ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Cūḷasāropamasuttaṃ
     [353]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa   ārāme   .   atha   kho   piṅgalakoccho
brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  piṅgalakoccho  brāhmaṇo  bhagavantaṃ  etadavoca
yeme   bho  gotama  samaṇabrāhmaṇā  saṅghino  gaṇino  gaṇācariyā  ñātā
yasassino    titthakarā    sādhusammatā    bahujanassa    seyyathīdaṃ   pūraṇo
kassapo   makkhali   gosālo   ajito   kesakambalo   pakudho  kaccāyano
sañjayo    velaṭṭhaputto   nigantho   nāṭaputto   sabbe   te   sakāya
paṭiññāya    abbhaññiṃsu    sabbeva    na   abbhaññiṃsu   udāhu   ekacce
abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   .   alaṃ   brāhmaṇa  tiṭṭhatetaṃ
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbeva   na   abbhaññiṃsu
udāhu   ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammaṃ  te
brāhmaṇa   desessāmi   taṃ  suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti .
Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi.
     [354]    Bhagavā    etadavoca   seyyathāpi   brāhmaṇa   puriso
sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato   rukkhassa
tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ  atikkamma
Tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ   chetvā   ādāya  pakkameyya
sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya
na  vatāyaṃ  bhavaṃ  puriso  aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ     sākhāpalāsaṃ    chetvā    ādāya    pakkanto    sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.1}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ   pappaṭikaṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.
     {354.2}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī      sārapariyesanaṃ      caramāno      mahato      rukkhassa
Tiṭṭhato   sāravato   atikkammeva  sāraṃ  atikkamma  phegguṃ  tacaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā  ādāya   pakkanto  sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.3}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno   .   tamenaṃ   cakkhumā   puriso   disvā  evaṃ  vadeyya  na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ   na   aññāsi   pappaṭikaṃ   na   aññāsi  sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ
puriso   sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa
tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya pakkanto
sāranti   maññamāno   yañcassa   sārena   sārakaraṇīyaṃ   tañcassa   atthaṃ
nānubhavissatīti.
     {354.4}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
sāraññeva  chetvā  ādāya  pakkameyya  sāranti  jānamāno  .  tamenaṃ
Cakkhumā   puriso   disvā   evaṃ  vadeyya  aññāsi  vatāyaṃ  bhavaṃ  puriso
sāraṃ   aññāsi   phegguṃ   aññāsi   tacaṃ   aññāsi   pappaṭikaṃ   aññāsi
sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ  puriso  sāratthiko  sāragavesī  sārapariyenaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   sāraññeva  chetvā
ādāya   pakkanto   sāranti   jānamāno  yañcassa  sārena  sārakaraṇīyaṃ
tañcassa atthaṃ anubhavissatīti.
     [355]   Evameva   kho  brāhmaṇa  idhekacco  kulaputto  saddhā
agārasmā   anagāriyaṃ   pabbajito   hoti   otiṇṇomhi  jātiyā  jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so   tena   lābhasakkārasilokena   attamano  hoti
paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena  attānukkaṃseti
paraṃ    vambheti    ahamasmi    lābhī   sakkārasilokavā   ime   panaññe
bhikkhū   appaññātā   appesakkhāti   .   lābhasakkārasilokena   ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
na   chandaṃ   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ
Chetvā   ādāya   pakkanto   sāranti   maññamāno   yañcassa  sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [356]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko.
     {356.1}  So  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano    hoti    paripuṇṇasaṅkappo    .   so   tāya   sīlasampadāya
attānukkaṃseti    paraṃ    vambheti    ahamasmi    sīlavā    kalyāṇadhammo
ime   panaññe   bhikkhū   dussīlā   pāpadhammāti   .   sīlasampadāya   ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    na    chandaṃ   janeti   na   vāyamati   olīnavuttiko   ca
hoti   sāthiliko   .   seyyathāpi   so   brāhmaṇa  puriso  sāratthiko
Sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya     pakkanto     sāranti    maññamāno    yañcassa    sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [357]   Idha   pana   brāhmaṇa   ekacco   .pe.   antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko   .   so  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo.
     {357.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano    hoti   paripuṇṇasaṅkappo   .   so   tāya   samādhisampadāya
attānukkaṃseti  paraṃ  vambheti  ahamasmi samāhito ekaggacitto ime panaññe
Bhikkhū   asamāhitā   vibbhantacittāti   .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā   ca   paṇītatarā   ca   tesaṃ   dhammānaṃ  sacchikiriyāya
chandaṃ   na   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma    phegguṃ    tacaṃ    chetvā    ādāya   pakkanto   sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [358]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ  pabbajito  hoti  otiṇṇomhi  jātiyā  jarāya  maraṇena  .pe.
Antakiriyā  paññāyethāti  .  so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti  .  so  tena  lābhasakkārasilokena  na  attamano  hoti na
paripuṇṇasaṅkappo   .  so  tena  lābhasakkārasilokena  na  attānukkaṃseti
na  paraṃ  vambheti  .  lābhasakkārasilokena  ca ye aññe dhammā uttaritarā
ca   paṇītatarā   ca   tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ  janeti  vāyamati
anolīnavuttiko   ca  hoti  asāthiliko  .  so  sīlasampadaṃ  ārādheti .
So  tāya  sīlasampadāya  attamano  hoti  no  ca  kho paripuṇṇasaṅkappo.
So   tāya   sīlasampadāya   na   attānukkaṃseti   na   paraṃ  vambheti .
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
Dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti  .  so  tena  ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So   tena   ñāṇadassanena  attānukkaṃseti  paraṃ  vambheti  ahamasmi  jānaṃ
passaṃ   viharāmi   ime   panaññe   bhikkhū   ajānaṃ  apassaṃ  viharantīti .
Ñāṇadassanena  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca tesaṃ
dhammānaṃ  sacchikiriyāya  na  chandaṃ  janeti  na  vāyamati olīnavuttiko ca hoti
sāthiliko   .  seyyathāpi  so  brāhmaṇa  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   phegguṃ  chetvā  ādāya  pakkanto  sāranti  maññamāno  yañcassa
sārena    sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ
brāhmaṇa imaṃ puggalaṃ vadāmi.
     [359]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ     pabbajito     hoti     otiṇṇomhi    jātiyā    jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
Dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so  tena  lābhasakkārasilokena  na  attamano  hoti
na    paripuṇṇasaṅkappo    .    so    tena   lābhasakkārasilokena   na
attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
chandaṃ   janeti   vāyamati   anolīnavuttiko  ca  hoti  asāthiliko  .  so
sīlasampadaṃ   ārādheti  .  so  tāya  sīlasampadāya  attamano  hoti  no
ca kho paripuṇṇasaṅkappo.
     {359.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti   .  so  tena  ñāṇadassanena  attamano  hoti  no  ca  kho
paripuṇṇasaṅkappo   .   so   tena   ñāṇadassanena   na   attānukkaṃseti
na  paraṃ  vambheti  .  ñāṇadassanena  ca  ye  aññe  dhammā uttaritarā ca
Paṇītatarā   ca   tesaṃ   dhammānaṃ   sacchikiriyāya   chandaṃ   janeti  vāyamati
anolīnavuttiko   ca   hoti  asāthiliko  .  katame  ca  brāhmaṇa  dhammā
ñāṇadassanena   uttaritarā   ca   paṇītatarā  ca  .  idha  brāhmaṇa  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   .  ayampi  kho  brāhmaṇa
dhammo   ñāṇadassanena   uttaritaro   ca   paṇītataro   ca  .  puna  caparaṃ
brāhmaṇa    bhikkhu    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati.
     {359.2}  Ayampi  kho  brāhmaṇa  dhammo  ñāṇadassanena uttaritaro
ca   paṇītataro   ca  .  puna  caparaṃ  brāhmaṇa  bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati  .
Ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro  ca  paṇītataro
ca   .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso   ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     .pe.    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi
kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati    .pe.    sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
Ca    paṇītataro    ca    .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   .   paññāyapassa   1-  disvā  āsavā  parikkhīṇā
honti   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
ca   paṇītataro   ca   .   ime   kho   brāhmaṇa  dhammā  ñāṇadassanena
uttaritarā   ca   paṇītatarā   ca   .  seyyathāpi  so  brāhmaṇa  puriso
sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato
sāravato   sāraññeva   chetvā  ādāya  pakkanto  sāranti  jānamāno
yañcassa    sārena    sārakaraṇīyaṃ    tañcassa   atthaṃ   anubhavissatīti  .
Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [360]  Iti  kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ
na    sīlasampadānisaṃsaṃ    na    samādhisampadānisaṃsaṃ    na   ñāṇadassanānisaṃsaṃ
yā  ca  kho  ayaṃ  brāhmaṇa  akuppā  cetovimutti  etadatthamidaṃ brāhmaṇa
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
     Evaṃ   vutte   piṅgalakoccho   brāhmaṇo   bhagavantaṃ   etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Opammavaggo tatiyo.
@Footnote: 1 Ma. paññāya cassa.
                        Tassuddānaṃ
         moliyatajjanāriṭṭhamāno       andhavanekaṭipuṇṇanivāpo
         rāsikaṇerumahāgajjamāno     sāravaropunapiṅgalakoccho.
                  --------------------
                      Mahāyamakavaggo
                     cūḷagosiṅgasālasuttaṃ
     [361]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  nādike  viharati
giñjakāvasathe   .   tena   kho   pana  samayena  āyasmā  ca  anuruddho
āyasmā   ca   nandiyo  āyasmā  ca  kimilo  1-  gosiṅgasālavanadāye
viharanti   .   atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   gosiṅgasālavanadāyo   tenupasaṅkami   .  addasā  kho  dāyapālo
bhagavantaṃ    dūratova    gacchantaṃ    disvāna   bhagavantaṃ   etadavoca   mā
samaṇa   etaṃ   dāyaṃ   pāvisi   santettha  tayo  kulaputtā  attakāmarūpā
viharanti mā tesaṃ aphāsumakāsīti.
     {361.1}  Assosi  kho  āyasmā  anuruddho  dāyapālassa bhagavatā
saddhiṃ   mantayamānassa   sutvāna   dāyapālaṃ   etadavoca   mā   āvuso
dāyapāla   bhagavantaṃ   vāresi   satthā   no   bhagavā   anuppattoti .
Atha   kho   āyasmā   anuruddho   yenāyasmā   ca  nandiyo  āyasmā
ca    kimilo    tenupasaṅkami    upasaṅkamitvā    āyasmantañca    nandiyaṃ
āyasmantañca        kimilaṃ        etadavoca       abhikkamathāyasmanto
abhikkamathāyasmanto     satthā     no     bhagavā    anuppattoti   .
@Footnote: 1 Yu. kimbiloti dissati.
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   paccuggantvā   eko  bhagavato  pattacīvaraṃ  paṭiggahesi
eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi  .  nisīdi
bhagavā   paññatte  āsane  nisajja  [1]-  pāde  pakkhālesi  .  tepi
kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [362]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   anuruddhaṃ  bhagavā
etadavoca    kacci   vo   anuruddhā   khamanīyaṃ   kacci   yāpanīyaṃ   kacci
piṇḍakena  2-  na  kilamitthāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na ca
mayaṃ   bhante   piṇḍakena  kilamimhāti  3-  .  kacci  pana  vo  anuruddhā
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi   sampassantā   viharathāti  .  taggha  mayaṃ  bhante  4-  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā viharathāti.
     [363]  Idha  mayhaṃ  bhante evaṃ hoti lābhā vata me suladdhaṃ vata me
yohaṃ   evarūpehi   sabrahmacārīhi   saddhiṃ  viharāmīti  tassa  mayhaṃ  bhante
imesu    āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   āvī   ceva
raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ  manokammaṃ  paccupaṭṭhitaṃ āvī ceva
raho   ca   tassa   mayhaṃ   bhante   evaṃ   hoti  yannūnāhaṃ  sakaṃ  cittaṃ
@Footnote: 1 Ma. kho bhagavā. 2 Po. piṇḍapātena. 3 Ma. kilamāmāti. 4 Po. tayo
@mayaṃ bhante bhagavā.
Nikkhipitvā   imesaṃyeva   āyasmantānaṃ   cittassa   vasena   vatteyyanti
so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva  āyasmantānaṃ
cittassa   vasena  vattāmi  nānā  hi  kho  no  bhante  kāyā  ekañca
pana maññe cittanti.
     {363.1}  Āyasmāpi  kho  nandiyo  .pe.  āyasmāpi kho kimilo
bhagavantaṃ  etadavoca  idha  mayhampi  kho  bhante  evaṃ hoti lābhā vata me
suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti  tassa
mayhaṃ   bhante   imesu   āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ
āvī  ceva  raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ manokammaṃ paccupaṭṭhitaṃ
āvī   ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ  hoti  yannūnāhaṃ  sakaṃ
cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa    vasena
vatteyyanti   so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva
āyasmantānaṃ   cittassa   vasena   vattāmi  nānā  hi  kho  no  bhante
kāyā   ekañca   pana   maññe   cittanti   .  evaṃ  kho  mayaṃ  bhante
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi sampassantā viharāmāti.
     [364]   Sādhu   sādhu   anuruddhā   kacci   pana   vo  anuruddhā
appamattā   ātāpino   pahitattā   viharathāti   .   taggha  mayaṃ  bhante
appamattā    ātāpino    pahitattā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   appamattā  ātāpino  pahitattā  viharathāti  .  idha
pana   1-  bhante  amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya  paṭikkamati  so
@Footnote: 1 Po. Ma. panasaddo na dissati.
Āsanāni   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhapeti  1-  avakkārapātiṃ
upaṭṭhapeti    yo    pacchā    gāmato    piṇḍāya    paṭikkamati   sace
hoti   bhuttāvaseso   sace   ākaṅkhati   bhuñjati   no   ce  ākaṅkhati
appaharite   vā   chaḍḍeti   appāṇake   vā  udake  opilāpeti  so
āsanāni   paṭisāmeti   pānīyaṃ   paribhojanīyaṃ   paṭisāmeti   avakkārapātiṃ
paṭisāmeti    bhattaggaṃ    sammajjati    yo    passati    pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ  tucchaṃ  so  upaṭṭhapeti  1-
sacāssa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā hatthavilaṅghikena
upaṭṭhapema    2-    na    tveva    mayaṃ   bhante   tappaccayā   vācaṃ
bhindāma    pañcāhikaṃ   kho   pana   mayaṃ   bhante   sabbarattikaṃ   dhammiyā
kathāya   sannisīdāma   evaṃ   kho   mayaṃ   bhante  appamattā  ātāpino
pahitattā viharāmāti.
     [365]   Sādhu  sādhu  anuruddhā  atthi  pana  vo  anuruddhā  evaṃ
appamattānaṃ    ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā
alamariyañāṇadassanaviseso   adhigato   phāsuvihāroti  .  kiṃ  hi  no  siyā
bhante  idha  mayaṃ  bhante  yāvadeva  ākaṅkhāma  vivicceva  kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   viharāma   ayaṃ   kho   no   bhante   amhākaṃ  appamattānaṃ
ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā   alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   sādhu   sādhu   anuruddhā
@Footnote: 1 Ma. upaṭṭhāpeti. 2 Ma. upaṭṭhāpema.
Etassa   pana  vo  anuruddhā  vihārassa  samatikkamāya  etassa  vihārassa
paṭippassaddhiyā     atthañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso  adhigato  phāsuvihāroti  .  kiṃ  hi  no  siyā  bhante idha
mayaṃ   bhante   yāvadeva   ākaṅkhāma   vitakkavicārānaṃ  vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ    jhānaṃ    upasampajja    viharāma    etassa   bhante   vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   ayamañño   uttari
manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.1}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma pītiyā ca
virāgā   upekkhakā  ca  viharāma  satā  ca  sampajānā  sukhañca  kāyena
paṭisaṃvedema   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  viharāma  etassa  bhante  vihārassa  samatikkamāya
etassa    vihārassa   paṭippassaddhiyā   ayamañño   uttari   manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.2}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma sukhassa ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharāma   etassa   bhante  vihārassa  samatikkamāya  etassa
vihārassa      paṭippassaddhiyā     ayamañño     uttari     manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.3}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya   etassa   vihārassa   paṭippassaddhiyā   atthañño    uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     amanasikārā     ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharāma   etassa  bhante
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  ayamañño
uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.4}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      viharāma      .pe.     sabbaso
Viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja    viharāma   .pe.   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanaṃ     upasampajja     viharāma    etassa    bhante
vihārassa     samatikkamāya     etassa     vihārassa     paṭippassaddhiyā
ayamañño    uttari    manussadhammā    alamariyañāṇadassanaviseso   adhigato
phāsuvihāroti.
     {365.5}   Sādhu   sādhu  anuruddhā  etassa  pana  vo  anuruddhā
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  atthañño
uttari   manussadhammā  alamariyañāṇadassanaviseso  adhigato  phāsuvihāroti .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharāma   paññāyapassa   1-   disvā   āsavā   parikkhīṇā
honti   etassa   bhante   vihārassa   samatikkamāya   etassa  vihārassa
paṭippassaddhiyā     ayamañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   imasmā  ca  mayaṃ  bhante
phāsuvihārā   aññaṃ   phāsuvihāraṃ   uttaritaraṃ   vā   paṇītataraṃ   vā   na
samanupassāmāti    .    sādhu   sādhu   anuruddhā   etasmā   anuruddhā
phāsuvihārā   añño   phāsuvihāro   uttaritaro   vā   paṇītataro   vā
natthīti.
     [366]   Atha   kho  bhagavā  āyasmantañca  anuruddhaṃ  āyasmantañca
nandiyaṃ     āyasmantañca    kimilaṃ    dhammiyā    kathāya    sandassetvā
@Footnote: 1 Ma. paññāya ca no.
Samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   anusaṃyāyitvā  1-  tato  paṭinivattitvā  āyasmā  ca
nandiyo    āyasmā    ca   kimilo   āyasmantaṃ   anuruddhaṃ   etadavocuṃ
kinnu   kho   mayaṃ   āyasmato   anuruddhassa   evamārocimhā  imāsañca
imāsañca    vihārasamāpattīnaṃ    mayaṃ    lābhinoti   yaṃ   no   āyasmā
anuruddho   bhagavato   sammukhā   yāva   āsavānaṃ   khayā  pakāsetīti .
Na    kho    me   āyasmanto   evamārocesuṃ   imāsañca   imāsañca
vihārasamāpattīnaṃ   mayaṃ  lābhinoti  apica  kho  2-  āyasmantānaṃ  cetasā
ceto    paricca    vidito    imāsañca    imāsañca    vihārasamāpattīnaṃ
ime   āyasmanto   lābhinoti   devatāpi   me   etamatthaṃ  ārocesuṃ
imāsañca   imāsañca   vihārasamāpattīnaṃ   ime   āyasmanto   lābhinoti
taṃ me 3- bhagavatā pañhābhipuṭṭhena byākatanti.
     [367]  Atha  kho  dīgho  parajano  yakkho  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito  kho  dīgho  parajano  yakkho  bhagavantaṃ etadavoca lābhā [4]- bhante
vajjīnaṃ   suladdhalābhā   bhante   vajjīnaṃ   pajāya  yattha  tathāgato  viharati
arahaṃ    sammāsambuddho   ime   ca   tayo   kulaputtā   āyasmā   ca
anuruddho   āyasmā   ca   nandiyo   āyasmā  ca  kimiloti  .  dīghassa
parajanassa   yakkhassa   saddaṃ   sutvā   bhummā   devā   saddamanussāvesuṃ
@Footnote: 1 Po. anusāvetvā. 2 Ma. api ca me. 3 Ma. tamenaṃ. 4 Ma. vata.
Lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata   bho   vajjīnaṃ  pajāya
yattha    tathāgato   viharati   arahaṃ   sammāsambuddho   ime   ca   tayo
kulaputtā   āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimiloti    .    bhummānaṃ   devānaṃ   saddaṃ   sutvā   cātummahārājikā
devā  ...  tāvatiṃsā  devā ... Yāmā devā ... Tusitā devā ...
Nimmānaratī  devā  ... Paranimmitavasavattī devā  ... Brahmakāyikā devā
saddamanussāvesuṃ   lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata  bho
vajjīnaṃ    pajāya    yattha    tathāgato   viharati   arahaṃ   sammāsambuddho
ime   ca   tayo   kulaputtā   āyasmā   ca   anuruddho  āyasmā  ca
nandiyo āyasmā ca kimiloti.
     [368]   Itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddā  viditā  ahesuṃ  evametaṃ  dīgha  evametaṃ  dīgha  yasmāpi  dīgha kulā
ete   tayo   kulaputtā  agārasmā  anagāriyaṃ  pabbajitā  tañcepi  kulaṃ
ete   tayo  kulaputte  pasannacittaṃ  anussareyya  tassapassa  1-  kulassa
dīgharattaṃ   hitāya   sukhāya   yasmāpi   dīgha   kulaparivaṭṭā   ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā   so   cepi  kulaparivaṭṭo
ete    tayo    kulaputte    pasannacitto    anussareyya    tassapassa
kulaparivaṭṭassa    dīgharattaṃ    hitāya    sukhāya    yasmāpi   dīgha   gāmā
ete   tayo   kulaputtā   agārasmā   anagāriyaṃ  pabbajitā  so  cepi
gāmo   ete   tayo   kulaputte   pasannacitto  anussareyya  tassapassa
@Footnote: 1 Ma. tassapāssa. sabbattha evaṃ ñātabbaṃ.
Gāmassa   dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nigamā  ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā  so  cepi  nigamo  ete
tayo    kulaputte    pasannacitto    anussareyya    tassapassa   nigamassa
dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nagarā  ete  tayo  kulaputtā
agārasmā    anagāriyaṃ    pabbajitā    tañcepi   nagaraṃ   ete   tayo
kulaputte    pasannacittaṃ    anussareyya    tassapassa   nagarassa   dīgharattaṃ
hitāya    sukhāya   yasmāpi   dīgha   janapadā   ete   tayo   kulaputtā
agārasmā   anagāriyaṃ   pabbajitā   so   cepi   janapado  ete  tayo
kulaputte    pasannacitto   anussareyya   tassapassa   janapadassa   dīgharattaṃ
hitāya   sukhāya   sabbe   cepi   dīgha  khattiyā  ete  tayo  kulaputte
pasannacittā    anussareyyuṃ   sabbesaṃpassa   khattiyānaṃ   dīgharattaṃ   hitāya
sukhāya  sabbe  cepi  dīgha  brāhmaṇā .pe. Sabbe cepi dīgha vessā ...
Sabbe  cepi  dīgha  suddā  ete  tayo kulaputte pasannacittā anussareyyuṃ
sabbesaṃpassa   suddānaṃ   dīgharattaṃ   hitāya   sukhāya  sadevako  cepi  dīgha
loko   samārako   sabrahmako   sassamaṇabrāhmaṇī   pajā   sadevamanussā
ete    tayo   kulaputte   pasannacittā   anussareyya   sadevakassapassa
lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   dīgharattaṃ   hitāya  sukhāya  passa  dīgha  yāvañcete  tayo
kulaputtā     bahujanahitāya    paṭipannā    bahujanasukhāya    lokānukampāya
atthāya hitāya sukhāya devamanussānanti.
     Idamavoca   bhagavā   attamano   dīgho   parajano   yakkho  bhagavato
bhāsitaṃ abhinandīti.
               Cūḷagosiṅgasālasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
                    Mahāgosiṅgasālasuttaṃ
     [369]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  gosiṅgasālavanadāye
viharati    sambahulehi    abhiññātehi   abhiññātehi   therehi   sāvakehi
saddhiṃ   āyasmatā   ca   sārīputtena  āyasmatā  ca  mahāmoggallānena
āyasmatā   ca   mahākassapena   āyasmatā   ca  anuruddhena  āyasmatā
ca   revatena   āyasmatā   ca   ānandena   aññehi  ca  abhiññātehi
abhiññātehi    therehi   sāvakehi   saddhiṃ   .   atha   kho   āyasmā
mahāmoggallāno        sāyaṇhasamayaṃ       paṭisallānā       vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ
mahākassapaṃ     etadavoca     āyāmāvuso     kassapa     yenāyasmā
sārīputto    tenupasaṅkamissāma    dhammassavanāyāti    .   evamāvusoti
kho     āyasmā     mahākassapo     āyasmato    mahāmoggallānassa
paccassosi.
     {369.1}  Atha  kho  āyasmā  ca  mahāmoggallāno  āyasmā ca
mahākassapo  āyasmā  ca  anuruddho  yenāyasmā sārīputto tenupasaṅkamiṃsu
dhammassavanāya   .   addasā   kho   āyasmā   ānando  āyasmantañca
mahāmoggallānaṃ    āyasmantañca    mahākassapaṃ   āyasmantañca   anuruddhaṃ
yenāyasmā    sārīputto    tenupasaṅkamante    dhammassavanāya   disvāna
yenāyasmā   revato   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  revataṃ
etadavoca  upasaṅkamantā  kho  amū  āvuso  revata sappurisā yenāyasmā
Sārīputto   tena   dhammassavanāya   āyāmāvuso   revata   yenāyasmā
sārīputto   tenupasaṅkamissāma   dhammassavanāyāti   .  evamāvusoti  kho
āyasmā   revato   āyasmato   ānandassa   paccassosi  .  atha  kho
āyasmā   ca  revato  āyasmā  ca  ānando  yenāyasmā  sārīputto
tenupasaṅkamiṃsu dhammassavanāya.
     [370]    Addasā   kho   āyasmā   sārīputto   āyasmantañca
revataṃ    āyasmantañca    ānandaṃ    dūratova    āgacchante   disvāna
āyasmantaṃ    ānandaṃ   etadavoca   etu   kho   āyasmā   ānando
svāgataṃ    āyasmato    ānandassa    bhagavato   upaṭṭhākassa   bhagavato
santikāvacarassa    ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ   dosinā
ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā   sampavanti
kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {370.1}   Idhāvuso   sārīputta  bhikkhu  bahussuto  hoti  sutadharo
sutasanniccayo    ye    te    dhammā    ādikalyāṇā   majjhekalyāṇā
pariyosānakalyāṇā    sātthā    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti  tathārūpāssa  dhammā  bahussutā  honti  dhatā  1-
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā  supaṭividdhā  so  catassannaṃ
parisānaṃ    dhammaṃ   deseti   parimaṇḍalehi   padabyañjanehi   anuppabandhehi
anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ sobheyyāti.
     [371]   Evaṃ   vutte  āyasmā  sārīputto  āyasmantaṃ  revataṃ
@Footnote: 1 Ma. dhātā.
Etadavoca   byākataṃ   kho   āvuso   revata   āyasmatā   ānandena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ  āyasmantaṃ  revataṃ  pucchāma  ramaṇīyaṃ
āvuso   revata   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā
dibbā    maññe    gandhā    sampavanti    kathaṃrūpena   āvuso   revata
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
paṭisallānārāmo   hoti   paṭisallānarato   ajjhattaṃ   cetosamathamanuyutto
anirākatajjhāno    vipassanāya    samannāgato   brūhetā   suññāgārānaṃ
evarūpena kho āvuso  sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [372]   Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ  anuruddhaṃ
etadavoca   byākataṃ   kho   āvuso   anuruddha   āyasmatā   revatena
yathāsakaṃ    paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   anuruddhaṃ   pucchāma
ramaṇīyaṃ   āvuso  anuruddha  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā  sampavanti  kathaṃrūpena  āvuso  anuruddha
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
dibbena    cakkhunā    visuddhena   atikkantamānusakena   sahassaṃ   lokānaṃ
voloketi     seyyathāpi    āvuso    sārīputta    cakkhumā    puriso
uparipāsādavaragato       sahassaṃ       nemimaṇḍalānaṃ       volokeyya
evameva   kho   āvuso   sārīputta  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    sahassaṃ    lokānaṃ   voloketi   evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [373]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākassapaṃ
etadavoca   byākataṃ   kho   āvuso   kassapa   āyasmatā   anuruddhena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma
ramaṇīyaṃ   āvuso   kassapa  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena  āvuso  kassapa
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
attanā    ca    āraññako    1-   hoti   āraññakattassa   2-   ca
vaṇṇavādī    attanā    ca   piṇḍapātiko   hoti   piṇḍapātikattassa   ca
vaṇṇavādī   attanā   ca   paṃsukūliko   hoti  paṃsukūlikattassa  ca  vaṇṇavādī
attanā   ca   tecīvariko   hoti  tecīvarikattassa  ca  vaṇṇavādī  attanā
ca   appiccho   hoti  appicchatāya  ca  vaṇṇavādī  attanā  ca  santuṭṭho
hoti    santuṭṭhiyā    ca   vaṇṇavādī   attanā   ca   pavivitto   hoti
pavivekassa   ca   vaṇṇavādī   attanā   ca   asaṃsaṭṭho  hoti  asaṃsaggassa
ca   vaṇṇavādī   attanā   ca   āraddhaviriyo   hoti   viriyārambhassa  ca
vaṇṇavādī    attanā    ca    sīlasampanno    hoti    sīlasampadāya   ca
vaṇṇavādī    attanā   ca   samādhisampanno   hoti   samādhisampadāya   ca
vaṇṇavādī    attanā    ca    paññāsampanno    hoti    paññāsampadāya
ca    vaṇṇavādī   attanā   ca   vimuttisampanno   hoti   vimuttisampadāya
ca     vaṇṇavādī     attanā    ca    vimuttiñāṇadassanasampanno    hoti
vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī   evarūpena   kho   āvuso
@Footnote: 1 Po. Ma. āraññiko. 2 Ma. āraññikattassa.
Sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [374]    Evaṃ    vutte    āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca    byākataṃ   kho   āvuso   moggallāna
āyasmatā   mahākassapena   yathāsakaṃ  paṭibhānaṃ  tatthadāni  mayaṃ  āyasmantaṃ
mahāmoggallānaṃ   pucchāma   ramaṇīyaṃ  āvuso  moggallāna  gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti   kathaṃrūpena   āvuso   moggallāna   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti   .   idhāvuso  sārīputta  dve  bhikkhū  abhidhammakathaṃ  kathenti
te    aññamaññaṃ    pucchanti   aññamaññassa   pañhaṃ   puṭṭhā   visajjenti
no  ca  saṃsādenti 1- dhammī 2- ca nesaṃ kathā pavattanī 3- hoti evarūpena
kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [375]    Atha   kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ    etadavoca   byākataṃ   kho   āvuso   sārīputta   amhehi
sabbeheva   yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ  sārīputtaṃ
pucchāma   ramaṇīyaṃ   āvuso   sārīputta   gosiṅgasālavanaṃ   dosinā  ratti
sabbaphāliphullā   sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena
āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti  .  idhāvuso
moggallāna   bhikkhu  cittaṃ  vasaṃ  vatteti  no  ca  bhikkhu  cittassa  vasena
vattati    so    yāya    vihārasamāpattiyā    ākaṅkhati    pubbaṇhasamayaṃ
viharituṃ     tāya    vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya
@Footnote: 1 Ma. saṃsārenti. 2 Po. pasārenti dhammiyā. 3 Ma. pavattīnī.
Vihārasamāpattiyā      ākaṅkhati     majjhantikasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ   ākaṅkheyya   pubbaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
pubbaṇhasamayaṃpārupeyya yaññadevadussayugaṃākaṅkheyyamajjhantikasamayaṃ
pārupituṃ   taṃtadeva   1-   dussayugaṃ   majjhantikasamayaṃ  pārupeyya  yaññadeva
dussayugaṃ   ākaṅkheyya   sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
sāyaṇhasamayaṃ  pārupeyya  evameva  kho  āvuso  moggallāna  bhikkhu cittaṃ
vasaṃ  vatteti  no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā
ākaṅkhati   pubbaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  pubbaṇhasamayaṃ
viharati   yāya   vihārasamāpattiyā  ākaṅkhati  majjhantikasamayaṃ  viharituṃ  tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti.
     [376]  Atha  kho  āyasmā  sārīputto te āyasmante etadavoca
byākataṃ  kho  āvuso  amhehi  sabbeheva  yathāsakaṃ paṭibhānaṃ āyāmāvuso
yena      bhagavā     tenupasaṅkamissāma     upasaṅkamitvā     etamatthaṃ
@Footnote: 1 Po. tadeva.
Bhagavato   ārocessāma   yathā   no   bhagavā   byākarissati  tathā  naṃ
dhāressāmāti   .   evaṃ  āvusoti  kho  te  āyasmanto  āyasmato
sārīputtassa   paccassosuṃ   .  atha  kho  te  āyasmanto  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno   kho   āyasmā  sārīputto  bhagavantaṃ
etadavoca   idha  bhante  āyasmā  ca  revato  āyasmā  ca  ānando
yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāya   addasaṃ   kho   ahaṃ   bhante
āyasmantañca   revataṃ   āyasmantañca   ānandaṃ   dūratova   āgacchante
disvāna    āyasmantaṃ    ānandaṃ   etadavocaṃ   etu   kho   āyasmā
ānando    svāgataṃ    āyasmato   ānandassa   bhagavato   upaṭṭhākassa
bhagavato    santikāvacarassa   ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti    kathaṃrūpena    āvuso    ānanda   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti
     {376.1}  evaṃ  vutte  bhante  āyasmā  ānando maṃ etadavoca
idhāvuso    sārīputta    bhikkhu    bahussuto    hoti   sutadharo   .pe.
Anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ  sobheyyāti  .  sādhu  sādhu  sārīputta  yathātaṃ ānandova
sammā   byākaramāno   byākareyya   ānando  hi  sārīputta  bahussuto
hoti  sutadharo  sutasanniccayo  ye  te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā       sātthā       sabyañjanā       kevalaparipuṇṇaṃ
Parisuddhaṃ    brahmacariyaṃ    abhivadanti    tathārūpāssa    dhammā   bahussutā
honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā  supaṭividdhā
so   catassannaṃ   parisānaṃ   dhammaṃ   deseti   parimaṇḍalehi  padabyañjanehi
anuppabandhehi anusayasamugghātāyāti.
     [377]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  revataṃ  etadavocaṃ
byākataṃ   kho  āvuso  revata  āyasmatā  ānandena  yathāsakaṃ  paṭibhānaṃ
tatthadāni   mayaṃ   āyasmantaṃ   revataṃ   pucchāma  ramaṇīyaṃ  āvuso  revata
gosiṅgasālavanaṃ   dosinā   ratti   sabbaphāliphullā  sālā  dibbā  maññe
gandhā   sampavanti   kathaṃrūpena   āvuso  revata  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   evaṃ   vutte   bhante  āyasmā  revato  maṃ  etadavoca
idhāvuso   sārīputta   bhikkhu   paṭisallānārāmo   hoti   paṭisallānarato
ajjhattaṃ       cetosamathamanuyutto      anirākatajjhāno      vipassanāya
samannāgato    brūhetā    suññāgārānaṃ    evarūpena   kho   āvuso
sārīputta    bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   sādhu   sādhu
sārīputta   yathātaṃ  revatova  sammā  byākaramāno  byākareyya  revato
hi   sārīputta   paṭisallānārāmo   hoti   1-  paṭisallānarato  ajjhattaṃ
cetosamathamanuyutto      anirākatajjhāno     vipassanāya     samannāgato
brūhetā suññāgārānanti.
     [378]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  anuruddhaṃ etadavocaṃ
byākataṃ   kho  āvuso  anuruddha  āyasmatā  revatena  .pe.  kathaṃrūpena
@Footnote: 1 Ma. ayaṃ pāṭho sabbattha natthi.
Āvuso   anuruddha   bhikkhunā   gosiṅgasālavanaṃ  sobheyyāti  evaṃ  vutte
bhante    āyasmā   anuruddho   maṃ   etadavoca   idhāvuso   sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   seyyathāpi   āvuso   cakkhumā   puriso  uparipāsādavaragato
sahassaṃ   nemimaṇḍalānaṃ   volokeyya   evameva  kho  āvuso  sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   evarūpena  kho  āvuso  sārīputta  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu   sādhu   sārīputta   yathātaṃ  anuruddhova  sammā
byākaramāno   byākareyya   anuruddho   hi  sārīputta  dibbena  cakkhunā
visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti.
     [379]   Evaṃ   vutte   ahaṃ   bhante   āyasmantaṃ   mahākassapaṃ
etadavocaṃ  byākataṃ  kho  āvuso  kassapa  āyasmatā  anuruddhena yathāsakaṃ
paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma   .pe.
Kathaṃrūpena   [1]-  āvuso  kassapa  bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti
evaṃ   vutte   bhante  āyasmā  mahākassapo  maṃ  etadavoca  idhāvuso
sārīputta    bhikkhu    attanā   ca   āraññako   hoti   āraññakattassa
ca  vaṇṇavādī  attanā  ca  piṇḍapātiko  hoti  .pe. Paṃsukūliko hoti ...
Tecīvariko  hoti  ...  appiccho hoti ... Santuṭṭho hoti ... Pavivitto
hoti  ...  asaṃsaṭṭho   hoti  ...  āraddhaviriyo hoti ... Sīlasampanno
hoti   ...   samādhisampanno  hoti  ...  paññāsampanno  hoti   ...
@Footnote: 1 Po. Ma. Yu. kho.
Vimuttisampanno    hoti   ...   attanā   ca   vimuttiñāṇadassanasampanno
hoti    vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī    evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {379.1}   Sādhu   sādhu   sārīputta   yathātaṃ   kassapova  sammā
byākaramāno    byākareyya    kassapo   hi   sārīputta   attanā   ca
āraññako    hoti    āraññakattassa    ca    vaṇṇavādī   attanā   ca
piṇḍapātiko    hoti    piṇḍapātikattassa   ca   vaṇṇavādī   attanā   ca
paṃsukūliko   hoti   paṃsukūlikattassa   ca  vaṇṇavādī  attanā  ca  tecīvariko
hoti   tecīvarikattassa   ca   vaṇṇavādī   attanā   ca   appiccho  hoti
appicchatāya   ca   vaṇṇavādī   attanā   ca  santuṭṭho  hoti  santuṭṭhiyā
ca   vaṇṇavādī   attanā   ca  pavivitto  hoti  pavivekassa  ca  vaṇṇavādī
attanā   ca   asaṃsaṭṭho   hoti   asaṃsaggassa  ca  vaṇṇavādī  attanā  ca
āraddhaviriyo    hoti    viriyārambhassa    ca   vaṇṇavādī   attanā   ca
sīlasampanno    hoti    sīlasampadāya    ca    vaṇṇavādī    attanā   ca
samādhisampanno    hoti   samādhisampadāya   ca   vaṇṇavādī   attanā   ca
paññāsampanno    hoti    paññāsampadāya    ca    vaṇṇavādī    attanā
ca    vimuttisampanno   hoti   vimuttisampadāya   ca   vaṇṇavādī   attanā
ca      vimuttiñāṇadassanasampanno      hoti     vimuttiñāṇadassanasampadāya
ca vaṇṇavādīti.
     [380]   Evaṃ   vutte  ahaṃ  bhante  āyasmantaṃ  mahāmoggallānaṃ
etadavocaṃ    byākataṃ    kho   āvuso   moggallāna   āyasmatā   ca
Mahākassapena     yathāsakaṃ    paṭibhānaṃ    tatthadāni    mayaṃ    āyasmantaṃ
mahāmoggallānaṃ    pucchāma   .pe.   kathaṃrūpena   āvuso   moggallāna
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   evaṃ  vutte  bhante  āyasmā
mahāmoggallāno   maṃ   etadavoca   idhāvuso   sārīputta   dve  bhikkhū
abhidhammakathaṃ    kathenti   te   aññamaññaṃ   pañhaṃ   pucchanti   aññamaññassa
pañhaṃ  puṭṭhā  visajjenti  no  ca  saṃsādenti  dhammī ca nesaṃ kathā pavattanī
hoti   evarūpena   kho   āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  sārīputta  yathātaṃ  moggallānova  sammā
byākaramāno byākareyya moggallāno hi sārīputta dhammakathikoti.
     [381]   Evaṃ   vutte   āyasmā   mahāmoggallāno   bhagavantaṃ
etadavoca   atha   khvāhaṃ   bhante   āyasmantaṃ   sārīputtaṃ   etadavocaṃ
byākataṃ   kho  āvuso  sārīputta  amhehi  sabbeheva  yathāsakaṃ  paṭibhānaṃ
tatthadāni    mayaṃ    āyasmantaṃ   sārīputtaṃ   pucchāma   ramaṇīyaṃ   āvuso
sārīputta   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā  dibbā
maññe    gandhā   sampavanti   kathaṃrūpena   āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ   sobheyyāti  evaṃ  vutte  bhante  āyasmā  sārīputto
maṃ  etadavoca  idhāvuso  moggallāna  bhikkhu  cittaṃ  vasaṃ  vatteti  no ca
bhikkhu   cittassa   vasena  vattati  so  yāya  vihārasamāpattiyā  ākaṅkhati
pubbaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     pubbaṇhasamayaṃ
Viharati    yāya    vihārasamāpattiyā   ākaṅkhati   majjhantikasamayaṃ   viharituṃ
tāya   vihārasamāpattiyā   majjhantikasamayaṃ  viharati  yāya  vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ    ākaṅkheyya    pubbaṇhasamayaṃ    pārupituṃ    taṃtadeva   dussayugaṃ
pubbaṇhasamayaṃ      pārupeyya     yaññadeva     dussayugaṃ     ākaṅkheyya
majjhantikasamayaṃ   pārupituṃ   taṃtadeva   dussayugaṃ   majjhantikasamayaṃ   pārupeyya
yaññadeva    dussayugaṃ    ākaṅkheyya    sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva
dussayugaṃ sāyaṇhasamayaṃ pārupeyya
     {381.1}  evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti
no  ca  bhikkhu  cittassa  vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ    viharituṃ   tāya   vihārasamāpattiyā   pubbaṇhasamayaṃ   viharati
yāya    vihārasamāpattiyā    ākaṅkhati    majjhantikasamayaṃ   viharituṃ   tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  moggallāna  yathātaṃ  sārīputtova  sammā
byākaramāno   byākareyya   sārīputto   hi   moggallāna   cittaṃ  vasaṃ
vatteti   no   ca   sārīputto   cittassa   vasena   vattati  so  yāya
Vihārasamāpattiyā      ākaṅkhati      pubbaṇhasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya    vihārasamāpattiyā
ākaṅkhati     majjhantikasamayaṃ      viharituṃ     tāya     vihārasamāpattiyā
majjhantikasamayaṃ     viharati     yāya      vihārasamāpattiyā     ākaṅkhati
sāyaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     sāyaṇhasamayaṃ
viharatīti.
     [382]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
kassa   nu  kho  bhante  subhāsitanti  .  sabbesaṃ  vo  sārīputta  subhāsitaṃ
pariyāyena  apica  mama  vacanaṃ  1- suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ
sobheyyāti    idha   sārīputta   bhikkhu   pacchābhattaṃ   piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ   upaṭṭhapetvā   na   tāvāhaṃ   imaṃ   pallaṅkaṃ   bhindissāmi   yāva
me   na   anupādāya   āsavehi  cittaṃ  vimuccatīti  2-  evarūpena  kho
sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     Idamavoca   bhagavā   attamanā   te  āyasmanto  bhagavato  bhāsitaṃ
abhinandunti.
               Mahāgosiṅgasālasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vimuccissatīti.
                      Mahāgopālasuttaṃ
     [383]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [384]    Bhagavā    etadavoca   ekādasahi   bhikkhave   aṅgehi
samannāgato    gopālako    abhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ
katamehi   ekādasahi   idha   bhikkhave   gopālako   na   rūpaññū   hoti
na   lakkhaṇakusalo   hoti   na   āsāṭikaṃ   sāṭetā   hoti   na   vaṇaṃ
paṭicchādetā   hoti   na   dhūmaṃ   kattā   hoti   na   titthaṃ   jānāti
na    pītaṃ    jānāti    na   vīthiṃ   jānāti   na   gocarakusalo   hoti
anavasesadohī   ca  hoti  ye  te  usabhā  gopitaro  goparināyakā  te
na   atirekapūjāya   pūjetā   hoti   imehi   kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ    dhammavinaye    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi
ekādasahi   idha   bhikkhave   bhikkhu   na   rūpaññū  hoti  na  lakkhaṇakusalo
hoti   na   āsāṭikaṃ   sāṭetā   hoti   na  vaṇaṃ  paṭicchādetā  hoti
na   dhūmaṃ   kattā  hoti  na  titthaṃ  jānāti   na  pītaṃ  jānāti  na  vīthiṃ
jānāti    na    gocarakusalo   hoti   anavasesadohī   ca   hoti   ye
Te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te na atirekapūjāya pūjetā hoti.
     [385]  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  .  idha bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {385.1}  Kathañca  bhikkhave  bhikkhu  na  lakkhaṇakusalo  hoti  .  idha
bhikkhave   bhikkhu   kammalakkhaṇo   bālo   kammalakkhaṇo  paṇḍitoti  yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {385.2}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ  sāṭetā hoti.
Idha  bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti na pajahati na vinodeti
na   byantīkaroti   na   anabhāvaṅgameti   uppannaṃ  byāpādavitakkaṃ  .pe.
Uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne  pāpake  akusale  dhamme
adhivāseti  na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṅgameti
evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {385.3}  Kathañca  bhikkhave  bhikkhu  na vaṇaṃ paṭicchādetā hoti. Idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
Rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā  ...  ghānena  gandhaṃ   ghāyitvā  ... Jivhāya rasaṃ sāyitvā ...
