ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [25]   Kittāvatā   ca   panāvuso   satthu   pavivittassa  viharato
sāvakā    vivekamanusikkhanti    idhāvuso    satthu   pavivittassa   viharato
sāvakā    vivekamanusikkhanti    yesañca    dhammānaṃ   satthā   pahānamāha
te   ca   dhamme   pajahanti   na   ca  bāhullikā  honti  na  sāthilikā
okkamane   nikkhittadhurā   paviveke   pubbaṅgamā  .  tatrāvuso  therā
bhikkhū   tīhi   ṭhānehi   pāsaṃsā   bhavanti  .  satthu  pavivittassa  viharato
sāvakā   vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   therā  bhikkhū
pāsaṃsā   bhavanti   .   yesañca   dhammānaṃ   satthā  pahānamāha  te  ca
dhamme   pajahantīti   iminā   dutiyena   ṭhānena   therā  bhikkhū  pāsaṃsā
bhavanti   .   na   ca  bāhullikā  na  sāthilikā  okkamane  nikkhittadhurā
paviveke   pubbaṅgamāti  iminā  tatiyena  ṭhānena  therā  bhikkhū  pāsaṃsā
bhavanti   .   therā   hāvuso   bhikkhū   imehi   tīhi  ṭhānehi  pāsaṃsā
Bhavanti   .   tatrāvuso   majjhimā   bhikkhū   .pe.   navā   bhikkhū  tīhi
ṭhānehi   pāsaṃsā   bhavanti   .   satthu   pavivittassa   viharato  sāvakā
vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   navā   bhikkhū   pāsaṃsā
bhavanti   .   yesañca   dhammānaṃ   satthā   pahānamāha   te  ca  dhamme
pajahantīti   iminā   dutiyena   ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Na   ca   bāhullikā   na   sāthilikā  okkamane  nikkhittadhurā  paviveke
pubbaṅgamāti   iminā  tatiyena  ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Navā   hāvuso   bhikkhū   imehi   tīhi   ṭhānehi   pāsaṃsā   bhavanti .
Ettāvatā    kho    āvuso   satthu   pavivittassa   viharato   sāvakā
vivekamanusikkhanti.



             The Pali Tipitaka in Roman Character Volume 12 page 25-26. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=25&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=25&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=25&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=25&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :