ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Apica lokiyasāsavasaññojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayutta-
sāsavasaññojanavippayuttasaññojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiya-
parāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpariyāpannasauttaradukāti
imepi dukā samānā.
@Footnote: 1 cha.Ma. gaṇanāpettha     2 cha.Ma. ete

--------------------------------------------------------------------------------------------- page566.

Kilesadukaṃ saññojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayutta- dassanenapahātabbasaraṇadukāpi samānā. Tathā kilesā ceva saṅkiliṭṭhanīvaraṇā ceva nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca, saññojanā ceva saññojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuka- ahetukadukesu 1- hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu nahetunajhānanamaggā na labbhanti, saññojanā ceva saññojanasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati, najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ upaparikkhitvā pālivaseneva vāragaṇanā veditabbāti. Dukapaṭṭhānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 565-566. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12782&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12782&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=42&i=290              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=42&A=4959              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=42&A=3162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=42&A=3162              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_42

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]