Kāyena   phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {385.4} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti. Idha bhikkhave bhikkhu
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   na   vitthārena  paresaṃ  desetā  hoti
evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {385.5}  Kathañca bhikkhave bhikkhu na titthaṃ jānāti. Idha bhikkhave bhikkhu
ye  te  bhikkhū  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
te  kālena  kālaṃ  upasaṅkamitvā  na  paripucchati  na  paripañhati idaṃ bhante
kathaṃ   imassa   ko   atthoti   tassa   te   āyasmanto   avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhaṭṭhāniyesu   dhammesu   kaṅkhaṃ   na  paṭivinodenti  evaṃ  kho  bhikkhave
bhikkhu na titthaṃ jānāti.
     {385.6}  Kathañca  bhikkhave  bhikkhu  na  pītaṃ  jānāti. Idha bhikkhave
bhikkhu   tathāgatappavedite   dhammavinaye   desiyamāne  na  labhati  dhammavedaṃ
na  labhati  atthavedaṃ  na  labhati  dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave
bhikkhu na pītaṃ jānāti.
     {385.7}  Kathañca bhikkhave bhikkhu  na vīthiṃ jānāti. Idha bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  bhikkhu
na vīthiṃ jānāti.
     {385.8}  Kathañca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {385.9}   Kathañca   bhikkhave   bhikkhu  anavasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       tattha      bhikkhu
mattaṃ  na  jānāti  paṭiggahaṇāya  evaṃ  kho  bhikkhave  bhikkhu  anavasesadohī
hoti.
     {385.10}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro  saṅghaparināyakā  tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhapeti 1-
āvī   ceva  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ  manokammaṃ
paccupaṭṭhapeti   āvī   ceva   raho  ca  evaṃ  kho  bhikkhave  bhikkhu  ye
te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
dhammehi    samannāgato    bhikkhu   abhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjituṃ.
     [386]   Ekādasahi   bhikkhave   aṅgehi  samannāgato  gopālako
bhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ    katamehi   ekādasahi   idha
@Footnote: 1 Ma. paccupaṭṭhāpeti. evaṃ sabbattha īdisameva.
Bhikkhave    gopālako   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti  dhūmaṃ  kattā  hoti  titthaṃ
jānāti   pītaṃ   jānāti  vīthiṃ  jānāti  gocarakusalo  hoti  sāvasesadohī
ca   hoti  ye  te  usabhā  gopitaro  goparināyakā  te  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  aṅgehi  samannāgato
gopālako    bhabbo    gogaṇaṃ    pariharituṃ   phātikātuṃ   evameva   kho
bhikkhave    ekādasahi   dhammehi   samannāgato   bhikkhu   bhabbo   imasmiṃ
dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi   ekādasahi
idha   bhikkhave   bhikkhu   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā    hoti    vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ   kattā   hoti
titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti    gocarakusalo   hoti
sāvasesadohī   ca   hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
     {387.2}   Kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti .
Idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  evaṃ  kho  bhikkhave  bhikkhu
āsāṭikaṃ sāṭetā hoti.
     {387.3}   Kathañca   bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  evaṃ  kho  bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Kathañca  bhikkhave  bhikkhu  dhūmaṃ  kattā  hoti  .  idha  bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  desetā  hoti  evaṃ kho bhikkhave
bhikkhu dhūmaṃ kattā hoti.
     {387.4}   Kathañca   bhikkhave   bhikkhu   titthaṃ   jānāti   .  idha
bhikkhave    bhikkhu   ye   te   bhikkhū   therā   bahussutā   āgatāgamā
dhammadharā       vinayadharā       mātikādharā       te       kālena
Kālaṃ   upasaṅkamitvā   paripucchati   paripañhati   idaṃ   bhante  kathaṃ  imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhaṭṭhāniyesu     dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {387.5}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti  .  idha  bhikkhave
bhikkhu    tathāgatappavedite   dhammavinaye   desiyamāne   labhati   atthavedaṃ
labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   evaṃ   kho  bhikkhave
bhikkhu pītaṃ jānāti.
     {387.6}  Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  .  idha  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu vīthiṃ jānāti.
     {387.7}  Kathañca  bhikkhave  bhikkhu  gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro   satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu gocarakusalo hoti.
     {387.8}   Kathañca   bhikkhave   bhikkhu  sāvasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra
bhikkhu    mattaṃ    jānāti   paṭiggahaṇāya   evaṃ   kho   bhikkhave   bhikkhu
sāvasesadohī hoti.
     {387.9}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū  therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro    saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhapeti
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ  paccupaṭṭhapeti  āvī  ceva
Raho   ca  mettaṃ  manokammaṃ  paccupaṭṭhapeti  āvī  ceva  raho  ca  evaṃ
kho   bhikkhave   bhikkhu   ye   te   bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  imehi
kho   bhikkhave   ekādasahi   dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
                      Cūḷagopālasuttaṃ
     [388]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vajjīsu viharati ukkavelāyaṃ
gaṅgāya  nadiyā  tīre  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [389]  Bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave  māgadhako gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya  nadiyā  orimatīraṃ  asamavekkhitvā  pārimatīraṃ  atittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  1-  .  atha  kho  bhikkhave gāvo majjhe
gaṅgāya   nadiyā   sote   āmaṇḍalikaṃ   karitvā   tattheva   anayabyasanaṃ
āpajjiṃsu  taṃ  kissa  hetu  tathā  hi  so  bhikkhave  māgadhako  gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya    nadiyā   orimatīraṃ   asamavekkhitvā   pārimatīraṃ   atittheneva
gāvo  patāresi  uttarantīraṃ  videhānaṃ  evameva kho bhikkhave yekeci 2-
samaṇā   vā   brāhmaṇā   vā   akusalā   imassa   lokassa   akusalā
parassa    lokassa    akusalā   māradheyyassa   akusalā   amāradheyyassa
akusalā   maccudheyyassa   akusalā   amaccudheyyassa   tesaṃ  ye  sotabbaṃ
saddahātabbaṃ    maññissanti    tesaṃ    taṃ   bhavissati   dīgharattaṃ   ahitāya
dukkhāya.
     [390]   Bhūtapubbaṃ   bhikkhave  māgadhako  gopālako  sappaññajātiko
@Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.
Vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā  gaṅgāya  nadiyā
orimatīraṃ    samavekkhitvā    pārimatīraṃ   tittheneva   gāvo   patāresi
uttarantīraṃ  videhānaṃ  .  so  paṭhamaṃ  patāresi  ye  te usabhā gopitaro
goparināyakā   te   tiriyaṃ   gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ
agamaṃsu   .  athāpare  patāresi  balavagāve  dammagāve  te  1-  tiriyaṃ
gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  .  athāpare  patāresi
vacchatare   vacchatariyo   tepi   tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā
pāraṃ agamaṃsu.
     {390.1}   Athāpare   patāresi  vacchake  kisabalike  tepi  tiriyaṃ
gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ  agamaṃsu  .  bhūtapubbaṃ  bhikkhave
vacchako   taruṇako   tāvadeva   jātako   mātu   goravakena  vuyhamāno
sopi  tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamāsi  taṃ  kissa
hetu   paṇḍitattā   tathā   hi   so   bhikkhave   māgadhako   gopālako
sappaññajātiko   vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā
gaṅgāya   nadiyā   orimatīraṃ  samavekkhitvā  pārimatīraṃ  tittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  evameva  kho bhikkhave yekeci 2- samaṇā
vā   brāhmaṇā   vā  kusalā  imassa  lokassa  kusalā  parassa  lokassa
kusalā   māradheyyassa   kusalā   amāradheyyassa   kusalā   maccudheyyassa
kusalā   amaccudheyyassa   tesaṃ   ye   sotabbaṃ  saddahātabbaṃ  maññissanti
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
@Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.
     [391]  Seyyathāpi  bhikkhave  ye te usabhā gopitaro goparināyakā
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye  te  bhikkhū  arahanto  khīṇāsavā  vusitavanto  katakaraṇīyā  ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
     {391.1}   Seyyathāpi  bhikkhave  ye  te  balavagāvo  dammagāvo
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye    te   bhikkhū   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātikā   tatthaparinibbāyino   anāvattidhammā   tasmā   lokā  tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.2}  Seyyathāpi  bhikkhave  vacchatarā  vacchatariyo tiriyaṃ gaṅgāya
sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu evameva kho bhikkhave ye te bhikkhū
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissanti  tepi tiriyaṃ mārassa
sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.3}  Seyyathāpi  bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ
chetvā  sotthinā  pāraṃ  agamaṃsu  evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ
saññojanānaṃ  parikkhayā  sotāpannā  avinipātadhammā niyatā sambodhiparāyanā
tepi   tiriyaṃ   mārassa  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  2- .
Seyyathāpi   so   bhikkhave   vacchako  taruṇako  tāvadeva  jātako  mātu
@Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.
Goravakena    vuyhamāno   tiriyaṃ   gaṅgāya   sotaṃ   chetvā   sotthinā
pāraṃ   agamāsi  evameva  kho  bhikkhave  ye  te  bhikkhū  dhammānusārino
saddhānusārino    tepi    tiriyaṃ   mārassa   sotaṃ   chetvā   sotthinā
pāraṃ gamissanti.
     {391.4}  Ahaṃ  kho  pana  bhikkhave  kusalo  imassa  lokassa kusalo
parassa   lokassa   kusalo   māradheyyassa  kusalo  amāradheyyassa  kusalo
maccudheyyassa   kusalo   amaccudheyyassa   .   tassa  mayhaṃ  bhikkhave  ye
sotabbaṃ    saddahātabbaṃ    maññissanti    tesaṃ   taṃ   bhavissati   dīgharattaṃ
hitāya sukhāyāti.
     Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ  etadavoca
satthā
         ayaṃ loko paraloko          jānatā suppakāsito
         yañca mārena sampattaṃ      appattaṃ yañca maccunā
         sabbaṃ lokaṃ abhiññāya      sambuddhena pajānatā
         vivaṭaṃ amatadvāraṃ               khemaṃ nibbānapattiyā
         channaṃ pāpimato sotaṃ       viddhastaṃ vinaḷīkataṃ
         pāmujjabahulā 1- hotha   khemaṃ patthetha bhikkhavoti.
                Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Po. Ma. pāmojja...
                       Cūḷasaccakasuttaṃ
     [392]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  saccako
niganthaputto     vesāliyaṃ     paṭivasati    bhassappavādiko    paṇḍitavādo
sādhusammato   bahujanassa   .  so  vesāliyaṃ  parisati  evaṃ  vācaṃ  bhāsati
nāhaṃ   taṃ   passāmi   samaṇaṃ   vā  brāhmaṇaṃ  vā  saṅghiṃ  gaṇiṃ  gaṇācariyaṃ
apica    arahantaṃ    sammāsambuddhaṃ   paṭijānamānaṃ   yo   mayā   vādena
vādaṃ   samāraddho   na  saṅkampeyya  na  sampakampeyya  na  sampavedheyya
yassa   na   kacchehi   sedā   muñceyyuṃ  thūṇañcepāhaṃ  acetanaṃ  vādena
vādaṃ   samārabheyyaṃ  sāpi  mayā  vādena  vādaṃ  samāraddhā  saṅkampeyya
sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti.
     [393]   Atha   kho   āyasmā  assaji  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  vesāliyaṃ  1-  piṇḍāya  pāvisi  .  addasā kho saccako
niganthaputto    vesāliyaṃ    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
āyasmantaṃ   assajiṃ   dūratova   gacchantaṃ   disvāna   yenāyasmā  assaji
tenupasaṅkami    upasaṅkamitvā    āyasmatā   assajinā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito    kho   saccako   niganthaputto   āyasmantaṃ   assajiṃ
etadavoca   kathaṃ   pana   bho   assaji  samaṇo  gotamo  sāvake  vineti
@Footnote: 1 Ma. vesāliṃ.
Kathaṃbhāgā   ca   pana   samaṇassa   gotamassa   sāvakesu  anusāsanī  bahulā
pavattatīti  .  evaṃ  kho  aggivessana  bhagavā  sāvake  vineti evaṃbhāgā
ca   pana   bhagavato   sāvakesu  anusāsanī  bahulā  pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā   anattā   viññāṇaṃ   anattā  sabbe  saṅkhārā  anattā  1-
sabbe   dhammā   anattāti   evaṃ   kho   aggivessana  bhagavā  sāvake
vineti   evaṃbhāgā   ca   pana   bhagavato   sāvakesu   anusāsanī  bahulā
pavattatīti   .   dussutaṃ   vata  bho  assaji  assumha  ye  mayaṃ  evaṃvādiṃ
samaṇaṃ    gotamaṃ   assumha   appevanāma   mayaṃ   kadāci   karahaci   tena
bhotā   gotamena   saddhiṃ  samāgamaṃ  2-  gaccheyyāma  appevanāma  siyā
kocideva    kathāsallāpo    appevanāma   tasmā   pāpakā   diṭṭhigatā
viveceyyāmāti.
     [394]   Tena   kho   pana   samayena   pañcamattāni  licchavisatāni
santhāgāre  3-  sannipatitāni  honti  kenacideva  karaṇīyena  .  atha kho
saccako   niganthaputto   yena   te   licchavī  tenupasaṅkami  upasaṅkamitvā
te    licchavī   etadavoca   abhikkamantu   bhonto   licchavī   abhikkamantu
bhonto   licchavī   ajja   me   samaṇena  gotamena  saddhiṃ  kathāsallāpo
bhavissati   sace   me   samaṇo   gotamo   tathā  patiṭṭhahissati  yathā  ca
me    ñātaññatarena   sāvakena   assajinā   nāma   bhikkhunā   patiṭṭhitaṃ
@Footnote: 1 Po. Ma. sabbattha aniccāti dissati. 2 Ma. samāgaccheyyāma. 3 Ma. sandhāgāre.
Seyyathāpi   nāma   balavā  puriso  dīghalomikaṃ  eḷakaṃ  lomesu  gahetvā
ākaḍḍheyya    parikaḍḍheyya    evamevāhaṃ    samaṇaṃ    gotamaṃ   vādena
vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi
nāma    balavā   soṇḍikākammakāro   mahantaṃ   soṇḍikākilañjaṃ   gambhīre
udakarahade   pakkhipitvā   kaṇṇe   gahetvā   ākaḍḍheyya   parikaḍḍheyya
samparikaḍḍheyya   evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  ākaḍḍhissāmi
parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi   nāma   balavā   puriso
soṇḍikādhutto    thālaṃ    kaṇṇe    gahetvā   odhuneyya   niddhuneyya
nippoṭheyya  1-  evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  odhunissāmi
niddhunissāmi   nippoṭhissāmi  2-  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano
gambhīraṃ   pokkharaṇiṃ   ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ  kīḷati
evamevāhaṃ   samaṇaṃ   gotamaṃ   sāṇadhovikaṃ   maññe   kīḷitajātaṃ  kīḷissāmi
abhikkamantu    bhonto    licchavī   abhikkamantu   bhonto   licchavī   ajja
me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatīti.
     {394.1}    Tatthekacce    licchavī    evamāhaṃsu    kiṃ   samaṇo
gotamo    saccakassa   niganthaputtassa   vādaṃ   āropessati   atha   kho
saccako   niganthaputto   samaṇassa   gotamassa   vādaṃ   āropessatīti .
