Sakkapañhasuttaṃ
[247] Evamme sutaṃ . ekaṃ samayaṃ bhagavā magadhesu viharati
pācīnato rājagahassa ambasaṇḍo 1- nāma brāhmaṇagāmo tassuttarato
vediyake pabbate indasālaguhāyaṃ . tena kho pana samayena
sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya .
Athakho sakkassa devānamindassa etadahosi kahaṃ nu kho bhagavā
etarahi viharati arahaṃ sammāsambuddhoti . addasā kho sakko
devānamindo bhagavantaṃ magadhesu viharantaṃ pācīnato rājagahassa
ambasaṇḍo nāma brāhmaṇagāmo tassuttarato vediyake pabbate
indasālaguhāyaṃ disvāna deve tāvatiṃse āmantesi ayaṃ mārisā
bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍo nāma
brāhmaṇagāmo tassuttarato vediyake pabbate indasālaguhāyaṃ
yadi pana mārisā mayantaṃ bhagavantaṃ dassanāya upasaṅkameyyāma
arahantaṃ sammāsambuddhanti . evaṃ bhaddantavāti kho devā tāvatiṃsā
sakkassa devānamindassa paccassosuṃ.
{247.1} Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ 2- āmantesi
ayaṃ tāta pañcasikha bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍo nāma
brāhmaṇagāmo tassuttarato vediyake pabbate indasālaguhāyaṃ yadi hi 3-
@Footnote: 1 Ma. Yu. ambasaṇḍā. ito paraṃ īdisameva. 2 Ma. gandhabbadevaputtaṃ.
@3 Ma. Yu. hisaddo natthi.
Pana tāta pañcasikha mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma
arahantaṃ sammāsambuddhanti . evaṃ bhaddantavāti kho pañcasikho
gandhabbaputto 1- sakkassa devānamindassa paṭissutvā veḷuvapaṇḍuvīṇaṃ 2-
ādāya sakkassa devānamindassa anucariyaṃ upāgami.
{247.2} Athakho sakko devānamindo devehi tāvatiṃsehi parivuto
pañcasikhena gandhabbaputtena purakkhato seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva
kho devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍo
nāma brāhmaṇagāmo tassuttarato vediyake pabbate paccuṭṭhāsi .
Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti
ambasaṇḍo ca brāhmaṇagāmo yathā taṃ devānaṃ devānubhāvena .
Apissudaṃ parito gāmesu manussā evamāhaṃsu ādittassu nāmajja
vediyako pabbato jhāyatassu nāmajja vediyako pabbato jalatassu 3-
nāmajja vediyako kiṃ su nāmajja vediyako pabbato atiriva obhāsajāto
ambasaṇḍo ca brāhmaṇagāmoti. Saṃviggā lomahaṭṭhajātā ahesuṃ.
{247.3} Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ
āmantesi durupasaṅkamā kho tāta pañcasikha tathāgatā mādisena
jhāyī jhānaratā tadanantaraṃ 4- paṭisallīnā yadi pana tvaṃ tāta pañcasikha
bhagavantaṃ paṭhamaṃ pasādeyyāsi tayā tāta paṭhamaṃ pasāditaṃ pacchā
@Footnote: 1 Ma. gandhabbadevaputto. 2 Ma. Yu. beluvapaṇḍuvīṇaṃ. ito paraṃ īdisameva.
@3 jhāyitassu ... jalitassūtipi pāṭhadvayena bhavitabbaṃ. 4 Ma. tadantaraṃ.
Mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ
sammāsambuddhanti . evaṃ bhaddantavāti kho pañcasikho
gandhabbaputto sakkassa devānamindassa paṭissutvā veḷuvapaṇḍuvīṇaṃ
ādāya yena indasālaguhā tenupasaṅkami upasaṅkamitvā
ettāvatā me bhagavā neva avidūre kho 1- vasati nāccāsannena
saddañca me sossatīti ekamantaṃ aṭṭhāsi.
{247.4} Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto
veḷuvapaṇḍuvīṇaṃ ādāya 2- assāvesi imā ca gāthāyo abhāsi
buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā 3- arahantūpasañhitā
kāmūpasañhitā
[248] Vande te pitaraṃ bhadde timbaruṃ suriyavacchase 4-
yena jātāsi kalyāṇī ānandajananī mama.
Vātova sedataṃ kanto pānīyaṃva pipāsato
aṅgiraṃsī 5- piyā mesi dhammo arahataṃ 6- iva.
Āturasseva bhesajjaṃ bhojanaṃva jighacchato
parinibbāpayi 7- bhadde jalantamiva vārinā.
Sītodakaṃ pokkharaṇiṃ yuttaṃ kiñjakkhareṇunā
nāgo ghammābhitattova ogāhe te thanūdaraṃ.
