ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  10. Vipākovipākadhammadhammotikathāvaṇṇanā
     [501] Idāni vipāko vipākadhammadhammotikathā nāma hoti. Tattha yasmā
vipāko vipākassa aññamaññādipaccayavasena paccayo hoti, tasmā vipākopi
vipākadhammadhammoti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
@Footnote: 1 pāli. sāmaññaphalāni ca, saṃ.Ma. 19/35/19   2 cha.Ma. ācayagāmittikassa
@3 cha.Ma. dhāreti                        4 cha.Ma. kusalaṃ vipākacutipaṭisandhiyo
@5 cha.Ma. apacayagāmivacanamattena

--------------------------------------------------------------------------------------------- page231.

Sakavādissa, paṭiññā itarassa. Tassa vipākoti tassa vipākadhammadhammassa vipākassa yo vipāko, sopi te vipākadhammadhammo hotīti pucchati. Itaro āyatiṃ vipākadānābhāvaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tappaccayāpi aññassa vipākassa uppattiṃ sandhāya paṭijānāti. Evaṃ sante panassa kusalākusalassa viya tassāpi vipākassa vipāko, tassāpi vipākoti vaṭṭānupacchedo āpajjati. Taṃ puṭṭho 1- samayavirodhabhayena paṭikkhipati. Vipākoti vātiādimhi vacanasādhane pana yadi vipākassa vipākadhammadhammena ekatthatā bhaveyya, kusalākusalābyākatānaṃ ekatthataṃ āpajjeyyāti paṭikkhipati. Vipāko ca vipākadhammadhammo cāti ettha ayamadhippāyo:- so hi catūsu vipākakkhandhesu ekekaṃ aññamaññapaccayādīsu paccayaṭṭhena vipākadhammadhammataṃ paccayuppannaṭṭhena ca vipākaṃ maññamāno "vipāko vipākadhammadhammo"ti puṭṭho āmantāti paṭijānāti. Atha naṃ sakavādī "yasmā tayā ekakkhaṇe catūsu khandhesu vipākopi 2- vipākadhammadhammopi anuññāto, tasmā tesaṃ sahagatādibhāvo āpajjatī"ti codetuṃ evamāha. Itaro kusalasaṅkhātaṃ 3- vipākadhammadhammaṃ sandhāya paṭikkhipati. Taññeva akusalanti yadi te vipāko vipākadhammadhammo, yo akusalavipāko, so akusalaṃ āpajjati. Kasmā? vipākadhammadhammena ekattā. Taññeva kusalantiādīsupi eseva nayo. [502] Aññamaññapaccayāti idaṃ sahajātānaṃ paccayamattavasena vuttaṃ, tasmā asādhakaṃ. Mahābhūtānampi ca aññamaññapaccayatā vuttā, na ca tāni vipākāni, na ca vipākadhammadhammānīti. Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā. Sattamo vaggo samatto. ----------- @Footnote: 1 cha.Ma. āpajjatīti puṭṭho 2 cha.Ma. vipāko 3 cha.Ma. kusalākusalasaṅkhātaṃ


             The Pali Atthakatha in Roman Book 55 page 230-231. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5188&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5188&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=11670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=7729              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=7729              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]