ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

page329.

8 Bakajatakam naccantam nikatippannoti idam sattha jetavane viharanto civaravaddhakam bhikkhum arabbha kathesi. Eko kira jetavanavasiko bhikkhu yankinci civare kattabbam chedanaghatanavicaranasibbanadikam kammam tattha sukusalo so taya kusalataya civaram vaddheti tasma civaravaddhakotveva pannayittha. Kim panesa karotiti. Jinnapilotikaya hatthakammam dassetva suphusitam manapam civaram katva rajanapariyosane pitthodakena rajitva sankhena ghatetva ujjalam manunnam katva nikkhipati. Civarakammam katum ajananta bhikkhu ahate satake gahetva tassa santikam gantva mayam civaram katum na janama civaram no katva dethati vadanti. So civaram avuso kayiramanam cirena nitthati maya katam civarameva atthi ime satake thapetva tam ganhitva gacchathati niharitva dasseti. Te tassa vannasampattimyeva disva antaram ajananta thiranti sannaya ahatasatake civaravaddhakassa datva tam ganhitva gacchanti. Tam tehi thokam kilitthakale unhodakena dhoviyamanam attano pakatim dasseti. Tattha tattha jinnatthanam pannayati. Te vippatisarino honti. Evam agatagate pilotikahi vancento so bhikkhu sabbattha pakato jato. Yatha cesa jetavane tatha annatarasmim gamakepi eko civaravaddhako lokam vanceti. Tassa

--------------------------------------------------------------------------------------------- page330.

Sambhatta bhikkhu bhante jetavane kira eko civaravaddhako evam lokam vancetiti arocayimsu. Athassa etahosi handaham tam nagaravasikam vancemiti pilotikam civaram atimanapam katva surattam rajitva tam parupitva jetavanam agamasi. Itaro tam disvava lobham uppadetva bhante idam civaram tumhehi katanti pucchi. Ama avusoti. Bhante imam civaram mayham detha tumhe annam labhissathati. Avuso mayam gamavasika dullabhapaccaya imaham tuyham datva attana kim parupissamiti. Bhante mama santike ahatasataka atthi te gahetva tumhakam civaram karothati. Avuso maya ettha hatthakammam dassitam tayi pana evam vadante kim sakka katum ganhatha nanti tassa pilotikacivaram datva ahatasatake adaya tam vancetva pakkami. Jetavanavasikopi tam civaram parupitva katipahaccayena unhodakena dhovanto jinnapilotikabhavam disva lajjito. Gamavasina civaravaddhakena kira jetavanavasiko vancitoti tassa vancitabhavo sanghamajjhe pakato jato. Athekadivasam bhikkhu dhammasabhayam tam katham kathenta nisidimsu. Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchi. Te tamattham arocayimsu. Sattha na bhikkhave jetavanavasi civaravaddhako idaneva anne vanceti pubbepi vancesiyeva gamavasikenapi na idaneva esa jetavanavasiko civaravaddhako vancito pubbepi vancitoyevati vatva atitam ahari.

--------------------------------------------------------------------------------------------- page331.

Atite ekasmim arannayatane bodhisatto annataram padumasaram nissaya thite rukkhe rukkhadevata hutva nibbatti. Tada annatarasmim natimahante sare nidaghasamaye udakam mandam ahosi bahu cettha maccha honti. Atheko bako macche disva ekenupayeneva ime macche vancetva khadissamiti gantva udakapariyante cintento nisidi. Atha nam maccha disva kim ayya cintento nisinnositi pucchimsu. Tumhakam cintento nisinnomhiti. Amhakam cintesi ayyati. Imasmim sare udakam parittam gocaro ca mando nidagho ca mahanto idanime maccha kinnama karissantiti tumhakam cintento nisinnomhiti. Atha kim karoma ayyati. Sace mayham vacanam kareyyatha aham vo ekekam mukhatundakena gahetva ekam pancavannapadumasanchannam mahasaram netva vissajjeyyanti. Ayya pathamakappato patthaya macchanam cintanabako nama natthi tvam amhesu ekekam khaditukamosa na mayam tuyham saddahamati. Naham khadissami sace pana sarassa atthibhavam mayham na saddahatha ekam maccham maya saddhim saram passitum pesethati aha. Maccha tassa saddahitva ayam jalepi thalepi samatthoti ekam kalamahamaccham adamsu imam gahetva gacchathati. So tam gahetva netva sare vissajjetva sabbam saram dassetva puna anetva tesam macchanam santike vissajjesi. So tesam macchanam sarassa sampattim vannesi. Te tassa katham sutva gantukama hutva

--------------------------------------------------------------------------------------------- page332.

Sadhu ayya amhe ganhitva gacchahiti ahamsu. Bako pathamam tam kalamahamacchameva gahetva saratiram netva saram dassetva saratire jatavarunarukkhe niliyitva tam vitapantare pakkhipitva tundena vijjhanto jivitakkhayam papetva mamsam khaditva kantake rukkhamule patetva puna gantva vissattho me so maccho anno agacchatuti etenupayena ekekam gahetva sabbe macche khaditva puna agato ekam macchampi naddasa. Eko panettha kakkatako avasittho. Bako tampi khaditukamo hutva bho kakkataka maya sabbe te maccha netva padumasanchanne mahasare vissajjita ehi tampi nessamiti. Mam gahetva gacchanto katham ganhissasiti. Damsitva ganhissamiti. Tvam evam gahetva gacchanto mam patessasi naham taya saddhim gamissamiti. Ma bhayi aham tam sugahitam gahetva gamissamiti. Kakkatako cintesi imassa macche gahetva sare vissajjanannama natthi sace pana mam sare vissajjessati iccetam kusalam no ce vissajjessati givamassa chinditva jivitam harissamiti. Atha nam evamaha samma baka na kho mam sugahitam gahetum sakkhissasi amhakampana gahanam sugahanam sacaham alena tava givam gahetum labhissami tava givam sugahitam katva taya saddhim gamissamiti. So tam vancetukamo esa manti ajananto sadhuti sampaticchi. Kakkatako attano alehi kammarasandasena viya tassa givam sugahitam katva idani gacchahiti aha. So tam netva saram dassetva varunarukkhabhimukho

--------------------------------------------------------------------------------------------- page333.

Payasi. Kakkatako aha matula ayam saro etto tvam pana ito nesiti. Bako piyamatulo aham na bhaginiputtosi vata me tvanti vatva tvam esa mam ukkhipitva vicaranto mayham dasoti sannam karosi manne passetam varunarukkhamule kantakarasim yatha cete sabbe maccha khadita tampi tatheva khadissamiti aha. Kakkatako ete maccha attano balataya taya khadita ahampana te me khaditum na dassami tanneva pana vinasam papessami tvam hi balataya maya vancitabhavam na janasi maranta ubhopi marissama esa te sisam chinditva bhumiyam khipissamiti vatva sandasena viya alena tassa givam nippilesi. So vivatena mukhena akkhihi assuna paggharantena maranabhayatajjito sami aham tam na khadissami jivitam me dehiti aha. Yadi evam otaritva mam sarasmim vissajjehiti. So nivattitva sarameva otaritva kakkatakam sarapariyante pankapitthe thapesi. Kakkatako kattarikaya kumudanalam kappento viya tassa givam kappetva udakam pavisi. Tam acchariyam disva varunarukkhe adhivattha devata vanam unnadayamana sadhukaram dadamana madhurassarena imam gathamaha naccantam nikatippanno nikatya sukhamedhati aradheti nikatippanno bako kakkatakamivati. Tattha naccantam nikatippanno nikatya sukhamedhatiti nikati vuccati vancana nikatipanno vancanapanno puggalo taya nikatya nikatiya vancanaya naccantam sukhamedhati niccakalam sukhasmimyeva patitthatum

--------------------------------------------------------------------------------------------- page334.

Na sakkoti ekantam pana vinasam papunatiyevati attho. Aradhetiti patilabhati nikatipanno keratikabhavam sikkhitapanno papapuggalo attana katassa papassa phalam patilabhati vindatiti attho. Katham. Bako kakkatakamivati yatha bako kakkataka givacchedam papuni evam papapuggalo attana katapapato ditthadhamme va samparaye va bhayam aradheti patilabhati. Imamattham pakasento mahasatto vanam unnadento dhammam desesi. Sattha na bhikkhave idaneva tena gamavasicivaravaddhakeneva vancito atitepi vancitoyevati imam dhammadesanam aharitva anusandhim ghatetva jatakam samodhanesi tada bako jetavanavasi civaravaddhako ahosi kakkatako gamavasi civaravaddhako rukkhadevata pana ahameva ahositi. Bakajatakam atthamam. ---------


             The Pali Atthakatha in Roman Book 35 page 329-334. http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6773&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6773&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=248              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]