ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       8. Asātarāgakathāvaṇṇanā
     [674] Idāni asātarāgakathā nāma hoti. Tattha "yaṅkiñci vedanaṃ
vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadatī"ti 1-
sutte diṭṭhābhinandanavasena vuttaṃ "abhinandatī"ti vacanaṃ nissāya "dukkhavedanāyapi
rāgassādavasena abhinandanāpi 2- hoti, tasmā atthi asātarāgo"ti yesaṃ laddhi
seyyathāpi uttarāpathakānaṃ, te sandhāya atthi asātarāgoti pucchā sakavādissa.
Tattha asātarāgoti asāte dukkhavedayite "aho vata me etadeva bhaveyyā"ti
rajjanā. Āmantāti laddhivasena paṭiññā paravādissa. Sesamettha uttānatthameva.
     [675] So taṃ vedanaṃ abhinandatīti sutte pana vinivaṭṭetvā
dukkhavedanameva ārabbha rāguppatti nāma natthi, samūhaggahaṇena pana vedayitalakkhaṇaṃ
dhammaṃ dukkhavedanameva vā attato samanupassanto diṭṭhimaññanāsaṅkhātāya
diṭṭhābhinandanāya vedanaṃ abhinandati, dukkhāya vedanāya vipariṇāmaṃ abhinandati,
dukkhāya vedanāya abhibhūto tassā paṭipakkhaṃ kāmasukhaṃ patthayantopi dukkhavedanaṃ
abhinandati nāma. Evaṃ dukkhavedanāya abhinandanā hotīti adhippāyo. Tasmā
asādhakametaṃ asātarāgassāti.
                     Asātarāgakathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma.mū. 12/409/365   2 cha.Ma. abhinandanā



             The Pali Atthakatha in Roman Book 55 page 271. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6108              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6108              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=15752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=10236              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=10236              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]