ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Saṅkhapālajātakaṃ
     ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ
ārabbha kathesi.
     Tadā hi satthā uposathike upāsake sampahaṃsetvā
porāṇakapaṇḍitā mahatiṃ nāgasamapattiṃ pahāya uposathaṃ upavasiṃsuyevāti vatvā
tehi yācito atītaṃ āhari.
     Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā
bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti.
Duyyodhanotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje
abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto

--------------------------------------------------------------------------------------------- page411.

Divasassa tikkhattuṃ pitu santikaṃ agamāsi. Mahālābhasakkāro udapādi. So tena palibodhena kasiṇaparikammamattaṃpi kātuṃ asakkonto cintesi mahā me lābhasakkāro na sakkā mayā idha vasantena imaṃ jaṭaṃ chindituṃ puttassa anārocetvāva aññattha gamissāmīti. So kañci ajānāpetvā uyyānā nikkhamma magadharaṭṭhaṃ atikkamitvā mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvicarāpetvā asukaṭṭhāne nāma vasatīti ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhāvāraṃ nivāsāpetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi. Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi. So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi bhante katararājā nāmesa tumhākaṃ santikaṃ āgatoti. Tāta saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhāpetvā attano nagarameva gantvā catūsu dānasālāyo kāretvā

--------------------------------------------------------------------------------------------- page412.

Sakalajambūdīpaṃ saṅkhobhetvā dānaṃ datvā sīlaṃ rakkhitvā uposathavāsakammaṃ katvā nāgabhavanaṃ patthetvā āyūhapariyosāne nāgabhavane nibbattitvā saṅkhapālanāgarājā hutvā ahosi. So gacchante gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati sīlavināsaṃ pāpuṇāti. So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo mama cammamaṃsādīhi atthikā cammamaṃsādīni harantūti attānaṃ dānamukhe visajjetvā vammikamatthake nipanno samaṇadhammaṃ karonto cātuddase paṇṇarase vasitvā pāṭipade nāgabhavanaṃ gacchati. Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādayitvā nipanne paccantagāmavāsino soḷasa janā maṃsaṃ āharissāmāti āvudhahatthā araññe vicarantā kiñci alabhitvā nikkhamantā taṃ vammikamatthake nipannaṃ disvā mayaṃ ajja godhapotakaṃpi na labhimhā imaṃ nāgarājānaṃ vadhitvā khādissāmāti cintetvā mahā kho panesa gayhamāno palāpeyyāti yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmāti sūlādīni ādāya upasaṅkamiṃsu. Bodhisattassapi sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena sīsena

--------------------------------------------------------------------------------------------- page413.

Samannāgato ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummiletvā te sūlahatthe āgacchante disvā cintesi ajja mayhaṃ manoratho matthakaṃ pāpuṇissati ahaṃ attānaṃ dānamukhe niyyādetvā viriyaṃ adhiṭṭhahitvā nipanno ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte kodhavasena akkhīni ummiletvā na olokessāmīti. Attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pātetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājenādāya mahāmaggaṃ paṭipajjiṃsu. Mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummiletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambitvā bhūmiyaṃ pahari. Atha naṃ sīsamassa olambatīti mahāmagge nipajjāpetvā taruṇasūlena nāsapūṭe vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu. Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannaṃpi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake

--------------------------------------------------------------------------------------------- page414.

Sabbesaṃpi nivāsanapārupanāni tesaṃ bhariyānaṃpi vatthābharaṇāni datvā visajjāpesi. So nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā icchāmahaṃ samma pabbajitunti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattheva ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha ariyāvakāsosi pasannanetto maññe bhavaṃ pabbajito kulamhā kathaṃ nu vittāni pahāya bhoge pabbaji nikkhamma gharā sapaññoti. Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi abhirūposīti attho. Pasannanettoti pañcahi pasādehi yuttanetto. Kulamhāti khattiyabrāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā

--------------------------------------------------------------------------------------------- page415.