Accaṅkusova nāgo ca jitaṃ me tuttatomaraṃ
kāraṇaṃ nappajānāmi sammatto lakkhaṇūruyā.
@Footnote: 1 Ma. avidūre bhavissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Sī. saṅghūpasañhitāti pāṭho
@na dissati. 4 Sī. Yu. suriyavaccase. 5 Ma. aṅgarasi. Yu. aṅgīrasī. 6 Ma.
@arahatāmiva. 7 Ma. parinibbāpaya maṃ.
Tayi gadhitacittosmi 1- cittaṃ vipariṇāmitaṃ
paṭiggantuṃ na sakkomi vaṅkaghattova 2- ambujo.
Vāmūru saja maṃ bhadde saja maṃ mandalocane
palissaja maṃ kalyāṇi etaṃ me abhipatthitaṃ.
Appako vata me santo kāmo vellitakesiyā
anekabhāvo 3- samapādi 4- arahanteva dakkhiṇā.
Yaṃ me atthi kataṃ puññaṃ arahantesu tādisu
taṃ me sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.
Yaṃ me atthi kataṃ puññaṃ asmiṃ paṭhavimaṇḍale
taṃ me sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.
Sakyaputtova jhānena ekodi nipako sato
amataṃ muni jigiṃsāno 5- tamahaṃ suriyavacchase.
Yathāpi muni nandeyya patvā sambodhimuttamaṃ
evaṃ nandeyyaṃ kalyāṇi missabhāvaṃ 6- gato tayā.
Sakko ce me varaṃ dajjā tāvatiṃsānamissaro
tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama.
Sālaṃva na ciraṃ phullaṃ pitaraṃ te sumedhase
vandamāno namassāmi yassāsetādisī pajāti.
[249] Evaṃ vutte bhagavā pañcasikhaṃ gandhabbaputtaṃ etadavoca
@Footnote: 1 Ma. ... gedhita .... 2 vaṅkaghasovātipi pāṭho. Ma. vaṅkaghasto va. Yu. vaṅkaghasatova.
@3 anekabhāgotipi pāṭho. 4 Ma. samuppādi. 5 Ma. jigīsāno. 6 Ma. Yu. missībhāvaṃ.
Saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca
tantissarena neva 1- pana te pañcasikha tantissaro gītassaraṃ ativattati
na 2- gītassaro ca tantissaraṃ kadā saṃyūḷhā pana te pañcasikha imā
gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā
kāmūpasañhitāti . ekamidāhaṃ bhante samayaṃ bhagavā uruvelāyaṃ viharati
najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . tena
kho panāhaṃ bhante samayena bhaddā nāma suriyavacchasā timbaruno
gandhabbarañño dhītā tamābhikaṅkhāmi.
{249.1} Sā kho pana bhante bhaginī parakāminī hoti sikhaṇḍi 3- nāma
mātalissa saṅgāhakassa putto tamābhikaṅkhati . yato kho ahaṃ bhante taṃ
bhaginiṃ nālatthaṃ kenaci pariyāyena athāhaṃ veḷuvapaṇḍuvīṇaṃ ādāya yena
timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ upasaṅkamitvā
veḷuvapaṇḍuvīṇaṃ assāvesiṃ imā [4]- gāthā abhāsiṃ buddhūpasañhitā
dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā
vande te pitaraṃ bhadde timbaruṃ suriyavacchase
yena jātāsi kalyāṇī ānandajananī mama. .pe.
Sālaṃva na ciraṃ phullaṃ pitaraṃ te sumedhase
vandamāno namassāmi yassāsetādisī pajāti.
[250] Evaṃ vutte bhante bhaddā suriyavacchasā maṃ etadavoca
na kho me mārisa so bhagavā sammukhā diṭṭho apica sutoyeva me so
@Footnote: 1 Ma. Yu. na ca pana. 2 Ma. Yu. nasaddo natthi. 3 Ma. sikhaṇḍī.
@4 Ma. Yu. imā ca gāthāyo.
Bhagavā devānaṃ tāvatiṃsānaṃ sudhammāya sabhāya upanaccantiyā yato
kho tvaṃ mārisa taṃ bhagavantaṃ kittesi hotu no ajja samāgamoti .
Soyeva no bhante tassā bhaginiyā saddhiṃ samāgamo ahosi na 1-
vadāmi tato pacchāti.
{250.1} Athakho sakkassa devānamindassa etadahosi
paṭisammodati kho 2- pañcasikho gandhabbaputto bhagavatā bhagavā ca
pañcasikhenāti . athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ
āmantesi abhivādehi me tvaṃ tāta pañcasikha bhagavantaṃ sakko
bhante devānamindo sāmacco saparijano bhagavato pāde sirasā
vandatīti . evaṃ bhaddantavāti kho pañcasikho gandhabbaputto sakkassa
devānamindassa paṭissutvā bhagavantaṃ abhivādesi 3- sakko bhante
devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti .
Evaṃ sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano
sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe
santi puthukāyāti.
[251] Evañca pana tathāgatā evarūpe mahesakkhe yakkhe
abhivadanti . abhivadito sakko devānamindo bhagavato indasālaguhaṃ
pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . devāpi
tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ
aṭṭhaṃsu . pañcasikhopi gandhabbaputto indasālaguhaṃ pavisitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . tena kho pana samayena
@Footnote: 1 Ma. Yu. na cadāni. 2 Ma. khosaddo natthi. 3 Ma. abhivādeti.
Indasālaguhā visamā santi samā samapādi sambādhā santi uruddhā 1-
samapādi andhakāro guhāyaṃ antaradhāyi āloko udapādi yathā taṃ
devānaṃ devānubhāvena.
[252] Athakho bhagavā sakkaṃ devānamindaṃ etadavoca acchariyamidaṃ
āyasmato kosiyassa abbhūtamidaṃ āyasmato kosiyassa tava
bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamananti . cirapaṭikāhaṃ bhante
bhagavantaṃ dassanāya upasaṅkamitukāmo apica devānaṃ tāvatiṃsānaṃ
kehici kiccakaraṇīyehi byāvaṭo evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya
upasaṅkamituṃ . ekamidaṃ bhante samayaṃ bhagavā sāvatthiyaṃ viharati
salaḷāgārake . athakhohaṃ bhante sāvatthiṃ agamāsiṃ bhagavantaṃ
dassanāya . tena kho pana bhante samayena bhagavā aññatarena
samādhinā nisinno hoti . bhujagī 2- nāma vessavaṇassa mahārājassa
paricārikā bhagavantaṃ paccupaṭṭhitā hoti pañjalikā namassamānā
tiṭṭhati.
{252.1} Athakhohaṃ bhante bhujagiṃ etadavocaṃ abhivādehi me tvaṃ
bhagini bhagavantaṃ sakko bhante devānamindo sāmacco saparijano
bhagavato pāde sirasā vandatīti . evaṃ vutte bhante sā bhujagī
maṃ etadavoca akālo kho mārisa bhagavantaṃ dassanāya paṭisallīno
bhagavāti . tenahi bhagini yadā bhagavā tamhā samādhimhā vuṭṭhito
hoti atha mama vacanena bhagavantaṃ abhivādehi sakko bhante
@Footnote: 1 Sī. Yu. urundā. Ma. uruddā. 2 Sī. Yu. bhuñjatī ca nāma. Ma. bhūjati ca nāma.
Devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti .
Kacci me sā bhante bhaginī bhagavantaṃ abhivādesi sarati bhagavā tassā
bhaginiyā vacananti . abhivādesi maṃ sā devānaminda bhaginī sarāmahaṃ
tassā bhaginiyā vacanaṃ apicāhaṃ āyasmato cakkanemisaddena 1- tamhā
samādhimhā vuṭṭhitoti . ye te bhante devā amhehi paṭhamataraṃ
tāvatiṃsakāyaṃ upapannā tesaṃ me sammukhā sutaṃ sammukhā paṭiggahitaṃ
yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā dibbā
kāyā paripūrenti hāyanti asurakāyāti . taṃ me idaṃ bhante
sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammāsambuddho
dibbā kāyā paripūrenti hāyanti asurakāyāti.
{252.2} Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi
buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrīkārinī 2- sā
itthīcittaṃ 3- virājetvā purisacittaṃ 4- bhāvetvā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ
amhākaṃ puttattaṃ ajjhupagatā tatrāpi naṃ evaṃ jānanti gopako
devaputto gopako devaputtoti . aññepi bhante tayo bhikkhū bhagavati
brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā te pañcahi
kāmaguṇehi samappitā samaṅgibhūtā paricārayamānā amhākaṃ upaṭṭhānaṃ
āgacchanti amhākaṃ pāricariyaṃ . te amhākaṃ upaṭṭhānaṃ āgate
amhākaṃ pāricariyaṃ gopako devaputto paṭicodesi kutomukhā nāma
@Footnote: 1 Ma. nemisaddena. 2 Ma. Yu. paripūrakārinī. ito paraṃ īdisameva. 3 Ma.
@itthittaṃ. 4 Ma. purisattaṃ. ito paraṃ īdisameva.
Tumhe mārisā tassa bhagavato dhammaṃ āyūhittha 1- ahaṃ hi nāma
itthikā samānā buddhe pasannā dhamme pasannā saṅghe pasannā
sīlesu paripūrīkārinī itthīcittaṃ virājetvā purisacittaṃ bhāvetvā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ
tāvatiṃsānaṃ sahabyataṃ sakkassa devānamindassa puttattaṃ ajjhupagatā
idhāpi maṃ evaṃ jānanti gopako devaputto gopako devaputtoti
tumhe pana mārisā bhagavati brahmacariyaṃ caritvā hīnaṃ
gandhabbakāyaṃ upapannā duddiṭṭharūpaṃ vata bho addasāma ye
mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanneti . tesaṃ
bhante gopakena devaputtena paṭicoditānaṃ dve devā diṭṭhe va
dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ . eko pana devo
kāme ajjhāvasi.
[253] Upāsikā cakkhumato ahosiṃ
nāmaṃpi mayhaṃ ahu gopikāti
buddhe ca dhamme ca abhippasannā
saṅghañcupaṭṭhāsiṃ pasannacittā.
Tasseva buddhassa sudhammatāya
sakkassa puttomhi mahānubhāvo
mahājutiko tidivūpapanno
jānanti maṃ idhāpi gopakoti.
@Footnote: 1 Ma. assuttha. Yu. assutvā.
Addasaṃ bhikkhavo diṭṭhapubbe
gandhabbakāyūpagate vasine
ime hi te gotamasāvakāse
ye ca mayaṃ pubbe manussabhūtā.
Annena pānena upaṭṭhahimhā
pādūpasaṅgayha sake nivesane
kutomukhā nāma ime bhavanto
buddhassa dhammaṃ 1- na paṭiggahesuṃ.
Paccattaṃ veditabbo hi dhammo
sudesito cakkhumatānubuddho
ahaṃpi tumhe va upāsamānā 2-
sutvāna ariyānaṃ subhāsitāni.
Sakkassa puttomhi mahānubhāvo
mahājutiko tidivūpapanno
tumhe pana seṭṭhamupāsamānā
anuttare 3- brahmacariyaṃ caritvā.
Hīnakāyaṃ upapannā bhavanto
anānulomā bhavatūpapatti
duddiṭṭharūpaṃ vata addasāma
sahadhammike hīnakāyūpapanne.
@Footnote: 1 Ma. ... dhammāni paṭiggahesuṃ. 2 Ma. upāsamāno. 3 Ma. anuttaraṃ.
Gandhabbakāyūpagatā bhavanto
devānamāgacchatha pāricariyaṃ
agāre vasato mayhaṃ imaṃ passa visesataṃ.
Itthī hutvā svājja 1- pumomhi devā
dibbehi kāmehi samaṅgibhūto
te coditā gotamasāvakena
saṃvegamāpādu samecca gopakaṃ.
Handa vigāyāma 2- viyāyamāma
mā no mayaṃ parapessā ahumhā
tesaṃ duve vīriyamārabhiṃsu
anussaraṃ gotamasāsanāni.
Idheva cittāni virājayitvā
kāmesu ādīnavamaddasiṃsu
te kāmasaññojanabandhanāni
pāpimato 3- yogāni duraccayāni.
Nāgova santāni 4- guṇāni chetvā 5-
deve tāvatiṃse atikkamiṃsu
saindadevā sapajāpatīkā
sabbe sudhammāya sabhāyupaviṭṭhā.
@Footnote: 1 Ma. Yu. svajja pumomhi devo. 2 Ma. viyāyāma byāyāma. Yu. vitāyāma.
@3 Ma. Yu. pāpimayogāni. 4 Ma. sannāni. 5 Sī. Yu. bhetvā.
Tesannisinnā 1- na atikkamiṃsu
vīrā virāgā virajaṃ karontā
te disvā saṃvegamakāsi vāsavo
devābhibhū devagaṇassa majjhe.
Ime hi te hīnakāyūpapannā
deve tāvatiṃse atikkamanti
saṃvegajātassava 2- te nisamma
[3]- Gopako vāsavaṃ ajjhabhāsi.
Buddho janindatthi manussaloke
kāmābhibhū sakyamunīti ñāyati
tasseva te puttā satiyā vihīnā
cuditā 4- mayā te sati paccalatthuṃ.
Tiṇṇaṃ tesaṃ avasinettha eko
gandhabbakāyūpagato vasīno
dve va 5- sambodhipadānusārino
devepi hīḷenti samāhitattā.
Etādisī dhammapakāsanettha
na tattha kiṃ kaṅkhati koci sāvako
nittiṇṇaoghaṃ vicikicchachinnaṃ
buddhaṃ namassāma jinaṃ janindaṃ.
@Footnote: 1 Ma. tesaṃ nisinnānaṃ atikkamiṃsu. Yu. te sannisinnānaṃ .... 2 Ma. Yu.
@saṃvegajātassa vaco nisamma. 3 Ma. Yu. so .... 4 Ma. coditā. 5 Ma. ca. Yu. ceva.
Yaṃ te dhammaṃ idhaññāya visesaṃ ajjhagamaṃsu 1- te
kāyaṃ brahmapurohitaṃ duve tesaṃ visesagū.
Tassa dhammassa pattiyā āgatamhāpi 2- mārisa
katāvakāsā bhagavatā pañhaṃ pucchemu mārisāti.
[254] Athakho bhagavato etadahosi dīgharattaṃ visuddho kho ayaṃ
sakko 3- yaṅkiñci maṃ pañhaṃ pucchissati sabbantaṃ atthasañhitaṃyeva
pucchissati no anatthasañhitaṃ yañcassāhaṃ puṭṭho byākarissāmi
taṃ khippameva ājānissatīti . athakho bhagavā sakkaṃ devānamindaṃ
gāthāya ajjhabhāsi
puccha vāsava maṃ pañhaṃ yaṅkiñci manasicchasi
tassa tasseva pañhassa ahaṃ antaṃ karomi teti.
Paṭhamabhāṇavāraṃ.
[255] Katāvakāso sakko devānamindo bhagavatā 4- imaṃ bhagavantaṃ
paṭhamaṃ pañhaṃ apucchi kiṃsaññojanā nu kho mārisa devā manussā
asurā nāgā gandhabbā ye caññe santi puthukāyā te averā
adaṇḍā asapattā abyāpajjhā viharemu averinoti iti ca
nesaṃ hoti atha ca pana saverā sadaṇḍā sasapattā sabyāpajjhā
viharanti saverinoti . itthaṃ sakko devānamindo bhagavantaṃ [5]- pañhaṃ
apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi
{255.1} issāmacchariyasaññojanā kho devānaminda
devā manussā asurā nāgā gandhabbā
@Footnote: 1 Ma. Yu. ajjhagaṃsu. 2 Ma. āgatamhāsi. Yu. ... se. 3 Ma. Yu. yakkho.
@4 Yu. ayaṃ pāṭho natthi. 5 Sī. Yu. imaṃ paṭhamaṃ ....
Ye caññe santi puthukāyā te averā adaṇḍā asapattā
abyāpajjhā viharemu averinoti iti ca nesaṃ hoti atha
ca pana saverā sadaṇḍā sasapattā sabyāpajjhā viharantā
saverinoti . itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho
byākāsi . attamano sakko devānamindo bhagavato bhāsitaṃ
abhinandi anumodi evametaṃ bhagavā evametaṃ sugata tiṇṇā
mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhāveyyākaraṇaṃ
sutvāti.
[256] Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi issāmacchariyaṃ pana
mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kismiṃ hi sati issāmacchariyaṃ
hoti kismiṃ hi asati issāmacchariyaṃ na hotīti.
{256.1} Issāmacchariyaṃ kho devānaminda piyāppiyanidānaṃ
piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ piyāppiye sati
issāmacchariyaṃ hoti piyāppiye asati issāmacchariyaṃ na hotīti.
{256.2} Piyāppiyaṃ pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ
kiṃpabhavaṃ kismiṃ sati piyāppiyaṃ hoti kismiṃ asati piyāppiyaṃ na hotīti.
Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ
chandapabhavaṃ chande sati piyāppiyaṃ hoti chande asati piyāppiyaṃ
na hotīti.
{256.3} Chando pana mārisa kiṃnidāno kiṃsamudayo
kiṃjātiko kiṃpabhavo kismiṃ sati
Chando hoti kismiṃ asati chando na hotīti . chando kho
devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko
vitakkapabhavo vitakke sati chando hoti vitakke asati chando
na hotīti.
{256.4} Vitakko pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko
kiṃpabhavo kismiṃ sati vitakko hoti kismiṃ asati vitakko na hotīti .
Vitakko kho devānaminda papañcasaññāsaṅkhānidāno
papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko
papañcasaññāsaṅkhāpabhavo papañcasaññāsaṅkhāya sati vitakko
hoti papañcasaññāsaṅkhāya asati vitakko na hotīti.
[257] Kathaṃpaṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhā-
nirodhasāruppagāminīpaṭipadaṃ paṭipanno hotīti.
{257.1} Somanassaṃ cāhaṃ 1- devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi domanassaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi upekkhaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi somanassaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha
yaṃ jaññā somanassaṃ imaṃ kho me somanassaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ somanassaṃ
na sevitabbaṃ . tattha yaṃ jaññā somanassaṃ imaṃ
@Footnote: 1 Sī. Yu. sabbavāresu pahanti pāṭho dissati. Ma. pāhaṃ.
Kho me somanassaṃ sevato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhantīti evarūpaṃ somanassaṃ sevitabbaṃ . tattha yañce
savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakke avicāre
[1]- Paṇītatare somanassaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{257.2} Domanassaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha
yaṃ jaññā domanassaṃ imaṃ kho me domanassaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ domanassaṃ
na sevitabbaṃ . tattha yaṃ jaññā domanassaṃ imaṃ kho me domanassaṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti
evarūpaṃ domanassaṃ sevitabbaṃ . tattha yañce savitakkaṃ savicāraṃ yañce
avitakkaṃ avicāraṃ ye avitakke avicāre paṇītatare domanassaṃ cāhaṃ
devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti . iti yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
{257.3} Upekkhaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha
yaṃ jaññā upekkhaṃ imaṃ kho me upekkhaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpā upekkhā na
sevitabbā . tattha yaṃ jaññā upekkhaṃ imaṃ kho me upekkhaṃ
@Footnote: 1 Ma. te. Sī. Yu. se. ito paraṃ īdisameva.
Sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti
evarūpā upekkhā sevitabbā . tattha yañce savitakkaṃ savicāraṃ
yañce avitakkaṃ avicāraṃ ye avitakke avicāre paṇītatare
upekkhaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti.
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{257.4} Evaṃpaṭipanno kho devānaminda bhikkhu papañcasaññā-
saṅkhānirodhasāruppagāminīpaṭipadaṃ paṭipanno hotīti . itthaṃ bhagavā
sakkassa devānamindassa pañhaṃ puṭṭho byākāsi . attamano sakko
devānamindo bhagavato bhāsitaṃ abhinandi anumodi evametaṃ bhagavā evametaṃ
sugata tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhābyākaraṇaṃ
sutvāti.
[258] Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ uttariṃ 1- pañhaṃ apucchi kathaṃ paṭipanno pana
mārisa bhikkhu pātimokkhasaṃvarāya paṭipanno hotīti . kāyasamācāraṃ
cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi
vacīsamācāraṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi
pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
{258.1} Kāyasamācāraṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ
paṭicca vuttaṃ . tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me
@Footnote: 1 Ma. utatari.
Kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti evarūpo kāyasamācāro na sevitabbo . tattha yaṃ
jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā
dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo kāyasamācāro
sevitabbo . kāyasamācāraṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{258.2} Vacīsamācāraṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ
paṭicca vuttaṃ . tattha yaṃ jaññā vacīsamācāraṃ imaṃ kho me
vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti evarūpo vacīsamācāro na sevitabbo . tattha yaṃ
jaññā vacīsamācāraṃ imaṃ kho me vacīsamācāraṃ sevato akusalā
dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo vacīsamācāro
sevitabbo . vacīsamācāraṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{258.3} Pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpīti . iti kho panetaṃ vuttaṃ kiñcetaṃ
paṭicca vuttaṃ . tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti
evarūpā pariyesanā na sevitabbā . tattha yaṃ jaññā pariyesanaṃ
Imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhantīti evarūpā pariyesanā sevitabbā . pariyesanaṃ
cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{258.4} Evaṃpaṭipanno kho devānaminda bhikkhu pātimokkhasaṃvarāya
paṭipanno hotīti.
[259] Kathaṃpaṭipanno pana mārisa bhikkhu indriyasaṃvarāya paṭipanno
hotīti . cakkhuviññeyyaṃ rūpaṃ cāhaṃ devānaminda duvidhena vadāmi
sevitabbaṃpi asevitabbaṃpi . sotaviññeyyaṃ saddaṃ cāhaṃ devānaminda
duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi . ghānaviññeyyaṃ gandhaṃ
cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi .
Jivhāviññeyyaṃ rasaṃ cāhaṃ devānaminda .pe. kāyaviññeyyaṃ phoṭṭhabbaṃ
cāhaṃ devānaminda .pe. manoviññeyyaṃ dhammaṃ cāhaṃ devānaminda
duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti.
{259.1} Evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca
imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena
atthaṃ ājānāmi yathārūpaṃ bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ cakkhuviññeyyaṃ
rūpaṃ na sevitabbaṃ . yathārūpañca kho bhante cakkhuviññeyyaṃ rūpaṃ sevato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpaṃ
cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ . yathārūpañca kho bhante sotaviññeyyaṃ
Saddaṃ sevato .pe. ghānaviññeyyaṃ gandhaṃ sevato .pe.
Jivhāviññeyyaṃ rasaṃ sevato .pe. kāyaviññeyyaṃ phoṭṭhabbaṃ
sevato .pe. manoviññeyyaṃ dhammaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyantati evarūpo manoviññeyyo
dhammo na sevitabbo . yathārūpañca kho bhante manoviññeyyaṃ
dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhantīti evarūpo manoviññeyyo dhammo sevitabbo .
Imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena
atthaṃ ājānanto tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato
pañhāveyyākaraṇaṃ sutvāti.
