1-
aggatthane thapentam disva adhikarakammam katva tam thanantaram patthesi. Sa yavajivam
kusalam katva devamanussesu samsaranti kassapabuddhakale kikissa kasiranno gehe
patisandhim gahetva sattannam bhagininam abbhantara hutva visati vassasahassani brahma-
cariyam caritva bhikkhusamghassa parivenam karesi. 2- Sa tato cuta devaloke nibbatta
ekam buddhantaram dibbasampattim anubhavitva imasmim buddhuppade savatthiyam
setthigehe nibbattitva vayappatta attano gehe ekena kammakarena 3- saddhim
kilesasanthavam akasi. Tam matapitaro samajatikassa kumarassa datum divasam santhapesum. 4-
Tam natva sa hatthasaram gahetva tena katasanthavena purisena saddhim aggadvarena
nikkhamitva ekasmim gamake vasanti gabbhini ahosi. Sa paripakke gabbhe "kim idha
anathavasena, kulageham gacchama sami"ti vatva tasmim "ajja gacchama, sve gacchama"ti
kalavikkhepam 5- karonte "na ayam balo mam nessati"ti tasmim bahi gate gehe
patisametabbam patisametva "kulagharam gatati mayham samikassa kathetha"ti
pativissakagharavasinam
@Footnote: 1 Ma. vinayadharinam  2 cha.Ma. akasi  3 Si. kammakarena  4 i. ganhapesum
@5 cha.Ma. kalakkhepam

--------------------------------------------------------------------------------------------- page139.

Acikkhitva "ekikava kulagharam gamissami"ti maggam patipajji. So agantva gehe tam apassanto pativissake pucchitva "kulagharam gata"ti sutva "mam nissaya kuladhita anatha jata"ti padanupadam gantva sampapuni. Tassa antaramagge eva gabbhavutthanam ahosi. Sa pasutakalato patthaya patippassaddhagamanussukka 1- samikam gahetva nivatti. Dutiyavarampi gabbhini ahositiadikam sabbam purimanayeneva vittharetabbam. Ayam pana viseso:- yada tassa antaramagge kammajavata calimsu, tada mahaakalamegho udapadi. Samantato vijjulatahi adittam viya meghathanitehi bhijjamanam viya ca udakadharanipatanirantaram nabham ahosi. Sa tam disva "sami me anovassikathanam janahi"ti aha. So ito cito ca olokento ekam tinasanchannam gumbam disva tattha gantva hatthagataya vasiya tasmim gumbe dandake chinditukamo tinehi sanchaditavammikapariyante 2- utthitarukkhadandakam chindi. Tavadeva ca nam tato vammikato nikkhamitva ghoraviso asiviso damsi. 3- So tattheva patitva kalamakasi. Sa mahadukkham anubhavanti tassa agamanam olokenti dvepi darake vatavutthim asahamane viravante urantare katva dvihi janukehi dvihi hatthehi ca bhumim uppiletva yathathitava rattim vitinametva vibhataya rattiya mamsapesivannam ekam puttam pilotikacumbatake nipajjapetva hatthehi urehi ca pariggahetva itaram "ehi tata, pita te ito gato"ti vatva samikena gatamaggena gacchanti tam vammikasamipe kalakatam nippannam 4- disva "mam nissaya mama samiko mato"ti rodanti paridevanti sakalarattim devena vutthatta jannukappamanam thanappamanam udakam savantim antaramagge nadim patva attano mandabuddhitaya dubbalataya ca dvihi darakehi saddhim udakam otaritum avisahanti jetthaputtam orimatire thapetva itaram adaya paratiram gantva sakhabhangam attharitva tattha pilotikacumbatake nipajjapetva "itarassa santikam gamissami"ti balaputtakam pahatum asakkonti punappunam nivattetva olokayamana nadim otarati. @Footnote: 1 Ma....gamanamanuyutta 2 cha. sanchaditavammikasisante 3 Si. dasi 4 cha.Ma. nisinnam

--------------------------------------------------------------------------------------------- page140.

Athassa nadimajjham gatakale eko seno tam darakam disva "mamsapesi"ti sannaya akasato bhassi. 1- Sa tam disva ubho hatthe ukkhipitva "susu"ti tikkhattum mahasaddam niccharesi. Seno durabhavena tam anadiyanto kumaram gahetvavehasam uppati. Orimatire thito putto ubho hatthe ukkhipitva mahasaddam niccharayamanam disva "mam sandhaya vadati"ti sannaya vegena udake pati. Itissa 2- balaputtako senena nito, jetthaputto udakena hato. Sa "eko me putto senena gahito, eko udakena vulho, panthe me pati mato"ti rodanti paridevanti gacchanti savatthito agacchantam ekam purisam disva pucchi "kattha vasikosi tata"ti. Savatthi- vasikomhi ammati. Savatthiyam asukavithiyam asukakulam nama atthi, tam janasi tatati. Janami amma, tam pana ma pucchi, annam pucchati. Annena me payojanam natthi, tadeva pucchami tatati. Amma tvam attano anacikkhitum na desi, ajja te sabbarattim devo vassanto ditthoti. Dittho me tata, mayhameva so sabbarattim vuttho, tam karanam paccha kathessami, etasmim tava me setthigehe pavattim kathehiti. Amma ajja rattiyam setthi ca setthibhariya ca setthiputto cati 3- tayopi jane avattharamanam geham pati, te ekacittakayam jhayanti, svayam dhumo pannayati ammati. Sa tasmim khane nivatthavatthampi patamanam na sanjani. Sokummattattam 4- patva jata- rupeneva:- ubho putta kalakata panthe mayham pati mato mata pita ca bhata ca ekacitamhi 5- dayhareti 6- vilapanti paribbhamati. Tato patthaya tassa nivasanamattenapi patena 7- acaranato patitacaratta patacaratveva samanna ahosi. Tam disva manussa "gaccha ummattike"ti keci @Footnote: 1 Ma. agami, i. gami 2 cha.Ma. iti 3 Ma. setthinca bhariyanca setthiputtanca @4 Ma.sokummattam nama, i. sokummattakam nama 5 Si.,i. ekacitakasmim @6 khu.apa. 33/498/351 7 Ma. vatthena

--------------------------------------------------------------------------------------------- page141.

Kacavaram matthake khipanti, anne pamsum okiranti, apare leddum dandam 1- khipanti. Sattha jetavane mahaparisamajjhe nisiditva dhammam desento tam tatha paribbhamantim disva nanaparipakanca oloketva yatha viharabhimukhi agacchati, tatha akasi. Parisa tam disva "imissa ummattikaya ito agantum ma detha"ti 2- ahamsu. Bhagava "ma nam nivarayittha"ti 3- vatva aviduratthanam agatakale "satim patilabha bhagini"ti aha. Sa tavadeva buddhanubhavena satim patilabhitva nivatthavatthassa patitabhavam sallakkhetva hirottappam paccupatthapetva ukkutikam upanisajjaya 4- nisidi. Eko puriso uttarasatakam khipi. Sa tam nivasetva sattharam upasankamitva panca- patitthitena vanditva "bhante avassayo me hotha, ekam me puttam seno ganhi, eko udakena vulho, panthe pati mato, matapitaro bhata ca gehena avatthata mata ekacitakamhi jhayanti"ti sa sokakaranam 5- acikkhi. Sattha "patacare ma cintayi, tava avassayo bhavitum samatthasseva santikam agatasi, yatha hi tvam idani puttadinam marananimittam assuni pavattesi, evam anamatagge samsare puttadinam maranahetu pavattitam assu catunnam mahasamuddanam udakato bahutaran"ti dassento:- "catusu mahasamuddesu 6- jalam parittakam tato bahum assujalam anappakam dukkhena phutthassa narassa socana kim karana amma tuvam 7- pamajjasi"ti 8- gatham abhasi. Evam satthari anamataggapariyayakatham 9- kathente tassa soko tanutarabhavam agamasi. Atha nam tanubhutasokam natva "patacare puttadayo nama paralokam gacchantassa @Footnote: 1 cha.Ma. ayam patho na dissati 2 cha.Ma. madatthati 3 cha.Ma. varayitthati @4 Ma. patinisajjaya, i. sampatinipajja 5 Si. jhayantiti tam karanam 6 cha. samuddesu @7 Ma. sokavasa 8 dha.at. 4/147 9 sam.ni. 16/126/173

--------------------------------------------------------------------------------------------- page142.

Tanam va lenam va saranam va bhavitum na sakkonti"ti vijjamanapi te na santi eva, tasma panditena attano silam visodhetva nibbanagamimaggoyeva sadhetabboti dassento:- "na santi putta tanaya na pita napi bandhava antakenadhipannassa natthi natisu tanata. Yamhi saccanca dhammo ca ahimsa sannama damo etadariya sevanti etam loke anamatam. Etamatthavasam natva pandito silasamvuto nibbanagamanam maggam khippameva visodhaye"ti 1- imahi gathahi dhammam desesi. Desanavasane patacara sotapattiphale patitthahitva sattharam pabbajjam yaci. Sattha tam bhikkhuninam santikam 2- netva pabbajesi. Sa laddhupasampada uparimaggatthaya vipassanaya kammam karonti ekadivasam ghatena udakam adaya pade dhovanti udakam asinci. Tam thokam thanam gantva pacchijji, dutiyavaram asittam tatopi durataram 3- agamasi, tatiyavaram asittam tatopi durataram agamasi. Sa tadeva arammanam gahetva tayo vaye 4- paricchinditva "maya pathamam asittam udakam viya ime satta pathamavayepi maranti, tato duram gatam dutiyavaram asittam udakam viya majjhimavayepi, tatopi durataram gatam tatiyavaram asittam udakam viya pacchimavayepi marantiyeva"ti cintesi. Sattha gandhakutiyam nisinnova obhasam pharitva tassa sammukhe thatva kathento viya "evametam patacare, sabbepi me satta maranadhamma, tasma pancannam khandhanam udayabbayam apassantassa vassasatam jivato tam passantassa ekahampi ekakkhanampi jivitam seyyo"ti imamattham dassento:- @Footnote: 1 dha.ata. 4/148 2 Si. santike 3 cha.Ma. tato duram 4 Ma. tayo vare

--------------------------------------------------------------------------------------------- page143.

"yo ca vassasatam jive apassam udayabbayam ekaham jivitam seyyo passato udayabbayan"ti 1- gathamaha. Gathapariyosane patacara saha patisambhidahi arahattam papuni. Tena vuttam apadane 2-:- "padumuttaro nama jino sabbadhammana paragu ito satasahassamhi kappe uppajji nayako. Tadaham hamsavatiyam jata setthikule ahum nanaratanapajjote mahasukhasamappita. Upetva tam mahaviram assosim dhammadesanam tato jatappasadaham upesim saranam jinam. Tato vinayadharinam aggam vannesi nayako bhikkhunim lajjinim tadim kappakappavisaradam. Tada muditacittaham tam thanam abhikankhayim 3- nimantetva dasabalam sasamgham lokanayakam. Bhojayitvana sattaham daditva pattacivaram 4- nipacca sirasa pade idam vacanamabravim. Ya taya vannita dhira 5- ito atthamake muni tadisaham bhavissami yadi sijjhati nayaka. Tada avoca mam sattha bhadde ma bhayi assasa anagatamhi addhane lacchase tam manoratham. @Footnote: 1 khu.dha. 25/113/37 2 khu.apa. 33/468/348 3 cha.Ma. thanamabhikankhini @4 cha.Ma. daditvava ticivaram 5 cha.Ma. vira

--------------------------------------------------------------------------------------------- page144.

Satasahassito kappe okkakakulasambhavo gotamo nama gottena sattha loke bhavissati. Tassa dhammesu dayada orasa dhammanimmita patacarati namena hessati satthusavika. Tadaham mudita hutva yavajivam tada jinam mettacitta paricarim sasamgham lokanayakam. Tena kammena sukatena cetanapanidhihi ca jahitva manusam deham tavatimsam aganchaham. Imamhi bhaddake kappe brahmabandhu mahayaso kassapo nama gottena uppajji vadatam varo. Upatthako mahesissa tada asi narissaro kasiraja kiki nama baranasipuruttame. Tassasim tatiya dhita bhikkhuni iti vissuta dhammam sutva jinaggassa pabbajjam samarocayim. Anujani na no tato agareva tada mayam visavassasahassani vicarimha atandita. Komaribrahmacariyam rajakanna sukhedhita buddhopatthananirata mudita satta dhitaro. Samani samanagutta ca bhikkhuni bhikkhudasika 1- dhamma ceva sudhamma ca sattami sanghadasika. @Footnote: 1 cha.Ma. bhikkhudayika

--------------------------------------------------------------------------------------------- page145.

Aham uppalavanna ca khema bhadda ca bhikkhuni kisagotami dhammadinna visakha hoti sattami. Tehi kammehi sukatehi cetanapanidhihi ca jahitva manusam deham tavatimsam aganchaham. Pacchime ca bhave dani jata setthikule aham savatthiyam puravare iddhe phite mahaddhane. Yada ca yobbanupeta vitakkavasaga aham naram janapadam 1- disva tena saddhim aganchaham. Ekaputtapasutaham dutiyo kucchiya mama tadaham matapitaro ikkhamiti 2- sunicchita. Narocesim patim mayham tada tamhi pavasite ekika niggata geha gantum savatthimuttamam. Tato me sami agantva sambhavesi pathe mamam tada me kammaja vata uppanna atidaruna. Utthito ca mahamegho pasutisamaye mama dabbatthaya tada gantva sami sappena marito. Tada vijatadukkhena anatha kapana aham kunnadim puritam disva gacchanti sakulalayam. Balam adaya otarim 3- parakule ca ekakam sayetva balakam puttam itaram taranayaham. @Footnote: 1 cha.Ma. jarapatim 2 cha.Ma. okkhamiti 3 cha.Ma. atarim

--------------------------------------------------------------------------------------------- page146.

Nivatta ukkuso hasi tarunam vilapantakam itaranca vahi soto saham sokasamappita. Savatthinagaram gantva assosim sajane mate tada avoca sokatta mahasokasamappita. Ubho putta kalakata panthe mayham pati mato mata pita ca bhata ca ekacitamhi dayhare. Tada kisa ca pandu ca anatha dinamanasa ito tato gacchantiham 1- addasam narasarathim. Tato avoca mam sattha putte ma soci assasa attanam te gavesassu kim nirattham vihannasi. Na santi putta tanaya na nati napi bandhava antakenadhipannassa natthi natisu tanata. Tam sutva munino vakyam pathamam phalamajjhagam pabbajitvana naciram arahattam apapunim. Iddhisu ca vasi homi dibbaya sotadhatuya paracittani janami satthusasanakarika. Pubbenivasam janami dibbacakkhu visodhitam khepetva asave sabbe visuddhasim sunimmala. Tatoham vinayam sabbam santike sabbadassino uggahim sabbavittharam byaharinca yathatatham. @Footnote: 1 cha.Ma. bhamantiham

--------------------------------------------------------------------------------------------- page147.

Jino tasmim gune tuttho etadagge thapesi mam agga vinayadharinam patacarava ekika. Paricinno maya sattha katam buddhassa sasanam ohito garuko bharo bhavanetti samuhata. Yassatthaya pabbajita agarasmanagariyam so me attho anuppatto sabbasamyojanakkhayo. Kilesa jhapita mayham .pe. .pe. Katam buddhassa sasanan"ti. Arahattam pana patva sekkhakale attano patipattim paccavekkhitva upariphalassa 1- nibbattitakaram vibhaventi udanavasena:- [112] "nangalehi kasam khettam bijani pavapam chama puttadarani posenta dhanam vindanti manava. [113] Kimaham silasampanna satthusasanakarika nibbanam nadhigacchami akusita anuddhata. [114] Pade pakkhalayitvana udakesu karomaham padodakanca disvana thalato ninnamagatam. [115] Tato cittam samadhesim assam bhadramvajaniyam tato dipam gahetvana viharam pavisim aham seyyam olokayitvana mancakamhi upavisim. @Footnote: 1 cha.Ma. uparivisesassa

--------------------------------------------------------------------------------------------- page148.

[116] Tato sucim gahetvana vattim okassayamaham pajjotasseva 1- nibbanam vimokkho ahu cetaso"ti ima gatha abhasi. Tattha kasanti kasanta kasikammam karonta. Bahutthe 2- hi idam ekavacanam. Pavapanti bijani vapanta. Chamati chamayam. Bhummatthe hi idam paccattavacanam. Ayam hettha sankhepattho:- ime manava satta nangalehi phalehi khettam kasanta yathadhippayam khettabhumiyam pubbannaparannabhedani bijani vapanta tamhetu tamnimittam attanam puttadaradini posenta hutva dhanam patilabhanti. Evam imasmim loke yoniso payutto paccattapurisakaro nama saphalo saudayo. 3- Tattha kimaham silasampanna, satthusasanakarika. Nibbanam nadhigacchami, akusita anuddhatati aham suvisuddhasila araddhaviriyataya akusita ajjhattam susamahitacittataya anuddhata ca hutva catusaccakammatthanabhavanasankhatam satthusasanam karonti kasma nibbanam nadhigacchami, adhigamissami evati. Evam pana cintetva vipassanaya kammam karonti ekadivasam padadhovanaudake nimittam ganhi. Tenaha "pade pakkhalayitvana"tiadim. Tassattho:- aham pade dhovanti padapakkhalanahetu tikkhattum asittesu udakesu thalato ninnamagatam padodakam disva nimittam karomi. "yatha idam udakam khayadhammam vayadhammam, evam sattanam ayusankhara"ti evam aniccalakkhanam tadanusarena dukkhalakkhanam anattalakkhananca upadharetva vipassanam vaddhenti tato cittam samadhesim, assam bhadramvajaniyanti yatha assam bhadram ajaniyam kusalo sarathi sukhena sareti, evam mayham cittam sukheneva samadhesim, vipassanasamadhina @Footnote: 1 cha.Ma. padipasseva 2 Si.,i. puthutthe 3 Ma. saudrayo

--------------------------------------------------------------------------------------------- page149.

Samahitam akasim. Evam pana vipassanam vaddhenti utusappayanijigimsaya 1- ovarakam pavisanti andhakaravidhamanattham dipam gahetva gabbham pavisitva dipam thapetva mancake nisinnamattava dipam vijjhapetum aggalasuciya dipavattim akaddhim. Tavadeva utusappaya- labhena tassa cittam samahitam ahosi, vipassanavithim otari, maggena ghattesi. Tato maggapatipatiya sabbaso asavanam khayo ahosi. Tena vuttam "tato dipam gahetvana .pe. Vimokkho ahu cetaso"ti tattha seyyam olokayitvanati dipalokena seyyam passitva. Sucinti aggalasucim. Vattim okassayamiti dipam vijjhapetum telabhimukham dipavattim akaddhemi. Vimokkhoti kilesehi vimokkho. So pana yasma paramatthato cittassa santati, tasma vuttam "cetaso"ti. Yatha pana vattiteladike paccaye sati uppajjanaraho 2- padipo tadabhave anuppajjanato nibbutoti vuccati, evam kilesadi- paccaye sati uppajjanaraham cittam tadabhave anuppajjanato vimuttanti vuccatiti aha "pajjotasseva nibbanam, vimokkho ahu cetaso"ti. Patacaratherigathavannana nitthita. ----------------------


             The Pali Atthakatha in Roman Book 34 page 138-149. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2968&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2968&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9240              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9288              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]