Dhanañca bhoge ca pahāya gharā nikkhamitvā pabbajitosi. Sapaññoti paṇḍitapurisoti pucchi. Tato paraṃ tāpasassa ca rañño ca vacanapaṭivacanavasena gāthānaṃ sambandho veditabbo. Sayaṃ vimānaṃ naradeva disvā mahānubhāvassa mahoragassa disvāna puññāna mahāvipākaṃ saddhāyahaṃ pabbajitomhi rāja. Na kāmakāmā na bhayā na dosā vācaṃ musā pabbajitā bhaṇanti akkhāhi me pucchito etamatthaṃ sutvāna me jāyihitippasādo. Vāṇijja raṭṭhādhipa gacchamāno pathe addasāsimhi bhojaputte pavaḍḍhakāyaṃ uragaṃ mahantaṃ ādāya gacchante pamodamāne. Sohaṃ samāgañchi janinda tehi pahaṭṭhalomo avacasmi bhīto kuhiṃ ayaṃ nīyati bhīmakāyo nāgena kiṃ kāhatha bhojaputtā.

--------------------------------------------------------------------------------------------- page416.

Nāgo ayaṃ nīyati bhojanatthaṃ pavaḍḍhakāyo urago mahanto sādhuñca thūlañca muduñca maṃsaṃ na tvaṃ rasaññāsi videhaputta. Ito mayaṃ gantvā sakaṃ niketaṃ ādāya satthāni vikoṭayitvā maṃsāni bhakkhāma pamodamānā mayaṃ hi vo sattavo pannagānaṃ. Sace ayaṃ nīyati bhojanatthaṃ pavaḍḍhakāyo urago mahanto dadāmi vo balibaddāni soḷasa nāgaṃ imaṃ muñcatha bandhanasmā. Addhā hi no bhakkho ayaṃ manāpo bahū ca no oragā bhuttapubbā karoma te taṃ vacanaṃ āḷāra mittañca no hohi videhaputta. Tadassu te bandhanā mocayiṃsu yaṃ natthuto paṭimokkhassa pāse mutto ca so bandhanā nāgarājā pakkāmi pācīnamukho muhuttaṃ.

--------------------------------------------------------------------------------------------- page417.

Gantvāna pācīnamukho muhuttaṃ puṇṇehi nettehi palokayī maṃ tadassāhaṃ piṭṭhito anvāgañchi dasaṅgulī añjaliṃ paggahetvā. Gaccheva kho tvaṃ taramānarūpo mā taṃ amittā puna aggahesuṃ dukkho hi luddehi punā samāgamo adassanaṃ bhojaputtāna gaccha. Agamāsi so rahadaṃ vippasannaṃ nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ sammonataṃ jambuhi vedisāhi pāvekkhi nittiṇṇabhayo patīto. So taṃ pavissa na cirassa nāgo dibbena me pāturahū janinda upaṭṭhahī maṃ pitaraṃva putto hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto. Tvaṃ mesi mātā ca pitā āḷāra abbhantaro pāṇadado sahāyo sakañca iddhiṃ paṭilābhakosmi āḷāra passa me nivesanāni

--------------------------------------------------------------------------------------------- page418.

Pahūtabhakkhaṃ bahuannapānaṃ masakkasāraṃ viya vāsavassāti. Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakitthīsampattisampannaṃ kāñcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi dosenapi musā bhaṇanti. Jāyihitīti bhante tumhākaṃ vacanaṃ sutvā mayhaṃpi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi gahetvā. Avacasmīti abhāsiṃ. Bhīmakāyoti bhayajananakāyo. Bhojaputtāti luddaputte piyasamudācārenālapati. Videhaputtāti videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikoṭayitvāti chinditvā. Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthanti bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi kataguṇaṃ jāna. Tadassu teti mahārāja tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ atha te saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhalatāya kaṇṭakācitā kāḷavettalatā koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu athāhaṃ

--------------------------------------------------------------------------------------------- page419.