[260] Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi sabbe va nu kho
mārisa samaṇabrāhmaṇā ekantavādā ekantasīlā ekantacchandā
ekantaajjhosānāti . na kho devānaminda sabbe samaṇabrāhmaṇā
ekantavādā ekantasīlā ekantacchandā ekantaajjhosānāti .
Kasmā pana mārisa na sabbe samaṇabrāhmaṇā ekantavādā
ekantasīlā ekantacchandā ekantaajjhosānāti . anekadhātu
nānādhātu kho devānaminda loko tasmiṃ anekadhātumhi nānādhātumhi
loke yaṃ yadeva sattā dhātuṃ abhinivisanti taṃ tadeva thāmasā
parāmāsā abhinivissa voharanti idameva saccaṃ moghamaññanti
Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā
ekantacchandā ekantaajjhosānāti .pe.
[261] Sabbe va nu kho mārisa samaṇabrāhmaṇā accantaniṭṭhā
accantayogakkhemī accantabrahmacārī accantapariyosānāti . na kho
devānaminda sabbe samaṇabrahmaṇā accantaniṭṭhā accantayogakkhemī
accantabrahmacārī accantapariyosānāti . kasmā pana mārisa na
sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī
accantabrahmacārī accantapariyosānāti . ye kho te devānaminda
bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī
accantabrahmacārī accantapariyosānā tasmā na sabbe samaṇabrāhmaṇā
accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānāti.
{261.1} Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ
puṭṭho byākāsi . attamano sakko devānamindo bhagavato bhāsitaṃ
abhinandi anumodi evametaṃ bhagavā evametaṃ sugata tiṇṇā mettha
kaṅkhā vigatā kathaṃkathā bhagavato pañhāveyyākaraṇaṃ sutvāti.
[262] Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ etadavoca ejā bhante rogo ejā
gaṇḍo ejā sallaṃ ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva
bhavassa abhinibbattiyā 1- tasmā ayaṃ puriso uccāvacamāpajjati.
@Footnote: 1 abhinipphattiyāti vā pāṭho.
{262.1} Yesāhaṃ bhante pañhānaṃ ito bahiddhā aññesu
samaṇabrāhmaṇesu okāsakammaṃpi nālatthaṃ te me bhagavatā byākatā
dīgharattānupassatā 1- yañca pana 2- me vicikicchākathaṃkathāsallaṃ tañca
bhagavatā abbūḷhanti . abhijānāsi no tvaṃ devānaminda ime
pañhe aññe samaṇabrāhmaṇe pucchitoti . abhijānāmahaṃ bhante
ime pañhe aññe samaṇabrāhmaṇe pucchitoti . yathākathaṃ pana
te devānaminda byākariṃsu 3- sace te agaru bhāsassūti . na kho
me bhante garu yatthassa bhagavā nisinno bhagavantarūpo cāti.
{262.2} Tenahi devānaminda bhāsassūti . yesāhaṃ 4- bhante
maññāmi samaṇabrāhmaṇā āraññakā pantasenāsanāti tyāhaṃ
upasaṅkamitvā ime pañhe pucchāmi te mayā puṭṭhā na sampāyanti
asampāyantā mamaṃyeva paṭipucchanti konāmo āyasmāti tesāhaṃ
puṭṭho byākaromi ahaṃ kho mārisa sakko devānamindoti te mamaṃyeva
uttariṃ paṭipucchanti kiṃ panāyasmā devānaminda 5- kammaṃ katvā
imaṃ ṭhānaṃ pattoti tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi
te tāvatakeneva attamanā honti sakko ca no devānamindo
diṭṭho yañca no apucchimhā tañca no byākāsīti te
aññadatthuṃ mamaṃyeva sāvakā sampajjanti na cāhaṃ tesaṃ ahaṃ kho
pana bhante bhagavato sāvako sotāpanno avinipātadhammo niyato
@Footnote: 1 Ma. dīgharattānusayitañca pana me. Sī. Yu. dīgharattānusayino yañca pana ....
@2 tañca panāti vā pāṭho. 3 Ma. Yu. byākaṃsu. 4 Ma. yesvāhaṃ. 5 Sī. Yu.
@devānamindo.
Sambodhiparāyanoti . abhijānāsi no tvaṃ devānaminda ito pubbe
evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti . abhijānāmahaṃ bhante
ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti . yathākathaṃ
pana tvaṃ devānaminda abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhanti.
[263] Bhūtapubbaṃ bhante devāsurasaṅgāmo samupabyuḷho 1- ahosi.
Tasmiṃ kho pana bhante saṅgāme devā jiniṃsu asurā va parājayiṃsu.
Tassa mayhaṃ bhante taṃ saṅgāmaṃ abhivijinitvā abhivijitasaṅgāmassa
etadahosi yā cevadāni dibbā ojā yā ca asurā ojā
ubhayamettha 2- devā paribhuñjissantīti so kho pana me bhante
vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati yo kho pana me ayaṃ bhante
bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho so
adaṇḍāvacaro asatthāvacaro ekantanibbibāya virāgāya nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
{263.1} Kathaṃ 3- pana tvaṃ devānaminda atthavasaṃ sampassamāno
evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedesīti . cha kho ahaṃ bhante
atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Sī. Yu. samūpabbulho. 2 Sī. Ma. ubhayametaṃ. 3 Ma. Yu. kiṃ.
[264] Idheva tiṭṭhamānassa devabhūtassa me sato
punevāyu 1- va me laddho evaṃ jānāhi mārisāti
imaṃ kho ahaṃ bhante paṭhamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
[265] Cutāhaṃ diviyā kāyā āyuṃ hitvā amānusaṃ
amūḷho gabbhamessāmi 2- yattha me ramatī manoti
imaṃ kho ahaṃ bhante dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
[266] Svāhaṃ amūḷhapañhassa viharaṃ sāsane rato
ñāyena viharissāmi sampajāno paṭissatoti
imaṃ kho ahaṃ bhante tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
[267] Ñāyena ca me parato sambodhi ce bhavissati
aññātā viharissāmi sveva anto bhavissatīti
imaṃ kho ahaṃ bhante catutthaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
[268] Cutāhaṃ mānusā kāyā āyuṃ hitvāna mānusaṃ
puna devo bhavissāmi devalokasmimuttamoti
imaṃ kho ahaṃ bhante pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Ma. Yu. punarāyu ca .... 2 Yu. gabbhamissāmi.
[269] Te paṇītatarā devā akaniṭṭhā yasassino
antime vattamānamhi so nivāso bhavissatīti
imaṃ kho ahaṃ bhante chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi . ime kho ahaṃ bhante cha atthavase
sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
[270] Apariyositasaṅkappo vicikicchākathaṃkathī
vicaraṃ 1- dīghamaddhānaṃ anvesanto tathāgataṃ.
Yassa 2- maññāmi samaṇe pavivittavihārino
sambuddhā iti maññamāno gacchāmi te 3- upāsituṃ.
Kathaṃ ārādhanā hoti kathaṃ hoti virādhanā
iti puṭṭhā na sambhonti 4- magge paṭipadāsu ca.
Tyassa 5- yadā maṃ jānanti sakko devānamāgato
tyassa 6- mameva pucchanti kiṃ katvā pāpuṇī idaṃ.
Tesaṃ yathāsutaṃ dhammaṃ desayāmi jane sutaṃ 7-
tena attamanā honti diṭṭho no vāsavoti ca.
Yadā ca sambuddhamaddakkhiṃ vicikicchāvitāraṇaṃ
somhi vītabhayo ajja sambuddhaṃ payirupāsayiṃ 8-
taṇhāsallassa hantāraṃ buddhaṃ appaṭipuggalaṃ
@Footnote: 1 Ma. vicariṃ. Yu. vicarī. 2 Ma. Yu. yassu. 3 Sī. no. 4 Ma. na sampāyanti.
@5-6 Ma. tyassu tyāssu. 7 Ma. janesuta. 8 Ma. Yu. payirupāsiya.
Ahaṃ vande mahāvīraṃ buddhamādiccabandhunaṃ.
Yaṃ karomase 1- brahmuno samaṃ devehi mārisa
tadajja tuyhaṃ dassāmi handa sāmaṃ karoma te.
Tvameva sivaṃ 2- sambuddho tuvaṃ satthā anuttaro
sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti.
[271] Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi
bahūpakāro kho mesi tvaṃ tāta pañcasikha yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi
tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya
upasaṅkamimhā arahantaṃ sammāsambuddhaṃ pettike [3]- ṭhāne
ṭhapayissāmi gandhabbarājā bhavissasi bhaddañca te suriyavacchasaṃ dammi
sā hi te abhipatthitāti.
{271.1} Athakho sakko devānamindo pāṇinā paṭhaviṃ parāmasitvā
tikkhattuṃ udānaṃ udānesi
namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassāti.
[272] Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa
devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti aññesañca asītiyā
devatāsahassānaṃ . iti ye sakkena devānamindena ajjhiṭṭhapañhā
@Footnote: 1 Ma. karomasi. 2 Ma. asi. 3 Ma. vā.
Puṭṭhā te bhagavatā byākatā . tasmā imassa veyyākaraṇassa
sakkapañhotveva adhivacananti.
Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
----------------
The Pali Tipitaka in Roman Character Volume 10 page 298-324.
http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=247&items=26
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=247&items=26&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=247&items=26
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=247&items=26
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=247
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=7978
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=7978
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]