Mahādukkhakkhandhasuttaṃ
[194] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho sambahulā bhikkhū
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya
pāvisiṃsu . atha kho tesaṃ bhikkhūnaṃ etadahosi atippago kho
tāva sāvatthiyaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ
paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti . atha kho te
bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu
upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
{194.1} Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā
paribbājakā etadavocuṃ samaṇo āvuso gotamo kāmānaṃ pariññaṃ
paññāpeti mayampi kāmānaṃ pariññaṃ paññāpema samaṇo āvuso
gotamo rūpānaṃ pariññaṃ paññāpeti mayampi rūpānaṃ pariññaṃ paññāpema
samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti mayampi vedanānaṃ
pariññaṃ paññāpema idha no āvuso ko viseso ko adhippāyo kiṃ
nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya
vā dhammadesanaṃ anusāsaniyā vā anusāsaninti . Atha kho te bhikkhū tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ
Neva abhinandiṃsu nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā
uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ
ājānissāmāti.
[195] Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha tesanno
bhante amhākaṃ etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya
carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo
tenupasaṅkameyyāmāti.
{195.1} Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo tenupasaṅkamimha upasaṅkamitvā tehi aññatitthiyehi
paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdimha . ekamantaṃ nisinne kho amhe
bhante te aññatitthiyā paribbājakā etadavocuṃ samaṇo āvuso
gotamo kāmānaṃ pariññaṃ paññāpeti mayampi kāmānaṃ pariññaṃ
paññāpema samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti
mayampi rūpānaṃ pariññaṃ paññāpema samaṇo āvuso gotamo
vedanānaṃ pariññaṃ paññāpeti mayampi vedanānaṃ pariññaṃ paññāpema
idha no āvuso ko viseso ko adhippāyo kiṃ
Nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā
dhammadesanaṃ anusāsaniyā vā anusāsaninti . atha kho mayaṃ bhante tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha
anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti.
[196] Evaṃvādino bhikkhave aññatitthiyā paribbājakā
evamassu vacanīyā ko panāvuso kāmānaṃ assādo ko ādīnavo
kiṃ nissaraṇaṃ ko rūpānaṃ assādo ko ādīnavo kiṃ nissaraṇaṃ
ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇanti . evaṃ
puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti
uttariñca vighātaṃ āpajjissanti taṃ kissa hetu yathātaṃ bhikkhave
avisayasmiṃ . nāhantaṃ bhikkhave passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ
pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena
vā tathāgatasāvakena vā ito vā pana sutvā.
[197] Ko ca bhikkhave kāmānaṃ assādo . pañcime bhikkhave
kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ...
Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā
Ime kho bhikkhave pañca kāmaguṇā . yaṃ kho bhikkhave ime pañca
kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāmānaṃ assādo.
[198] Ko ca bhikkhave kāmānaṃ ādīnavo . idha bhikkhave
kulaputto yena sippuṭṭhānena 1- jīvikaṃ kappeti yadi muddhāya yadi
gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena
yadi issatthena yadi rājaporisena yadi sippaññatarena sītassa
purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi
rissamāno khuppipāsāya miyyamāno 2- ayampi bhikkhave kāmānaṃ
ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.
{198.1} Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato
vāyamato te bhogā nābhinipphajjanti so socati kilamati paridevati
urattāḷiṃ kandati sammohaṃ āpajjati moghaṃ vata me uṭṭhānaṃ aphalo
vata me vāyāmoti ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
{198.2} Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato
vāyamato te bhogā abhinipphajjanti so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ
dukkhaṃ domanassaṃ paṭisaṃvedeti. Kinti te 3- bhoge neva rājāno hareyyuṃ
na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā
hareyyunti.
@Footnote: 1 Sī. Ma. sippaṭṭhānena . 2 Sī. Ma. Yu. mīyamāno . 3 Ma. Yu. me.
Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti
corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā
dāyādā vā haranti so socati kilamati paridevati urattāḷiṃ
kandati sammohaṃ āpajjati yampi me ahosi tampi no natthīti
ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
{198.3} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu rājānopi rājūhi vivadanti khattiyāpi khattiyehi
vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi
vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi
puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati
bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena
vivadati te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi
upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi
upakkamanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ
ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
{198.4} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ
sannayhitvā ubhatobyuḷhaṃ 1- saṅgāmaṃ pakkhandanti usūsupi
@Footnote: 1 Sī. Ma. Yu. ubhatoviyūḷhaṃ.
Khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu te tattha
usūhipi vijjhanti sattiyāpi vijjhanti asināpi sīsaṃ chindanti te
tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
{198.5} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā aṭṭāvalepanā 1-
upakāriyo pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu
asīsupi vijjotalantesu te tattha usūhipi vijjhanti sattiyāpi vijjhanti
chakaṇaṭiyāpi 2- osiñcanti abhivaggenapi omaddanti asināpi sīsaṃ
chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi
bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
{198.6} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu sandhimpi chindanti nillopampi haranti ekāgārikampi
karonti paripanthepi tiṭṭhanti paradārampi gacchanti tamenaṃ
rājāno gahetvā vividhāni kammakaraṇāni 3- kārenti
kasāhipi tāḷenti vettehipi tāḷenti aḍḍhadaṇḍakehipi
tāḷenti hatthampi chindanti pādampi chindanti
@Footnote: 1 Sī. Ma. Yu. addāvalepanā. 2 Sī. Yu. pakkaṭṭhiyā. Ma. chakaṇakāyapi.
@3 Sī. Yu. vividhā kammakaraṇā. Ma. vividhā kammakāraṇā.
Hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti
kaṇṇanāsampi chindanti bilaṅgathālikampi karonti saṅkhamuṇḍakampi
karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi
karonti erakavattikampi karonti cīrakavāsikampi karonti
eṇeyyakampi karonti balisamaṃsikampi karonti kahāpaṇakampi karonti
khārāpaṭicchakampi karonti palighaparivattikampi karonti palālapīṭhakampi
karonti tattenapi telena osiñcanti sunakhehipi khādāpenti
jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti te tattha
maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
{198.7} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti
manasā duccaritaṃ caranti te kāyena duccaritaṃ caritvā vācāya duccaritaṃ
caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti ayampi bhikkhave kāmānaṃ ādīnavo
samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.
[199] Kiñca bhikkhave kāmānaṃ nissaraṇaṃ . yo kho bhikkhave
kāmesu chandarāgavinayo chandarāgappahānaṃ idaṃ kāmānaṃ nissaraṇaṃ.
[200] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
Evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato
nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ
vā kāme parijānissanti paraṃ vā tathattāya samādapessanti
yathāpaṭipanno kāme parijānissatīti netaṃ ṭhānaṃ vijjati . ye ca kho
keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca
assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ
pajānanti te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya
samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.
[201] Ko ca bhikkhave rūpānaṃ assādo . Seyyathāpi bhikkhave
khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā
paṇṇarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā
nātikisā nātithūlā nātikāḷikā 1- nāccodātā paramā sā bhikkhave
tasmiṃ samaye subhā vaṇṇanibhāti . evaṃ bhanteti 2-. Yaṃ kho bhikkhave
subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ
assādo.
[202] Ko ca bhikkhave rūpānaṃ ādīnavo . Idha bhikkhave tameva
bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ
vā jātiyā jiṇṇaṃ gopāṇasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ
gacchantiṃ āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khallitasiraṃ
valīnaṃ tilakāhatagattaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā
@Footnote: 1 Ma. nātikāḷī. 2 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
Vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti .
Ayaṃ 1- bhikkhave rūpānaṃ ādīnavo.
{202.1} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya ābādhikaṃ
dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi
vuṭṭhāpiyamānaṃ aññehi sampavesiyamānaṃ 2- . taṃ kiṃ maññatha bhikkhave
yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti .
Evaṃ bhanteti. Ayampi bhikkhave rūpānaṃ ādīnavo.
{202.2} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vā vinīlakaṃ
vipubbakajātaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā
antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . ayampi bhikkhave
rūpānaṃ ādīnavo.
{202.3} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ kākehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kulalehi vā
khajjamānaṃ suvānehi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā
pāṇakajātikehi khajjamānaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā
vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
{202.4} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ
.pe. aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ
@Footnote: 1 Ma. Yu. ayampi. 2 Ma. Yu. saṃvesiyamānanti dissati.
.pe. Aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ .pe. aṭṭhikāni
apagatanhārusambandhāni 1- disāvidisā vikkhittāni aññena hatthaṭṭhikaṃ
aññena pādaṭṭhikaṃ [2]- aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena
kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena
uraṭṭhikaṃ aññena bāhuṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena gīvaṭṭhikaṃ
aññena hanuṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ . taṃ
kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā
ādīnavo pātubhūtoti . evaṃ bhanteti . ayampi bhikkhave rūpānaṃ
ādīnavo.
{202.5} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni .pe.
Aṭṭhikāni puñjakitāni terovassikāni .pe. aṭṭhikāni pūtīni
cuṇṇakajātāni . taṃ kiṃ maññatha bhikkhave yā purimā subhā
vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
[203] Kiñca bhikkhave rūpānaṃ nissaraṇaṃ . yo bhikkhave rūpesu
chandarāgavinayo chandarāgappahānaṃ idaṃ rūpānaṃ nissaraṇaṃ.
[204] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca
nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā rūpe
parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe
@Footnote: 1 Ma. Yu. apagatasambandhāni. 2 Ma. aññena gopphakaṭṭhikaṃ.
Parijānissatīti netaṃ ṭhānaṃ vijjati . ye ca kho keci bhikkhave
samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti
te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya
samādapessanti yathāpaṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.
[205] Ko ca bhikkhave vedanānaṃ assādo . idha bhikkhave
bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye
bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati neva tasmiṃ
samaye attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na
ubhayabyābādhāyapi ceteti abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
{205.1} Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu vitakkavicārānaṃ
vūpasamā .pe. viharati neva tasmiṃ samaye attabyābādhāyapi ceteti .pe.
Vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
{205.2} Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako
ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ
Ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu pītiyā ca
virāgā .pe. viharati neva tasmiṃ samaye .pe. vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
{205.3} Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye
bhikkhave bhikkhu sukhassa ca .pe. Viharati neva tasmiṃ samaye attabyābādhāyapi
ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti
abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti abyāpajjhaparamāhaṃ bhikkhave
vedanānaṃ assādaṃ vadāmi.
[206] Ko ca bhikkhave vedanānaṃ ādīnavo . yaṃ bhikkhave
vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanānaṃ ādīnavo.
[207] Kiñca bhikkhave vedanānaṃ nissaraṇaṃ . yo bhikkhave
vedanānaṃ 1- chandarāgavinayo chandarāgappahānaṃ idaṃ vedanānaṃ nissaraṇaṃ.
[208] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato
nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ
vā vedanā 2- parijānissanti paraṃ vā tathattāya samādapessanti
yathāpaṭipanno vedanā 3- parijānissatīti netaṃ ṭhānaṃ vijjati . Ye ca
@Footnote: 1 Ma. Yu. vedanāsu. 2-3 Ma. vedanaṃ.
Kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ
assādañca assādato ādīnavañca ādīnavato nissaraṇañca
nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā vedanā 1-
parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno
vedanā 2- parijānissatīti ṭhānametaṃ vijjatīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ.
@Footnote: 1-2 Ma. vedanaṃ.
The Pali Tipitaka in Roman Character Volume 12 page 166-178.
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=194&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=194&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=194&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=194&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=194
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com