Nāgarājānaṃ kilamantaṃ disvā akilamantova asinā tā latā chinditvā dārakānaṃ kaṇṇaveṭhato vaṭṭiharaṇaniyāmena adukkhāpento sanikaṃ nīhariṃ tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkhaṃ tasmā bandhanā taṃ uragaṃ mocayiṃsu. Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti te uragaṃ visajjetvā thokaṃ gantvā ayaṃ urago dubbalo matakāle naṃ gahetvāva gacchissāmīti nilīyiṃsu. Puṇṇehīti sopi muhuttaṃ pācīnamukho gantvā assupuṇṇehi nettehi maṃ palokayi. Tadassāhanti tadā assa ahaṃ. Gacchevāti evantaṃ avacanti vadati. Rahadanti kaṇṇaveṇṇarahadaṃ. Sammonatanti ubhayatīresu jumbūrukkhavedisārukkhehi onataṃ vinataṃ. Nittiṇṇabhayo patītoti so kira taṃ rahadaṃ passanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā ottari. Udake paviṭṭhapaviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi. Tasmā nittiṇṇabhayo patīto hatthatuṭṭho pāvekkhīti. Pavissāti pavesetvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi kaṇṇaveṇṇanadītīraṃ anatikkanteyeva dibbena parivārena mama purato pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso. Tvaṃ mama bahūpakāro sakkāraṃ te karissāmi. Passa me nivesanānīti mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā ayaṃ tattha māpitatāvatiṃsabhavanaṃ sandhāyevamāha.

--------------------------------------------------------------------------------------------- page420.

Mahārāja evaṃ vatvā so nāgarājā uttariṃ attano nāgabhavanaṃ vaṇṇento gāthādvayamāha taṃ bhūmibhāgehi upetarūpaṃ asakkharā ceva mudū subhā ca nīcātiṇā apparajā ca bhūmi pāsādikā yattha jahanti sokaṃ. Anāvakulā veḷuriyūpanīlā catuddisaṃ ambavanaṃ surammaṃ pakkā ca pesī saphalā suphullā niccotukā dhārayanti phalānīti. Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu subhā kāñcanarajaṭamaṇimayā sattaratanavālukākiṇṇā. Nīcātiṇāti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā honti. Anāvakulāti na avakulā akhanimā upari ukkulavikulabhāvarahitā vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā tattha nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho. Catuddisanti pokkharaṇiyā catūsu disāsu. Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi utūnaṃ anurūpehi pupphaphalehi samannāgatāti.

--------------------------------------------------------------------------------------------- page421.

Tesaṃ vanānaṃ naradeva majjhe nivesanaṃ bhassarasannikāsaṃ rajaṭaggaḷaṃ sovaṇṇamayaṃ uḷāraṃ pabhāsati vijjurivantalikkhe. Maṇimayā sovaṇṇamayā uḷārā anekacittā sasataṃ sunimmitā paripūrā kaññāhi alaṅkatāhi sovaṇṇakāyūradharāhi rāja. So saṅkhapālo taramānarūpo pāsādamāruyha anomavaṇṇo sahassathambhaṃ atulānubhāvaṃ yatthassa bhariyā mahesī ahosi. Ekā ca nārī taramānarūpā ādāya veḷuriyamayaṃ mahagghaṃ subhaṃ maṇiṃ jātimantūpapannaṃ acoditā āsanamabbhihāsi. Tato maṃ urago hatthe gahetvā nisīdayī pamukhaāsanasmiṃ idamāsanaṃ atra bhavaṃ nisīdatu bhavañhi me aññataro garūnaṃ.

--------------------------------------------------------------------------------------------- page422.

Aññā ca nārī taramānarūpā ādāya vāriṃ upasaṅkamitvā pādāni pakkhālayi me janinda bhariyāva bhattū patino piyassa. Aparā ca nārī taramānarūpā paggayha sovaṇṇamayāya cāṭiyā anekasūpaṃ vividhaṃ viyañjanaṃ upanāmayī bhatta manuññarūpaṃ. Turiyehi maṃ bhārata bhuttabhattaṃ upaṭṭhahuṃ bhattu mano viditvā tatuttariṃ maṃ nipati mahantaṃ dibbehi kāmehi anappakehīti. Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ. Rajaṭaggaḷanti rajaṭadvārakavātaṃ. Maṇimayāti evarūpā tattha kūṭāgārā ca gabbhā ca. Paripūrāti saṃpuṇṇā. So saṅkhapāloti mahārāja ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi pāsādaṃ abhiruḷhe ekā itthī aññehipi maṇīhi jātimantehi

--------------------------------------------------------------------------------------------- page423.

Upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti abhihari attharīti vuttaṃ hoti. Pamukhaāsanasminti pamukhāsanasmiṃ. Uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti rājānaṃ ālapati. Bhuttabhattanti katabhattakiccaṃ. Upaṭṭhahunti anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami. Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi. Kāmehīti tehi ca na appakehi anappakehi. Evaṃ upasaṅkamitvā ca pana gāthamāha bhariyā mametā tisatā āḷāra sabbattamajjhā padumuttarābhā āḷāra etāsu te kāmakāro dadāmi te tā paricārayassūti. Tattha sabbattamajjhāti sabbā attamajjhā pāṇinā gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana sumajjhāti pāṭho. Padumuttarābhāti padumavaṇṇauttarābhā. Padumavaṇṇacchaviyoti attho. Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi itthīsatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.

--------------------------------------------------------------------------------------------- page424.

Sohaṃ saṃvaccharaṃ dibbarasānubhutvā tadāssuhaṃ uttari paccabhāsiṃ nāgassidaṃ kinti kathañca laddhaṃ kathajjhagamāsi vimānaseṭṭhaṃ. Adhicca laddhaṃ pariṇāmajante sayaṃ kataṃ udāhu devehi dinnaṃ pucchāmi taṃ nāgarāje tamatthaṃ kathajjhagamāsi vimānaseṭṭhanti. Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā. Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhaddamukhassa saṅkhapālanāgarājassa idaṃ sampattijātaṃ. Kinti kiṃ nāma kammaṃ katvā laddhaṃ kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsīti iti naṃ ahaṃ pucchiṃ. Adhicca laddhanti ahetunā laddhaṃ. Pariṇāmajanteti kenaci tava atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃ katanti kārake pakkosāpetvā ratanāni datvā kāritanti. Tato parā dvinnaṃpi vacanapaṭivacanagāthā ca nādhicca laddhaṃ na pariṇāmajamme na sayaṃ kataṃ napi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddhamidaṃ vimānaṃ.

--------------------------------------------------------------------------------------------- page425.

Kinte vataṃ kiṃ pana brahmacariyaṃ kassa suciṇṇassa ayaṃ vipāko akkhāhi me nāgarāje tamatthaṃ kathaṃ nu te laddhamidaṃ vimānaṃ. Rājā ahosiṃ magadhānamissaro duyyodhano nāma mahānubhāvo so itaraṃ jīvitaṃ saṃviditvā asassataṃ vipariṇāmadhammaṃ. Annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ opānabhūtaṃ me gharaṃ tadāsi santappitā samaṇabrāhmaṇā ca. Mālañca gandhañca vilepanañca padīpayaṃ yānamupassayañca acchādanaṃ sayanamathannapānaṃ sakkacca dānāni adamha tattha. Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teneva me laddhamidaṃ vimānaṃ pahūtabhakkhaṃ bahuannapānaṃ.

--------------------------------------------------------------------------------------------- page426.

Naccehi gītehi cupetarūpaṃ ciraṭṭhitikaṃ na ca sassatāyaṃ appānubhāvā taṃ mahānubhāvaṃ tejassinaṃ hanti atejavanto kimeva dāṭhāvudha kiṃ paṭicca hatthatthamāgañchi vanibbakānaṃ. Bhayaṃ nu te anvagataṃ mahantaṃ tejo nu te anvagataṃ dantamūlaṃ kimeva dāṭhāvudha kiṃ paṭicca kilesamāpajji vanibbakānaṃ. Na me bhayaṃ anvagataṃ mahantaṃ tejo na sakkā mama tebhi hantuṃ satañca dhammāni sukittitāni samuddavelāva duraccayāni. Cātuddasiṃ pañcadasiṃ āḷāra uposathaṃ niccamupāvasāmi athāgamuṃ soḷasa bhojaputtā rajjuṃ gahetvāna daḷhañca pāsaṃ. Bhetvāna nāsaṃ atikassa rajjuṃ nayiṃsu maṃ samparigayha luddā

--------------------------------------------------------------------------------------------- page427.

