ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [26]  Tatrāvuso  lobho  ca  pāpako doso ca pāpako lobhassa ca
pahānāya   dosassa   ca   pahānāya   atthi  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Katamā   ca   sā   āvuso   majjhimā   paṭipadā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati   sammāsamādhi   .   ayaṃ  kho  sā  āvuso  majjhimā  paṭipadā
cakkhukaraṇī      ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya
nibbānāya saṃvattati.
     {26.1}     Tatrāvuso    kodho    ca    pāpako    upanāho

--------------------------------------------------------------------------------------------- page27.

Ca pāpako ... . makkho ca pāpako paḷāso ca pāpako .... Issā ca pāpikā maccherañca pāpakaṃ ... . māyā ca pāpikā sāṭheyyaṃ ca pāpakaṃ ... . thambho ca pāpako sārambho ca pāpako .... Māno ca pāpako atimāno ca pāpako ... . mado ca pāpako pamādo ca pāpako madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {26.2} Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti. Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 26-27. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=26&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=26&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=26&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=26&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :