ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   9. Dhammataṇhāabyākatātikathāvaṇṇanā
     [676-680] Idāni dhammataṇhā abyākatātikathā nāma hoti. Tattha
rūpataṇhā .pe. Dhammataṇhāti imāsu chasu taṇhāsu yasmā sabbapacchimā
taṇhā dhammataṇhāti vuttā, tasmā sā abyākatāti yesaṃ laddhi seyyathāpi
pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesapañhānaṃ
pāliyā attho niyyāti. Kāmataṇhātiādīhi tīhi koṭṭhāsehi chapi taṇhā
saṅkhipitvā dassitā, rūpādīsupi 1- chasu ārammaṇesu kāmassādavasena pavattā
taṇhā kāmataṇhā, "bhavissati attā ca loko cā"ti sassatadiṭṭhisahagatā taṇhā
bhavataṇhā, "na bhavissatī"ti ucchedadiṭṭhisahagatā taṇhā vibhavataṇhāti. Nanu sā
dhammataṇhāti padaṃ taṇhāya dhammārammaṇamārabbha pavattiṃ dīpeti, na abyākatabhāvaṃ,
tasmā asādhakanti.
                 Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 272. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6126              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6126              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1534              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=15785              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=10258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=10258              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]