Etādisaṃ dukkhamahaṃ titikkhaṃ uposathaṃ appaṭikopayanto. Ekāyane taṃ pathe addasaṃsu balena vaṇṇena cupetarūpaṃ siriyā paññāya ca bhāvitosi kimatthiyaṃ nāga tapo karosi. Na puttahetu na dhanassa hetu na āyuno cāpi āḷāra hetu manussayoniṃ abhipatthayāno tasmā parakkamma tapo karomi. Tvaṃ lohitakkho vihatantaraṃso alaṅkato kappitakesamassu surosito lohitacandanena gandhabbarājāva disā pabhāsasi. Deviddhipattosi mahānubhāvo sabbehi kāmehi samaṅgibhūto pucchāmi taṃ nāgarāje tamatthaṃ seyyo ito kena manussaloko. Āḷāra nāññatra manussalokā suddhi vā saṃvijjati saṃyamo vā

--------------------------------------------------------------------------------------------- page428.

Ahañca laddhāna manussayoniṃ kāhāmi jātimaraṇassa antaṃ. Saṃvaccharo me vusito tavantike annena pānena upaṭṭhitosmi āmantayitvāna palemi nāga cirappavuṭṭhosmi ahaṃ janinda. Puttā ca dārā ca anujīvino ca niccānusiṭṭhā upatiṭṭhate taṃ kaccinu te nābhisaṃsittha koci piyañhi me dassanaṃ tuyha āḷāra. Yathāpi mātu ca pitu agāre putto piyo paṭivihitova seyya tatopi mayhaṃ idhameva seyyo cittañhi te nāga mayi pasannaṃ. Maṇi mamaṃ vijjati lohitaṅgo dhanāharo maṇiratanaṃ uḷāraṃ ādāya taṃ gaccha sakaṃ niketaṃ laddhā dhanantaṃ maṇimossajassūti. Tattha kinte vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti

--------------------------------------------------------------------------------------------- page429.

Ciraṭṭhitikaṃ samānaṃpi cetaṃ mayhaṃ sassataṃ na hotīti me katheti. Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kaṃ sandhāya tvaṃ tadā tesaṃ hatthatthaṃ āgañchi vasaṃ upagato. Vanibbakānanti bhojaputtā idha vanibbakāti vuttā. Tejo nu te anvagataṃ dantamūlanti kiṃ nu tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ udāhu visaṃ dantamūlaṃ anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti bhojaputtānaṃ santike bhojaputte nissāyāti attho. Tejo na sakkā mama tebhi hantunti mama visatejo aññassa tejena abhihantuṃpi na sakkā tesaṃ. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhanti- anuddayāmettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni sukathitāni. Kinti katvā. Samuddavelāva duraccayānīti tehi samuddavelā viya sappurisehi jīvitatthaṃpi duraccayānīti vaṇṇitāni tasmā ahaṃ sīlabhedabhayena khantimettāsamannāgato hutvā mama kopassa sīlavelantaṃ atikkamituṃ na adāsinti āha. Imissā pana saṅkhapāladhammadesanāya dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa pariccattabhāvo dānapāramī nāma hoti. Tathārūpenapi visatejena sīlassa abhinnatā sīlapāramī. Nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī. Idañcīdañca kātuṃ vaṭṭatīti saṃvidahanaṃ paññāpāramī. Adhivāsanaviriyaṃ viriyapāramī. Adhivāsanakhanti khantipāramī. Saccasamādānaṃ saccapāramī. Mama sīlaṃ na bhindissāmīti

--------------------------------------------------------------------------------------------- page430.

Adhiṭṭhānaṃ adhiṭṭhānapāramī. Anuddayabhāvo mettāpāramī. Vedanāya majjhattabhāvo upekkhāpāramī. Athāgamunti athekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu ṭhānesu bhinditvā kaṇṭakalatā pavesetvā. Nāsaṃ atikassa rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsaṃpi me bhinditvā vivaṭṭarajjuṃ atikassa kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu. Addasaṃsūti samma saṅkhapāla te bhojaputtā ekāyane ekagamane jaṅghapadikamagge taṃ balena vaṇṇena ca upetarūpaṃ passiṃsu tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito so tvaṃ evarūpo samāno kimatthaṃ tapaṃ karosi kiṃ icchanto uposathavāsaṃ upavasasi sīlaṃ rakkhasi. Addasāsintipi pāṭho. Ahaṃ ekāyane mahāmagge taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti yasmā manussayoniṃ patthemi tasmā viriyena parakkamitvā tapokammaṃ karomīti. Surositoti suanulitto. Itoti imamhā nāgabhavanā manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātijarāmaraṇassa antaṃ karissāmīti. Evaṃ mahārāja so saṅkhapālo manussalokaṃ vaṇṇesīti. Saṃvaccharo meti evaṃ mahārāja

--------------------------------------------------------------------------------------------- page431.

Tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca kāmaguṇehi pariciṇṇo mānito. Palemīti saremi gacchāmi. Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho. Nābhisaṃsitthāti kacci nukho mama puttādīsu koci taṃ na akkosi na paribhāsasīti pucchati. Nābhisajjethātipi pāṭho. Na kopesīti attho. Paṭivihitoti paṭijaggito. Maṇi mamanti sace samma āḷāra gacchasiyeva evaṃ sante mama lohitaṅgo dhanāharaṇo sabbakāmadado maṇi saṃvijjati taṃ āḷāra maṇiratanaṃ ādāya tava gehaṃ gaccha tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiratanaṃ ossajassu ossajanto ca aññattha anossajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati. Evaṃ vatvā athāhaṃ mahārāja nāgarājānaṃ etadavocaṃ samma nāhaṃ dhanenatthiko pabbajituṃ pana icchāmīti pabbajitaparikkhāraṃ yācitvā teneva saddhiṃ nāgabhavanato nikkhamitvā taṃ nivattetvā himavantaṃ pavisitvā pabbajitoti vatvā rañño dhammakathaṃ kathento gāthādvayamāha diṭṭhā mayā mānusikāpi kāmā asassatā vipariṇāmadhammā ādīnavaṃ kāmaguṇesu disvā saddhāyahaṃ pabbajitomhi rāja.

--------------------------------------------------------------------------------------------- page432.

Dumapphalāneva patanti mānavā daharā ca vuḍḍhā ca sarīrabhedā etaṃpi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyoti. Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā. Dumapphalānevāti yathā rukkhaphalāni pakkānipi apakkānipi patanti tathāpi daharā ca vuḍḍhā patanti. Apaṇṇakanti aviruddhaṃ niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya guṇaṃ disvā pabbajitomhi mahārājāti. Taṃ sutvā rājā anantaraṃ gāthamāha addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāgañca sutvāna tuvañca āḷāra kāhāmi puññāni anappakānīti. Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti. Nāgañcāti tathā appamādavihārīnaṃ nāgarājānañca tvañca vacanaṃ sutvā. Athassa ussāhaṃ janento tāpaso osānagāthamāha addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino

--------------------------------------------------------------------------------------------- page433.

Nāgañca sutvāna mamañca rāja karohi puññāni anappakānīti. Evaṃ so rañño dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpagato ahosi. Saṅkhapālopi yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi tadā pitā tāpaso kassapo ahosi bārāṇasirājā ānando āḷāro sārīputto saṅkhapālo pana ahameva sammāsambuddhoti. Saṅkhapālajātakaṃ niṭṭhitaṃ. Catutthaṃ. ---------------


             The Pali Atthakatha in Roman Book 41 page 410-433. http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=8443&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8443&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2495              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10422              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11344              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11344              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]