Ekacce   licchavī   evamāhaṃsu  kiṃ  so  bhavamāno  saccako  niganthaputto
yo    bhagavato   vādaṃ   āropessati   atha   kho   bhagavā   saccakassa
niganthaputtassa      vādaṃ      āropessatīti      .     atha     kho
@Footnote: 1 Po. Ma. nipphoṭeyya. Yu. nicchādeyya. 2 Po. nipphoṭissāmi.
@Ma. nipphoṭessāmi. Yu. nicchādessāmīti dissati.
Saccako      niganthaputto     pañcamattehi     licchavisatehi     parivuto
yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.
     [395]   Tena   kho  pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   saccako   niganthaputto   yena   te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kahannukho   bho
etarahi   so   bhavaṃ   gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ
gotamanti   .   esa   aggivessana   bhagavā   mahāvanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnoti   .   atha  kho  saccako
niganthaputto   mahatiyā   licchaviparisāya   saddhiṃ   mahāvanaṃ  ajjhogāhetvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  tepi
kho   licchavī   appekacce  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Appekacce   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdiṃsu   .   appekacce   yena   bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ   nisīdiṃsu   .   appekacce   bhagavato
santike   nāmagottaṃ   sāvetvā   ekamantaṃ   nisīdiṃsu   .  appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [396]   Ekamantaṃ   nisinno  kho  saccako  niganthaputto  bhagavantaṃ
etadavoca   puccheyyāhaṃ   bhavantaṃ   gotamaṃ   kiñcideva  desaṃ  sace  me
bhavaṃ   gotamo   okāsaṃ   karoti   pañhassa  veyyākaraṇāyāti  .  puccha
Aggivessana   yadākaṅkhasīti   .  kathaṃ  pana  bhavaṃ  gotamo  sāvake  vineti
kathaṃbhāgā   ca   pana   bhoto   gotamassa   sāvakesu   anusāsanī  bahulā
pavattatīti   .  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi  evaṃbhāgā
ca   pana   me   sāvakesu   anusāsanī   bahulā   pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā    anattā   viññāṇaṃ   anattā   sabbe   saṅkhārā   anattā
sabbe   dhammā  anattāti  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi
evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
     {396.1}   Upamā   maṃ   bho  gotama  paṭibhātīti  .  paṭibhātu  taṃ
aggivessanāti   bhagavā   avoca  .  seyyathāpi  bho  gotama  yekecime
vījagāmabhūtagāmā    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjanti   sabbe   te
paṭhaviṃ   nissāya   paṭhaviyaṃ   patiṭṭhāya   evamete  vījagāmabhūtagāmā  vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  seyyathāpi  vā  pana  bho  gotama yekecime
balakaraṇīyā   kammantā   karīyanti   sabbe   te   paṭhaviṃ  nissāya  paṭhaviyaṃ
patiṭṭhāya   evamete   balakaraṇīyā   kammantā   karīyanti  evameva  kho
bho  gotama  rūpattāyaṃ  purisapuggalo  rūpe  patiṭṭhāya  puññaṃ vā apuññaṃ vā
pasavati   vedanattāyaṃ   purisapuggalo   vedanāya   patiṭṭhāya   puññaṃ   vā
apuññaṃ    vā   pasavati   saññattāyaṃ   purisapuggalo   saññāya   patiṭṭhāya
puññaṃ    vā    apuññaṃ    vā    pasavati    saṅkhārattāyaṃ   purisapuggalo
Saṅkhāresu   patiṭṭhāya   puññaṃ   vā   apuññaṃ  vā  pasavati  viññāṇattāyaṃ
purisapuggalo    viññāṇe    patiṭṭhāya    puññaṃ    vā    apuññaṃ    vā
pasavatīti   .  nanu  taṃ  1-  aggivessana  evaṃ  vadesi  rūpaṃ  me  attā
vedanā   me   attā   saññā   me   attā   saṅkhārā  me  attā
viññāṇaṃ   me   attāti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi  rūpaṃ
me   attā   vedanā  me  attā  saññā  me  attā  saṅkhārā  me
attā   viññāṇaṃ   me   attāti   ayañca   mahatī   janatāti  .  kiṃ  hi
te   aggivessana   mahatī   janatā   karissati   iṅgha   tvaṃ  aggivessana
sakaṃyeva   vādaṃ   nibbedhehīti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi
rūpaṃ   me   attā  vedanā  me  attā  saññā  me  attā  saṅkhārā
me attā viññāṇaṃ me attāti.
     [397]   Tenahi   aggivessana   taññevettha  paṭipucchissāmi  yathā
te  khameyya  tathā  naṃ  2-  byākareyyāsi  taṃ  kiṃ  maññasi  aggivessana
vatteyya   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ   vijite   vaso
ghātetāyaṃ   vā   ghātetuṃ  jāpetāyaṃ  vā  jāpetuṃ  pabbājetāyaṃ  vā
pabbājetuṃ    seyyathāpi    rañño   pasenadissa   kosalassa   seyyathāpi
vā    pana   rañño   māgadhassa   ajātasattussa   vedehiputtassāti  .
Vatteyya    bho   gotama   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ
vijite   vaso   ghātetāyaṃ   vā   ghātetuṃ   jāpetāyaṃ   vā  jāpetuṃ
pabbājetāyaṃ    vā    pabbājetuṃ    seyyathāpi    rañño   pasenadissa
@Footnote: 1 Ma. tvaṃ. 2 Ma. taṃ.
Kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa   imesampi   hi   bho  gotama  saṅghānaṃ  gaṇānaṃ  seyyathīdaṃ
vajjīnaṃ   mallānaṃ  vattati  sakasmiṃ  vijite  vaso  ghātetāyaṃ  vā  ghātetuṃ
jāpetāyaṃ   vā   jāpetuṃ   pabbājetāyaṃ   vā   pabbājetuṃ   kiṃ  pana
rañño    khattiyassa    muddhāvasittassa   seyyathāpi   rañño   pasenadissa
kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa vatteyya bho gotama vattituñcamarahatīti.
     {397.1}   Taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
rūpaṃ  me  attāti  vattati  te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ hotu
evaṃ  me  rūpaṃ  mā  ahosīti  .  evaṃ  vutte saccako niganthaputto tuṇhī
ahosi   .   dutiyampi   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ  me  attāti
vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ
mā   ahosīti   .   evaṃ   vutte  dutiyampi  kho  saccako  niganthaputto
tuṇhī ahosi.
     {397.2}   Atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ  etadavoca
byākarohidāni   aggivessana  nadāni  te  tuṇhībhāvassa  kālo  yo  1-
kho   aggivessana   tathāgatena   yāvatatiyaṃ   sahadhammikaṃ  pañhaṃ  puṭṭho  na
byākaroti  etthevassa  sattadhā  muddhā  phalissatīti  2- . Tena kho pana
samayena   vajirapāṇī   yakkho   ayasaṃ  vajiraṃ  ādāya  ādittaṃ  sampajjalitaṃ
saṃjotibhūtaṃ   saccakassa   niganthaputtassa   uparivehāya   3-  saṇṭhito  hoti
@Footnote: 1 Ma. yo koci. 2 Po. Ma. phalati. 3 Ma. uparivehāsaṃ ṭhito hoti.
Sacāyaṃ   saccako   niganthaputto   bhagavatā   yāvatatiyaṃ   sahadhammikaṃ   pañhaṃ
puṭṭho  na  byākaroti  1-  etthevassa  sattadhā  muddhaṃ  phālessāmīti.
Taṃ   kho   pana   vajirapāṇiṃ   yakkhaṃ   bhagavā   ceva  passati  saccako  ca
niganthaputto   .   atha   kho   saccako   niganthaputto   bhīto   saṃviggo
lomahaṭṭhajāto   bhagavantaṃyeva   tāṇaṃ   gavesī  bhagavantaṃyeva  leṇaṃ  gavesī
bhagavantaṃyeva   saraṇaṃ   gavesī   bhagavantaṃ   etadavoca   pucchatu   maṃ   bhavaṃ
gotamo byākarissāmīti.
     [398]   Taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ
me   attāti   vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu
evaṃ me rūpaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.1}     Manasikarohi     aggivessana    manasikaritvā    kho
aggivessana   byākarohi   na   kho  te  sandhīyati  purimena  vā  pacchimaṃ
pacchimena  vā  purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
vedanā  me  attāti  vattati  te  tāya  2-  vedanāya  vaso evaṃ me
vedanā hotu evaṃ me vedanā mā ahosīti. No hidaṃ bho gotama.
     {398.2}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saññā  me  attāti
vattati  te  tāya  3-  saññāya  vaso  evaṃ  me  saññā hotu evaṃ me
saññā mā ahosīti. No hidaṃ bho gotama.
@Footnote: 1 Ma. byākarissati. 2 Ma. tissaṃ vedanāyaṃ. 3 Ma. tissaṃ saññāyaṃ.
     {398.3}   Manasikarohi   aggivessana  manasikaritvā  kho  aggivessana
byākarohi   na  kho  te  sandhīyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saṅkhārā  me
attāti  vattati  te  tesu  saṅkhāresu  vaso  evaṃ  me saṅkhārā hontu
evaṃ me saṅkhārā mā ahesunti. No hidaṃ bho gotama.
     {398.4}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  viññāṇaṃ  me attāti
vattati  te  tasmiṃ  viññāṇe  vaso  evaṃ  me  viññāṇaṃ  hotu  evaṃ me
viññāṇaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.5}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ   kiṃ   maññasi  aggivessana  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bho  gotama  .  yaṃ  panāniccaṃ  dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bho gotama.
Yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ
mama esohamasmi eso me attāti. No hetaṃ 1- bho gotama.
     {398.6}  Taṃ  kiṃ  maññasi  aggivessana  vedanā  ... Saññā ...
Saṅkhārā   ...   viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bho
gotama   .   yaṃ   panāniccaṃ   dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bho
gotama    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
@Footnote: 1 Po. Ma. hidaṃ.
Samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bho gotama.
     {398.7}  Taṃ  kiṃ  maññasi  aggivessana  yo  nu  kho dukkhaṃ allīno
dukkhaṃ   upagato   dukkhaṃ   ajjhosito   dukkhaṃ   etaṃ   mama   esohamasmi
eso   me   attāti  samanupassati  api  nu  kho  so  sāmaṃ  vā  dukkhaṃ
parijāneyya   dukkhaṃ   vā   parikkhepetvā  vihareyyāti  .  kiñhi  siyā
bho gotama no hidaṃ bho gotamāti.
     {398.8}   Taṃ   kiṃ  maññasi  aggivessana  nanu  tvaṃ  evaṃ  sante
dukkhaṃ   allīno   dukkhaṃ   upagato   dukkhaṃ   ajjhosito  dukkhaṃ  etaṃ  mama
esohamasmi   eso   me   attāti  samanupassasīti  .  kiñhi  no  siyā
bho gotama evametaṃ bho gotamāti.
     [399]   Seyyathāpi   aggivessana  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  tiṇhaṃ  kudhāriṃ  1-  ādāya  vanaṃ  paviseyya  so
tattha   passeyya  mahantaṃ  kadalikkhandhaṃ  ujuṃ  navaṃ  akukkuṭajātaṃ  2-  tamenaṃ
mūle   chindeyya   mūle   chetvā   agge   chindeyya  agge  chetvā
pattavaṭṭiṃ   vinibbhujeyya   so   tattha   pattavaṭṭiṃ   vinibbhujanto  phegguṃpi
nādhigaccheyya   kuto   sāraṃ   evameva   kho   tvaṃ  aggivessana  mayā
sakasmiṃ    vāde   samanuyuñjiyamāno   samanubhāsiyamāno   samanuggāhiyamāno
ritto   tuccho   aparaddho  bhāsitā  kho  pana  te  esā  aggivessana
vesāliyaṃ   parisati   vācā  nāhantaṃ  passāmi  samaṇaṃ  vā  brāhmaṇaṃ  vā
saṅghiṃ    gaṇiṃ   gaṇācariyaṃ   apica   arahantaṃ   sammāsambuddhaṃ   paṭijānamānaṃ
yo  mayā  vādena  vādaṃ  samāraddho  na  saṅkampeyya  na  sampakampeyya
@Footnote: 1 Ma. kuṭhāriṃ. 2 Ma. akukkukajātaṃ.
Na   sampavedheyya   yassa   na   kacchehi  sedā  muñceyyuṃ  thūṇañcepāhaṃ
acetanaṃ   vādena   vādaṃ   samārabheyyaṃ   sāpi   mayā   vādena  vādaṃ
samāraddhā   saṅkampeyya   sampakampeyya  sampavedheyya  ko  pana  vādo
manussabhūtassāti   tuyhaṃ  kho  pana  aggivessana  appekaccāni  sedaphusitāni
nalāṭamuttāni     uttarāsaṅgaṃ     vinibbhinditvā     bhūmiyaṃ    patiṭṭhitāni
mayhaṃ   kho  pana  aggivessana  natthi  etarahi  kāyasmiṃ  sedoti  .  iti
bhagavā   tasmiṃ   parisati   suvaṇṇavaṇṇaṃ   kāyaṃ   vivari   .   evaṃ  vutte
saccako    niganthaputto   tuṇhībhūto   maṅkubhūto   pattakkhandho   adhomukho
pajjhāyanto appaṭibhāṇo nisīdi.
     [400]   Atha   kho   dummukho   licchaviputto   saccakaṃ  niganthaputtaṃ
tuṇhībhūtaṃ    maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ
viditvā    bhagavantaṃ   etadavoca   upamā   maṃ   bhagavā   paṭibhātīti  .
Paṭibhātu   taṃ   dummukhāti  bhagavā  avoca  .  seyyathāpi  bhante  gāmassa
vā   nigamassa   vā   avidūre   pokkharaṇī  tatrassa  kakkaṭako  atha  kho
bhante   sambahulā   kumārakā   vā   kumārikā   vā   tamhā   gāmā
vā   nigamā   vā   nikkhamitvā   yena  sā  pokkharaṇī  tenupasaṅkameyyuṃ
upasaṅkamitvā    taṃ    pokkharaṇiṃ   ogāhetvā   taṃ   kakkaṭakaṃ   udakā
uddharitvā   thale   patiṭṭhāpeyyuṃ   yaññadeva  hi  so  bhante  kakkaṭako
aḷaṃ   abhininnāmeyya   taṃtadeva   te   kumārakā   vā   kumārikā  vā
kaṭṭhena   vā   kaṭhalena  vā  sañchindeyyuṃ  sambhañjeyyuṃ   sampalibhañjeyyuṃ
Evañhi   so  bhante  kakkaṭako  sabbehi  aḷehi  sañchinnehi  sambhaggehi
sampalibhaggehi   abhabbo   taṃ  pokkharaṇiṃ  puna  otarituṃ  seyyathāpi  pubbe
evameva   kho   bhante   yāni   saccakassa   niganthaputtassa  visūkāyitāni
visevitāni   vipphanditāni  kānici  1-  kānici  tāni  bhagavatā  sañchinnāni
sambhaggāni     sampalibhaggāni    abhabbo    cadāni    bhante    saccako
niganthaputto   puna   bhagavantaṃ   upasaṅkamituṃ   yadidaṃ   vādādhippāyoti  .
Evaṃ   vutte   saccako   niganthaputto   dummukhaṃ   licchaviputtaṃ  etadavoca
āgamehi   tvaṃ   dummukha   āgamehi   tvaṃ  dummukha  mukharosi  tvaṃ  dummukha
na   mayaṃ   tayā   saddhiṃ   mantema   idha   mayaṃ  bhotā  gotamena  saddhiṃ
mantema     tiṭṭhatesā    bho    gotama    amhākañceva    aññesañca
puthusamaṇabrāhmaṇānaṃ vācāvilāpaṃ vilapitaṃ maññeti.
     [401]  Kittāvatā  ca  nu  kho bhoto gotamassa sāvako sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo   satthu   sāsane   viharatīti   .   idha   aggivessana  mama
sāvako   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  passati  .  yākāci  vedanā  .pe.  yākāci  saññā ...
Yekeci    saṅkhārā   ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ    vā    bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ
@Footnote: 1 Ma. tānipi sabbāni bhagavatā.
Vā   paṇītaṃ   vā   yaṃ   dūre  santike  vā  sabbaṃ  viññāṇaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
passati   .   ettāvatā   kho   aggivessana  mama  sāvako  sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo satthu sāsane viharatīti.
     [402]  Kittāvatā  pana  bho  gotama  bhikkhu  arahaṃ  hoti khīṇāsavo
vusitavā   katakaraṇīyo   ohitabhāro  anuppattasadattho  parikkhīṇabhavasaññojano
sammadaññā    vimuttoti    .    idha    aggivessana    bhikkhu   yaṅkiñci
rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  disvā  anupādāvimutto  hoti  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya disvā anupādāvimutto hoti.
     {402.1}   Ettāvatā   kho   aggivessana   bhikkhu  arahaṃ  hoti
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano       sammadaññā      vimutto      .      evaṃ
vimutto     1-     kho     aggivessana     bhikkhu     tīhānuttariyehi
@Footnote: 1 Ma. vimuttacitato.
Samannāgato       hoti       dassanānuttariyena      paṭipadānuttariyena
vimuttānuttariyena   .   evaṃ   vimuttacitto   [1]-  aggivessana  bhikkhu
tathāgatañceva   sakkaroti  garukaroti  māneti  pūjeti  buddho  so  bhagavā
bodhāya  dhammaṃ  deseti  danto  so  bhagavā  damathāya dhammaṃ deseti santo
so  bhagavā  samathāya  dhammaṃ  deseti  tiṇṇo  so  bhagavā  taraṇāya  dhammaṃ
deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti.
     [403]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
mayameva   bho   gotama   dhaṃsī   mayaṃ   pagabbhā  ye  mayaṃ  bhavantaṃ  gotamaṃ
vādena   vādaṃ   āsādetabbaṃ   amaññimha  siyā  hi  bho  gotama  hatthiṃ
pabhinnaṃ   āsajja   purisassa   sotthibhāvo   na   tveva   bhavantaṃ  gotamaṃ
āsajja    purisassa   sotthibhāvo   siyā   hi   bho   gotama   pajjalitaṃ
aggikkhandhaṃ    āsajja    purisassa    sotthibhāvo   na   tveva   bhavantaṃ
gotamaṃ   āsajja   siyā   purisassa   sotthibhāvo  siyā  hi  bho  gotama
āsīvisaṃ   ghoravisaṃ   āsajja   purisassa   sotthibhāvo  na  tveva  bhavantaṃ
gotamaṃ   āsajja  siyā  purisassa  sotthibhāvo  mayameva  bho  gotama  dhaṃsī
mayaṃ   pagabbhā   ye   mayaṃ  bhavantaṃ  gotamaṃ  vādena  vādaṃ  āsādetabbaṃ
amaññimha   adhivāsetu   me   bhavaṃ   gotamo   svātanāya   bhattaṃ  saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {403.1}     Atha    kho    saccako    niganthaputto    bhagavato
adhivāsanaṃ     viditvā    te    licchavī    āmantesi    suṇantu    me
bhonto     licchavī     samaṇo     gotamo     nimantito    svātanāya
@Footnote: 1 Po. Ma. khosaddo dissati.
Saddhiṃ   bhikkhusaṅghena   yena   1-   me   abhihareyyātha   yamassa  paṭirūpaṃ
maññeyyāthāti   .   atha   kho  te  licchavī  tassā  rattiyā  accayena
saccakassa        niganthaputtassa       pañcamattāni       thālipākasatāni
bhattābhihāraṃ   abhihariṃsu   .   atha   kho   saccako   niganthaputto   sake
ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     [404]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   saccakassa   niganthaputtassa   ārāmo   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  atha  kho  saccako
niganthaputto      buddhappamukhaṃ      bhikkhusaṅghaṃ     paṇītena     khādanīyena
bhojanīyena   sahatthā   santappesi   sampavāresi   .  atha  kho  saccako
niganthaputto    bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcāsanaṃ
gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   saccako
niganthaputto   bhagavantaṃ   etadavoca   yamidaṃ  bho  gotama  dāne  puññañca
puññamahī   ca   taṃ  dāyakānaṃ  sukhāyeva  hotūti  .  yaṃ  kho  aggivessana
tādisaṃ    dakkhiṇeyyaṃ    āgamma   avītarāgaṃ   avītadosaṃ   avītamohaṃ   taṃ
dāyakānaṃ   bhavissati   yaṃ   kho  aggivessana  mādisaṃ  dakkhiṇeyyaṃ  āgamma
vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti.
                 Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
@Footnote: 1 Ma. tena.
                      Mahāsaccakasuttaṃ
     [405]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane  kūṭāgārasālāyaṃ  .  tena  kho  pana samayena bhagavā pubbaṇhasamayaṃ
sunivattho   hoti   pattacīvaramādāya   vesāliyaṃ  piṇḍāya  pavisitukāmo .
Atha    kho    saccako    niganthaputto    jaṅghāvihāraṃ    anucaṅkamamāno
anuvicaramāno   yena   mahāvanaṃ  kūṭāgārasālā  tenupasaṅkami  .  addasā
kho   āyasmā   ānando   saccakaṃ   niganthaputtaṃ   dūratova   āgacchantaṃ
disvāna    bhagavantaṃ   etadavoca   ayaṃ   bhante   saccako   niganthaputto
āgacchati     bhassappavādiko    paṇḍitavādo    sādhusammato    bahujanassa
eso    kho   bhante   avaṇṇakāmo   buddhassa   avaṇṇakāmo   dhammassa
avaṇṇakāmo   saṅghassa   sādhu   bhante   bhagavā  muhuttaṃ  nisīdatu  anukampaṃ
upādāyāti  .  nisīdi  bhagavā  paññatte  āsane  .  atha  kho  saccako
niganthaputto   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [406]    Ekamantaṃ    nisinno    kho    saccako   niganthaputto
bhagavantaṃ    etadavoca    santi   bho   gotama   eke   samaṇabrāhmaṇā
kāyabhāvanānuyogamanuyuttā    viharanti    no    cittabhāvanaṃ   .   phusanti
hi  bho  gotama  sārīrikaṃ  dukkhavedanaṃ  .  bhūtapubbaṃ  bho  gotama sārīrikāya
dukkhāya   vedanāya  phuṭṭhassa  sato  ūrukkhambhopi  nāma  bhavissati  hadayampi
Nāma    phalissati    uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi
pāpuṇissanti  1-  cittakkhepaṃ  .  tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ
hoti  kāyassa  vasena  vattati  taṃ  kissa  hetu  abhāvitattā  cittassa .
Santi  pana  bho  gotama  eke  samaṇabrāhmaṇā  cittabhāvanānuyogamanuyuttā
viharanti   no   kāyabhāvanaṃ   .   phusanti   hi  bho  gotama  cittacetasikaṃ
dukkhaṃ   vedanaṃ   .  bhūtapubbaṃ  bho  gotama  cetasikāya  dukkhāya  vedanāya
phuṭṭhassa   sato   ūrukkhambhopi   nāma   bhavissati  hadayampi  nāma  phalissati
uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi   pāpuṇissanti   1-
cittakkhepaṃ  .  tassa  kho  eso  bho  gotama  cittanvayo  kāyo  hoti
cittassa   vasena   vattati   taṃ   kissa   hetu   abhāvittā  kāyassa .
Tassa  mayhaṃ  bho  gotama  evaṃ  hoti  addhā  bhoto  gotamassa  sāvakā
cittabhāvanānuyogamanuyuttā viharanti no kāyabhāvananti.
     [407]   Kinti   pana   te  aggivessana  kāyabhāvanā  sutāti .
Seyyathīdaṃ    nando    vaccho    kiso    saṅkicco   makkhali   gosālo
ete   hi   bho   gotama   acelakā   muttācārā  hatthāvalekhanā  na
ehibhadantikā   na   tiṭṭhabhadantikā  2-  na  abhihaṭaṃ  na  uddissa  kataṃ  na
nimantanaṃ   sādiyanti   te   na   kumbhimukhā   paṭiggaṇhanti  na  kalopimukhā
paṭiggaṇhanti   na   eḷakamantaraṃ   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
@Footnote: 1 Po. Ma. pāpuṇissati. 2 Ma. na tiṭṭhabhaddantikā.
Saṇḍasaṇḍacārinī  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na thusodakaṃ pīvanti
te   ekāgārikā  vā  honti  ekālopikā  dvāgārikā  vā  honti
dvālopikā  .pe.  sattāgārikā  vā  honti  sattālopikā  ekissāpi
dattiyā   yāpenti   dvīhipi   dattīhi  yāpenti  .pe.  sattahipi  dattīhi
yāpenti    ekāhikampi    āhāraṃ   āhārenti   dvīhikampi   āhāraṃ
āhārenti   .pe.   sattāhikampi   āhāraṃ  āhārenti  iti  evarūpaṃ
aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyuttā viharantīti.
     {407.1}  Kiṃ  pana  te  aggivessana  tāvatakeneva  yāpentīti.
No   hidaṃ   bho   gotama   appekadā  bho  gotama  uḷārāni  uḷārāni
khādanīyāni    khādanti    uḷārāni    uḷārāni    bhojanāni    bhuñjanti
uḷārāni   uḷārāni   sāyanīyāni  sāyanti  uḷārāni  uḷārāni  pānāni
pīvanti  te  imaṃ  kāyaṃ  balaṃ  gāhenti  nāma  brūhenti  nāma  medenti
nāmāti   .  yaṃ  kho  te  aggivessana  purimaṃ  pahāya  pacchā  upacinanti
evaṃ imassa kāyassa ācayāpacayo hoti.
     [408]   Kinti   pana   te  aggivessana  cittabhāvanā  sutāti .
Cittabhāvanāya  [1]-  saccako  niganthaputto  bhagavatā  puṭṭho  samāno  na
sampāyāsi   .   atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
yāpi   kho   te   esā   aggivessana   purimā  kāyabhāvanā  bhāvitā
sāpi    ariyassa   vinaye   no   dhammikā   kāyabhāvanā   kāyabhāvanampi
kho   tvaṃ   aggivessana   na   aññāsi   kuto   pana   tvaṃ  cittabhāvanaṃ
@Footnote: 1 Ma. kho.
Jānissasi    apica    aggivessana    yathā    abhāvitakāyo   ca   hoti
abhāvitacitto    ca    bhāvitakāyo   ca   hoti   bhāvitacitto   ca   taṃ
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
saccako niganthaputto bhagavato paccassosi.
     [409]   Bhagavā   etadavoca   kathañca  aggivessana  abhāvitakāyo
ca  hoti  abhāvitacitto  ca  .  idha  aggivessana  assutavato  puthujjanassa
uppajjati   sukhā   vedanā   so   sukhāya   vedanāya   phuṭṭho  samāno
sukhasārāgī   ca   hoti   sukhasārāgitaṃ   ca   āpajjati  tassa  sā  sukhā
vedanā  nirujjhati  sukhāya  vedanāya  nirodhā  uppajjāti  dukkhā  vedanā
so   dukkhāya   vedanāya   phuṭṭho   samāno   socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ   āpajjati  tassa  kho  esā  aggivessana
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa    yassakassaci   aggivessana   evaṃ   ubhatopakkhaṃ
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa   evaṃ   kho   aggivessana   abhāvitakāyo   ca
hoti abhāvitacitto ca.
     {409.1}    Kathañca    aggivessana    bhāvitakāyo    ca   hoti
bhāvitacitto    ca    .    idha   aggivessana   sutavato   ariyasāvakassa
uppajjati   sukhā   vedanā   so  sukhāya  vedanāya  phuṭṭho  samāno  na
Sukhasārāgī   [1]-   hoti  na  sukhasārāgitaṃ  āpajjati  tassa  sā  sukhā
vedanā   nirujjhati  sukhāya  vedanāya  nirodhā  uppajjati  dakkhā  vedanā
so  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati na kilamati na paridevati
na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa  kho  evaṃ  sā
aggivessana   uppannāpi   sukhā   vedanā  cittaṃ  na  pariyādāya  tiṭṭhati
bhāvitattā   kāyassa   uppannāpi  dukkhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   bhāvitattā   cittassa   yassakassaci  aggivessana  ubhatopakkhaṃ  2-
uppannāpi   sukhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati  bhāvitattā
kāyassa   uppannāpi   dukkhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati
bhāvitattā   cittassa   evaṃ   kho   aggivessana  bhāvitakāyo  ca  hoti
bhāvitacitto   cāti   .   evaṃ   pasanno   ahaṃ  bhoto  gotamassa  bhavaṃ
hi gotamo bhāvitakāyo ca hoti bhāvitacitto cāti.
     [410]  Addhā  kho  te  ayaṃ  aggivessana  āsajja upanīya vācā
bhāsitā   apica   te   ahaṃ  byākarissāmi  yato  kho  ahaṃ  aggivessana
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajito  taṃ  vata  me  uppannā  vā  sukhā  vedanā  cittaṃ
pariyādāya   ṭhassati   uppannā   vā  dukkhā  vedanā  cittaṃ  pariyādāya
ṭhassatīti   netaṃ   ṭhānaṃ   vijjatīti   .   naha   nūna   bhoto   gotamassa
uppajjati    tathārūpā    sukhā   vedanā   yathārūpā   uppannā   sukhā
vedanā   cittaṃ   pariyādāya   tiṭṭheyya   naha   nūna   bhoto  gotamassa
@Footnote: 1 Ma. ca. 2 Po. Ma. evaṃ ubhatopakkhaṃ.
Uppajjati   tathārūpā   dukkhā   vedanā   yathārūpā   uppannā   dukkhā
vedanā cittaṃ pariyādāya tiṭṭheyyāti.
     [411]    Kiñhi   no   siyā   aggivessana   idha   aggivessana
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva   sato  etadahosi
sambādho   gharāvāso   rajāpatho   abbhokāso   pabbajjā  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti  .  so
kho  ahaṃ  aggivessana  aparena  samayena  daharova  samāno  susukāḷakeso
bhadrena  yobbanena  samannāgato  paṭhamena  vayasā  akāmakānaṃ  mātāpitūnaṃ
assumukhānaṃ   rodantānaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
     {411.1}   So  [1]-  pabbajito  samāno  kiṃkusalagavesī  anuttaraṃ
santivarapadaṃ    pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ
upasaṅkamitvā    āḷāraṃ    kālāmaṃ    etadavocaṃ   icchāmahaṃ   āvuso
kālāma   imasmiṃ   dhammavinaye   brahmacariyaṃ   caritunti   .  evaṃ  vutte
aggivessana    āḷāro    kālāmo    maṃ   etadavoca   viharatāyasmā
tādiso   ayaṃ   dhammo   nattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ
sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti  .  so  kho  ahaṃ
aggivessana   nacirasseva   khippameva   taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho
ahaṃ   aggivessana   tāvatakeneva   oṭṭhapahatamattena   lapitalāpanamattena
@Footnote: 1 Ma. evaṃ.
Ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva   aññe   ca   .   tassa   mayhaṃ  aggivessana  etadahosi  na
kho   āḷāro   kālāmo   imaṃ   dhammaṃ   kevalaṃ   saddhāmattakena  sayaṃ
abhiññā   sacchikatvā   upasampajja  viharāmīti  pavedeti  addhā  āḷāro
kālāmo  imaṃ  dhammaṃ  jānaṃ  passaṃ  viharatīti  .  atha  khvāhaṃ  aggivessana
yena   āḷāro  kālāmo  tenupasaṅkamiṃ  upasaṅkamitvā  āḷāraṃ  kālāmaṃ
etadavocaṃ   kittāvatā  no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja [1]- pavedesīti.
     {411.2}    Evaṃ   vutte   aggivessana   āḷāro   kālāmo
ākiñcaññāyatanaṃ     pavedesi     .     tassa    mayhaṃ    aggivessana
etadahosi    na    kho    āḷārasseva    kālāmassa   atthi   saddhā
mayhaṃpatthi    saddhā    na    kho    āḷārasseva    kālāmassa   atthi
viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho   āḷārasseva   kālāmassa   atthi
sati    mayahaṃpatthi    sati   na   kho   āḷārasseva   kālāmassa   atthi
samādhi   mayhaṃpatthi   samādhi   na   kho   āḷārasseva  kālāmassa  atthi
paññā   mayhaṃpatthi   paññā   yannū  nāhaṃ  yaṃ  dhammaṃ  āḷāro  kālāmo
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti   tassa
dhammassa sacchikiriyāya padaheyyanti.
     {411.3}   So  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   āḷāro   kālāmo   tenupasaṅkamiṃ   upasaṅkamitvā
āḷāraṃ     kālāmaṃ     etadavocaṃ     ettāvatā    no    āvuso
@Footnote: 1 Ma. viharāmīti. ito paraṃ evaṃ ñātabbaṃ.
Kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedemīti   .   ahampi   kho   āvuso  ettāvatā  imaṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti   .  lābhā
no   āvuso   suladdhaṃ   no   āvuso   ye   mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti   yāhaṃ   dhammaṃ   sayaṃ   abhiññā  sacchikatvā
upasampajja    pavedemi   taṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharasi    yaṃ    tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja   viharasi   tamahaṃ   dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedemi   iti   yāhaṃ   dhammaṃ   jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ
tvaṃ    dhammaṃ   jānāsi   tamahaṃ   dhammaṃ   jānāmi   iti   yādiso   ahaṃ
tādiso    tuvaṃ    yādiso   tuvaṃ   tādiso   ahaṃ   ehidāni   āvuso
ubho vasantā imaṃ gaṇaṃ pariharāmāti.
     {411.4}  Iti  kho  aggivessana  āḷāro kālāmo ācariyo me
samāno  antevāsiṃ  maṃ  samānaṃ  attano  samasamaṃ  ṭhapesi  uḷārāya  ca maṃ
pūjāya   pūjesi   .  tassa  mayhaṃ  aggivessana  etadahosi  nāyaṃ  dhammo
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya  na  nibbānāya  saṃvattati  yāvadeva ākiñcaññāyatanūpapattiyāti.
So  kho  ahaṃ  aggivessana  taṃ  dhammaṃ  analaṅkaritvā tasmā dhammā nibbijja
apakkamiṃ.
     [412]   So   kho   ahaṃ   aggivessana   kiṃkusalagavesī   anuttaraṃ
Santivarapadaṃ    pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ
upasaṅkamitvā   uddakaṃ   rāmaputtaṃ   etadavocaṃ  icchāmahaṃ  āvuso  rāma
imasmiṃ   dhammavinaye   brahmacariyaṃ  caritunti  .  evaṃ  vutte  aggivessana
uddako   rāmaputto  maṃ  etadavoca  viharatāyasmā  tādiso  ayaṃ  dhammo
yattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho  ahaṃ  aggivessana  nacirasseva
khippameva   taṃ   dhammaṃ   pariyāpuṇiṃ   .   so   kho   ahaṃ   aggivessana
tāvatakeneva     oṭṭhapahatamattena     lapitalāpanamattena    ñāṇavādañca
vadāmi   theravādañca   jānāmi   passāmīti   ca   paṭijānāmi   ahañceva
aññe   ca   .   tassa  mayhaṃ  aggivessana  etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedeti   addhā   rāmo   imaṃ   dhammaṃ  jānaṃ
passaṃ viharatīti.
     {412.1}   Atha   khvāhaṃ  aggivessana  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedesīti  .  evaṃ  vutte  aggivessana  uddako rāmaputto
nevasaññānāsaññāyatanaṃ    pavedesi     .   tassa   mayhaṃ   aggivessana
etadahosi   na   kho   rāmasseva   ahosi   saddhā   mayhaṃpatthi  saddhā
na   kho  rāmasseva  ahosi  viriyaṃ  mayahaṃpatthi  viriyaṃ  na  kho  rāmasseva
ahosi   sati   mayhaṃpatthi   sati   na   kho   rāmasseva   ahosi  samādhi
Mayhaṃpatthi   samādhi   na   kho   rāmasseva   ahosi   paññā   mayhaṃpatthi
paññā    yannūnāhaṃ    yaṃ   dhammaṃ   rāmo   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharāmīti    pavedeti    tassa    dhammassa    sacchikiriyāya
padaheyyanti   .   so  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   uddako   rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā
uddakaṃ   rāmaputtaṃ  etadavocaṃ  kittāvatā  1-  no  āvuso  rāma  imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti.
     {412.2}  Ettāvatā  kho  ahaṃ  āvuso  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedemīti  .  ahampi  kho  āvuso  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma   iti   yaṃ   dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedesi  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi yaṃ
tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharasi  taṃ  dhammaṃ
rāmo   sayaṃ   abhiññā   sacchikatvā   upasampajja   pavedesi   iti   yaṃ
dhammaṃ  rāmo  aññāsi  2-  taṃ  tvaṃ  dhammaṃ  pajānāsi  yaṃ  dhammaṃ  jānāsi
taṃ   dhammaṃ   rāmo  aññāsi  3-  iti  yādiso  rāmo  ahosi  tādiso
tuvaṃ    yādiso   tuvaṃ   tādiso   rāmo   ahosi   ehidāni   āvuso
ubho   vasantā   imaṃ   gaṇaṃ   pariharāmāti   .   iti  kho  aggivessana
@Footnote: 1 Ma. ettāvatā. 2-3 Po. Ma. abhiññāsi.
Uddako   rāmaputto   sabrahmacārī   me   samāno  ācariyaṭṭhāneva  maṃ
ṭhapesi   uḷārāya   ca  maṃ  pūjāya  pūjesi  .  tassa  mayhaṃ  aggivessana
etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya na nirodhāya na upasamāya
na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati   yāvadeva
nevasaññānāsaññāyatanūpapattiyāti   .   so   kho   ahaṃ  aggivessana  taṃ
dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
     [413]  So  kho  ahaṃ  aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikañcaramāno   yena  uruvelā
senānigamo   tadavasariṃ   .   tatthaddasaṃ   ramaṇīyaṃ   bhūmibhāgaṃ   pāsādikañca
vanasaṇḍaṃ   nadiñca  sandantiṃ  1-  setakaṃ  supatitthaṃ  ramaṇīyaṃ  samantā  [2]-
gocaragāmaṃ   .   tassa   mayhaṃ   aggivessana   etadahosi  ramaṇīyo  vata
bho   bhūmibhāgo   pāsādiko   ca   vanasaṇḍo   nadī  ca  sandati  setakā
supatitthā   ramaṇīyā  samantā  [3]-  gocaragāmo  .  alamidaṃ  kulaputtassa
padhānikassa   padhānāyāti  .  so  kho  ahaṃ  aggivessana  tattheva  nisīdiṃ
alamidaṃ padhānāyāti.
     [414]  Apissu  maṃ  aggivessana  tisso  upamā  paṭibhaṃsu anacchariyā
pubbe   assutapubbā   .  seyyathāpi  aggivessana  allaṃ  kaṭṭhaṃ  sasnehaṃ
udake   nikkhittaṃ   .   atha   puriso   āgaccheyya  uttarāraṇiṃ  ādāya
aggiṃ   abhinibbattessāmi  tejo  4-  pātukarissāmīti  .  taṃ  kiṃ  maññasi
aggivessana   api   nu   so  puriso  amuṃ  allaṃ  kaṭṭhaṃ  sasnehaṃ  udake
@Footnote: 1 Ma. sandatiṃ. 2-3 Po. Ma. ca .  4 Po. tejodhātuṃ karissāmīti.
Nikkhittaṃ    uttarāraṇiṃ   ādāya   abhimatthento   aggiṃ   abhinibbatteyya
tejo   1-  pātukareyyāti  .  no  hidaṃ  bho  gotama  taṃ  kissa  hetu
aduñhi    bho   gotama   allaṃ   kaṭṭhaṃ   sasnehaṃ   tañca   pana   udake
nikkhittaṃ   yāvadeva   ca   pana   so  puriso  kilamathassa  vighātassa  bhāgī
assāti   evameva   kho   aggivessana   ye   hi   keci  samaṇā  vā
brāhmaṇā  vā  kāyena  ceva  [3]-  kāmehi  avūpakaṭṭhā  viharanti yo
ca   nesaṃ   kāmesu   kāmachando   kāmasneho  kāmamucchā  kāmapipāsā
kāmapariḷāho  so  ca  ajjhattaṃ  na  supahīno  hoti  na  supaṭippassaddho.
Opakkamikā   cepi   te  bhonto  samaṇabrāhmaṇā  dukkhā  tippā  kharā
kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya  dassanāya  anuttarāya
sambodhāya   .   no   cepi  te  bhonto  samaṇabrāhmaṇā  opakkamikā
dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya
dassanāya   anuttarāya  sambodhāya  .  ayaṃ  kho  maṃ  aggivessana  paṭhamā
upamā paṭibhāsi anacchariyā pubbe assutapubbā.
     [415]   Aparāpi   kho  maṃ  aggivessana  dutiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  allaṃ
kaṭṭhaṃ   sasnehaṃ   ārakā   udakā   thale   nikkhittaṃ   .   atha  puriso
āgaccheyya    uttarāraṇiṃ   ādāya   aggiṃ   abhinibbattessāmi   tejo
pātukarissāmīti   .   taṃ   kiṃ  maññasi  aggivessana  api  nu  kho  puriso
amuṃ   allaṃ   kaṭṭhaṃ  sasnehaṃ  ārakā  udakā  thale  nikkhittaṃ  uttarāraṇiṃ
@Footnote: 1 Po. tejodhātuṃ kareyyāti. 2 yevāti padena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya  abhimatthento  1-  aggiṃ  abhinibbatteyya tejo pātukareyyāti.
No  hidaṃ  bho  gotama  taṃ  kissa  hetu  aduñhi  bho  gotama  allaṃ  kaṭṭhaṃ
sasnehaṃ   kiñcāpi   ārakā   udakā  thale  nikkhittaṃ  yāvadeva  ca  pana
so   puriso   kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho
aggivessana  ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva 2- [3]-
kāmehi  vūpakaṭṭhā  viharanti  yo  ca  nesaṃ kāmesu kāmachando kāmasneho
kāmamucchā   kāmapipāsā   kāmapariḷāho   so  ca  ajjhattaṃ  na  supahīno
hoti    na   supaṭippassaddho   .   opakkamikā   cepi   te   bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
abhabbāva   te   ñāṇāya   dassanāya   anuttarāya   sambodhāya  .  no
cepi    te   bhonto   samaṇabrāhmaṇā   opakkamikā   dukkhā   tippā
kharā   kaṭukā   vedanā   vediyanti   abhabbāva  te  ñāṇāya  dassanāya
anuttarāya   sambodhāya   .   ayaṃ  kho  maṃ  aggivessana  dutiyā  upamā
paṭibhāsi anacchariyā pubbe assutapubbā.
     [416]   Aparāpi   kho  maṃ  aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  sukkhaṃ
kaṭṭhaṃ   kolāpaṃ   udakā   thale   nikkhittaṃ  .  atha  puriso  āgaccheyya
uttarāraṇiṃ   ādāya  aggiṃ  abhinibbattessāmi  tejo  pātukarissāmīti .
Taṃ   kiṃ   maññasi   aggivessana   api   nu  kho  so  puriso  amuṃ  sukkhaṃ
kaṭṭhaṃ    kolāpaṃ    ārakā    udakā    thale    nikkhittaṃ   uttarāraṇiṃ
@Footnote: 1 Ma. abhimanthento. 2 yevātipadena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya   abhimatthento  aggiṃ  abhinibbatteyya  tejo  pātukareyyāti .
Evaṃ   bho   gotama   taṃ   kissa   hetu   aduñhi   bho   gotama  sukkhaṃ
kaṭṭhaṃ  kolāpaṃ  tañca  pana  ārakā  udakā  thale  nikkhittanti. Evameva
kho   aggivessana  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  kāyena
ceva  1-  [2]- kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando
kāmasneho   kāmamucchā   kāmapipāsā   kāmapariḷāho  so  ca  ajjhattaṃ
supahīno   hoti   supaṭippassaddho   .   opakkamikā  cepi  te  bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
bhabbāva   te  ñāṇāya  dassanāya  anuttarāya  sambodhāya  .  no  cepi
te   bhonto  samaṇabrāhmaṇā  opakkamikā  dukkhā  tippā  kharā  kaṭukā
vedanā    vediyanti   bhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya   .   ayaṃ   kho   maṃ   aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   imā   kho   maṃ   aggivessana
tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā.
     [417]   Tassa  mayhaṃ  aggivessana  etadahosi  yannūnāhaṃ  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā  cittaṃ  abhiniggaṇheyyaṃ
abhinippīḷeyyaṃ  abhisantāpeyyanti  .  so  kho  ahaṃ  aggivessana  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhāmi
abhinippīḷemi    abhisantāpemi    tassa    mayhaṃ    aggivessana   dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhato
@Footnote: 1 yevātipadena bhavitabbaṃ. 2 Ma. cittena ca.
Abhinippīḷayato   abhisantāpayato   kacchehi  sedā  muccanti  .  seyyathāpi
aggivessana   balavā   puriso   dubbalataraṃ   purisaṃ   sīse  vā  gahetvā
khandhe   vā   gahetvā   abhiniggaṇheyya   abhinippīḷeyya  abhisantāpeyya
evameva   kho   me  aggivessana  dantebhi  dantamādhāya  jivhāya  tāluṃ
āhacca   cetasā   cittaṃ   abhiniggaṇhato   abhinippīḷayato  abhisantāpayato
kacchehi  sedā  muccanti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ
hoti    asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana
me    kāyo    hoti    appaṭippassaddho    teneva    dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [418]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   assāsapassāse   uparundhiṃ  .  tassa  mayhaṃ
aggivessana   mukhato   ca   nāsato   ca   assāsapassāsesu  uparuddhesu
kaṇṇasotehi    vātānaṃ    nikkhantānaṃ    adhimatto   saddo   hoti  .
Seyyathāpi    nāma    kammāragaggariyā   dhamamānāya   adhimatto   saddo
hoti   evameva   kho   me   aggivessana   mukhato   ca   nāsato  ca
assāsapassāsesu    uparuddhesu    kaṇṇasotehi    vātānaṃ    nikkhantānaṃ
adhimatto   saddo   hoti   .   āraddhaṃ   kho   pana  me  aggivessana
viriyaṃ   hoti   asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca
Pana   me   kāyo   hoti   appaṭippassaddho   teneva   dukkhappadhānena
padhānābhitunnassa   sato   .   evarūpāpi   kho   aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [419]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā  vātā  muddhānaṃ  ohananti .
Seyyathāpi   aggivessana  balavā  puriso  tiṇhena  sikharena  muddhānaṃ  1-
abhimattheyya   evameva   kho  me  aggivessana  mukhato  ca  nāsato  ca
kaṇṇato  ca  assāsapassāsesu  uparuddhesu  adhimattā  vātā  muddhānaṃ 1-
ohananti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ  hoti  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya tiṭṭhati.
     [420]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
@Footnote: 1 Ma. muddhani.
Assāsapassāsesu   uparuddhesu   adhimattā   sīse  sīsavedanā  honti .
Seyyathāpi    aggivessana   balavā   puriso   gāḷhena   varattakkhandhena
sīse   sīsaveṭṭhanaṃ  dadeyya  evameva  kho  me  aggivessana  mukhato  ca
nāsato   ca   kaṇṇato   ca   assāsapassāsesu   uparuddhesu   adhimattā
sīse   sīsavedanā   honti   .   āraddhaṃ   kho  pana  me  aggivessana
viriyaṃ    hoti    asallīnaṃ    upaṭṭhitā    sati   appammuṭṭhā   sāraddho
ca   pana   me   kāyo  hoti  appaṭippassaddho  teneva  dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [421]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti .
Seyyathāpi   aggivessana   dakkho   goghātako   vā   goghātakantevāsī
vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya  evameva  kho  me
aggivessana   mukhato   ca   nāsato   ca  kaṇṇato  ca  assāsapassāsesu
uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti  .  āraddhaṃ  kho  pana
me   aggivessana   viriyaṃ   hoti   asallīnaṃ  upaṭṭhitā  sati  appammuṭṭhā
sāraddho   ca   pana   me   kāyo   hoti   appaṭippassaddho   teneva
Dukkhappadhānena    padhānābhitunnassa   sato   .   evarūpāpi   kho   me
aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [422]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ    aggivessana   mukhato   ca   nāsato   ca   kaṇṇato  ca
assāsapassāsesu   uparuddhesu   adhimatto   kāyasmiṃ   ḍāho   hoti .
Seyyathāpi   aggivessana   dve   balavanto   purisā   dubbalataraṃ   purisaṃ
nānābāhāsu   gahetvā   aṅgārakāsuyā   santāpeyyuṃ   samparitāpeyyuṃ
evameva  [1]-  kho  aggivessana  mukhato  ca  nāsato  ca  kaṇṇato  ca
assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
     {422.1}  Āraddhaṃ  kho  pana  me  aggivessana viriyaṃ hoti asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya  tiṭṭhati  .  apissu  maṃ  aggivessana  devatā disvā evamāhaṃsu
kālakato  samaṇo  gotamoti  .  ekaccā  devatā evamāhaṃsu na kālakato
samaṇo  gotamo  apica  kālaṃ  karotīti  .  ekaccā  devatā  evamāhaṃsu
na   kālakato   samaṇo   gotamo   napi   kālaṃ   karoti   arahaṃ  samaṇo
gotamo vihāro tveva so arahato evarūpo hotīti.
@Footnote: 1 Ma. me.
     [423]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
sabbaso  āhārupacchedāya  paṭipajjeyyanti  .  atha  kho  maṃ  aggivessana
devatā   upasaṅkamitvā   etadavocuṃ   mā   kho   tvaṃ  mārisa  sabbaso
āhārupacchedāya    paṭipajji    sace    kho    tvaṃ   mārisa   sabbaso
āhārupacchedāya    paṭipajjissasi    tassa    te    mayaṃ   dibbaṃ   ojaṃ
lomakūpehi   ajjhoharissāma   tāya   tvaṃ   yāpessasīti  .  tassa  mayhaṃ
aggivessana   etadahosi   ahañceva   kho    pana  sabbaso  jaddhukaṃ  1-
paṭijāneyyaṃ    imā    ca   me   devatā   dibbaṃ   ojaṃ   lomakūpehi
ajjhohareyyuṃ  tāya  cāhaṃ  yāpeyyaṃ  taṃ  mama  assa  musāti  .  so kho
ahaṃ aggivessana tā devatā paccācikkhāmi alanti vadāmi.
     [424]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
thokaṃ   thokaṃ   āhāraṃ   āhāreyyaṃ   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ
yadi   vā   kulatthayūsaṃ   yadi  vā  kaḷāyayūsaṃ  yadi  vā  hareṇukayūsanti .
So  kho  ahaṃ  aggivessana  thokaṃ  thokaṃ  āhāraṃ  āhāresiṃ  pasataṃ pasataṃ
yadi   vā   muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā
hareṇukayūsaṃ    .   tassa   mayhaṃ   aggivessana   thokaṃ   thokaṃ   āhāraṃ
āhārayato   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi
vā   kaḷāyayūsaṃ   yadi   vā   hareṇukayūsaṃ   adhimattakasimānaṃ   patto  me
kāyo  hoti  .  seyyathāpi  nāma  asītikapabbāni  vā  kāḷapabbāni  vā
@Footnote: 1 Ma. ajajjitaṃ. Yu. ajaddhukaṃ.
Evamevassu    me   aṅgapaccaṅgāni   bhavanti   tāyevappāhāratāya  .
Seyyathāpi    nāma    oṭṭhapadaṃ    evamevassu   me   ānisadaṃ   hoti
tāyevappāhāratāya  .  seyyathāpi  nāma  vaṭṭanāvallī  evamevassu  me
piṭṭhikaṇṭako   uṇṇatāvaṇato   hoti   tāyevappāhāratāya  .  seyyathāpi
nāma   jarasālāya   gopāṇasiyo   oluggaviluggā   bhavanti   evamevassu
me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
     {424.1}  Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā   dissanti   evamevassu   me   akkhikūpe  1-  akkhitārakā
gambhīragatā   okkhāyikā   dissanti   tāyevappāhāratāya  .  seyyathāpi
nāma    tittikālābu    āmakacchinno    vātātapena    saṃphusito   hoti
sammilāto   evamevassu  me  sīse  sīsacchavī  saṃphusitā  hoti  sammilātā
tāyevappāhāratāya    .    so   kho   ahaṃ   aggivessana   udaracchaviṃ
parimasissāmīti       piṭṭhikaṇṭakaṃyeva       pariggaṇhāmi       piṭṭhikaṇṭakaṃ
parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi   yāvassu   me  aggivessana
udaracchavī piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya.
     {424.2}  So  kho  ahaṃ aggivessana vaccaṃ vā muttaṃ vā karissāmīti
tattheva  avakujjo  papatāmi tāyevappāhāratāya. So kho ahaṃ aggivessana
imameva   kāyaṃ   assāsento   pāṇinā   gattāni   anumajjāmi   tassa
mayhaṃ   aggivessana   pāṇinā   gattāni  anomajjato  pūtimūlāni  lomāni
kāyasmā   papatanti   tāyevappāhāratāya   .   apissu  maṃ  aggivessana
@Footnote: 1 Ma. akkhikūpesu.
Manussā   disvā   evamāhaṃsu   kāḷo   samaṇo  gotamoti  .  ekacce
manussā   evamāhaṃsu   na   kāḷo   samaṇo   gotamo   sāmo   samaṇo
gotamoti   .   ekacce   manussā   evamāhaṃsu   na   kāḷo   samaṇo
gotamo   napi   sāmo   maṅguracchavī   samaṇo   gotamoti   .   yāvassu
me   aggivessana   tāva   parisuddho   chavivaṇṇo   pariyodāto  upahato
hoti tāyevappāhāratāya.
     [425]   Tassa   mayhaṃ   aggivessana   etadahosi  ye  kho  keci
atītamaddhānaṃ    samaṇā    vā   brāhmaṇā   vā   opakkamikā   dukkhā
tippā   kharā  kaṭukā  vedanā  vediyiṃsu  etāvaparamaṃ  nayito  bhiyyo .
Yekeci   1-  anāgatamaddhānaṃ  samaṇā  vā  brāhmaṇā  vā  opakkamikā
dukkhā    tippā   kharā   kaṭukā   vedanā   vediyissanti   etāvaparamaṃ
nayito   bhiyyo  .  yekeci  2-  etarahi  samaṇā  vā  brāhmaṇā  vā
opakkamikā  dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti etāvaparamaṃ
nayito   bhiyyo   .   na   kho   panāhaṃ  imāya  kaṭukāya  dukkarakiriyāya
adhigacchāmi    uttari   manussadhammā   alamariyañāṇadassanavisesaṃ   .   siyā
nu   kho   añño   maggo   bodhāyāti   .   tassa  mayhaṃ  aggivessana
etadahosi   abhijānāmi   kho   panāhaṃ   pitu  sakkassa  kammante  sitāya
jambuchāyāya   nisinno   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ  jhānaṃ  upasampajja  viharitā
siyā   nu  kho  eso  maggo  bodhāyāti  .  tassa  mayhaṃ  aggivessana
@Footnote: 1-2 Ma. yepi hi keci.
Satānusāriviññāṇaṃ    ahosi   eseva   maggo   bodhāyāti   .   tassa
mayhaṃ   aggivessana   etadahosi  kinnu  kho  ahaṃ  tassa  sukhassa  bhāyāmi
yantaṃ   sukhaṃ   aññatreva   kāmehi   aññatra   akusalehi   dhammehīti .
Tassa   mayhaṃ   aggivessana   etadahosi   na   kho   ahaṃ  tassa  sukhassa
bhāyāmi yantaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.
     [426]   Tassa  mayhaṃ  aggivessana  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ   adhigantuṃ   [1]-  adhimattakasimānaṃ  pattakāyena  yannūnāhaṃ  oḷārikaṃ
āhāraṃ  āhāreyyaṃ  odanaṃ  kummāsanti  .  so  kho  ahaṃ  aggivessana
oḷārikaṃ  āhāraṃ  āhāremi  2-  odanaṃ  kummāsaṃ  .  tena  kho  pana
samayena   aggivessana   pañca   bhikkhū   paccupaṭṭhitā  honti  yanno  3-
samaṇo   gotamo   dhammaṃ   adhigamissati   tanno  ārocessatīti  .  yato
kho   ahaṃ   aggivessana  oḷārikaṃ  āhāraṃ  āhāresiṃ  odanaṃ  kummāsaṃ
atha   me   te   pañca   bhikkhū   nibbijja   pakkamiṃsu  bāhulliko  samaṇo
gotamo padhānavibbhanto āvaṭṭo bāhullāyāti.
     [427]  So  kho  ahaṃ  aggivessana oḷārikaṃ āhāraṃ āhāretvā
balaṃ   gāhetvā  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi
kho   me   aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   .   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso
ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ
@Footnote: 1 Ma. evaṃ. 2 Ma. āhāresiṃ. 3 Ma. yaṃ kho.
Jhānaṃ   ...  catutthaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi  kho  me
aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya tiṭṭhati. So
evaṃ  samāhite  citte  parisuddhe  pariyodāte  anaṅgaṇe  vigatūpakkilese
mudubhūte   kammaniye   ṭhite   āneñjappatte   pubbenivāsānussatiñāṇāya
cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ   pubbenivāsaṃ   anussarāmi
seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ
sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ayaṃ   kho  me
aggivessana   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [428]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .pe.   ayaṃ  kho  me  aggivessana
rattiyā   majjhime   yāme   dutiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [429]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    dukkhasamudayoti    yathābhūtaṃ    abbhaññāsiṃ
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti  yathābhūtaṃ  abbhaññāsiṃ
ayaṃ    āsavasamudayoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   .pe.   nāparaṃ  itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me
aggivessana   rattiyā  pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [430]  Abhijānāmi  kho  panāhaṃ  aggivessana  anekasatāya parisāya
dhammaṃ   desetā   .  apissu  maṃ  ekameko  evaṃ  maññati  mamevārabbha
samaṇo  gotamo  dhammaṃ  desetīti  .  na  kho  panetaṃ  aggivessana  evaṃ
daṭṭhabbaṃ   yāvadeva   viññāpanatthāya   tathāgato   sammadeva   tesaṃ  1-
@Footnote: 1 Ma. paresaṃ.
Dhammaṃ   desetīti   .   so  kho  ahaṃ  aggivessana  tassāyeva  gāthāya
pariyosāne    tasmiṃyeva   purimasmiṃ   samādhinimitte   ajjhattameva   cittaṃ
saṇṭhapemi    sannisīdāmi    samādahāmi    ekodiṃ   karomi   yena   sudaṃ
niccakappaṃ   viharāmīti   .   okappaniyametaṃ   bhoto   gotamassa   yathātaṃ
arahato    sammāsambuddhassa    abhijānāti    kho   pana   bhavaṃ   gotamo
divā   supitāti   .  abhijānāmahaṃ  aggivessana  gimhānaṃ  pacchime  māse
pacchābhattaṃ     piṇḍapātapaṭikkanto    catuguṇaṃ    saṅghāṭiṃ    paññāpetvā
dakkhiṇena   passena  sato  sampajāno  niddaṃ  okkamitāti  .  etaṃ  kho
bho   gotama   eke   samaṇabrāhmaṇā   sammohavihārasmiṃ   vadantīti  .
Na   kho   aggivessana   ettāvatā   sammūḷho  vā  hoti  asammūḷho
vā   apica   aggivessana   yathā   sammūḷho   vā   hoti   asammūḷho
vā   taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhoti
kho saccako niganthaputto bhagavato paccassosi.
     [431]   Bhagavā  etadavoca  kathañca  aggivessana  sammūḷho  hoti
yassakassaci  aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   appahīnā   tamahaṃ   sammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   appahānā   sammūḷho  hoti .
Yassa  kassaci  aggivessana  ye  āsavā  saṅkilesikā ponobbhavikā sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā   pahīnā   tamahaṃ   asammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   pahānā   asammūḷho   hoti .
Tathāgatassa   kho   aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā
sadarā    dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā   ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .  seyyathāpi
nāma   aggivessana   tālo   matthakacchinno   abhabbo   puna   virūḷhiyā
evameva   kho   aggivessana   tathāgatassa   ye   āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     [432]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bho   gotama  abbhūtaṃ  bho  gotama  yāvañcīdaṃ  bhoto  gotamassa
evaṃ     āsajja    āsajja    vuccamānassa    upanītehi    vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati    yathātaṃ    arahato    sammāsambuddhassa    abhijānāmahaṃ   bho
gotama   pūraṇaṃ   kassapaṃ  vādena  vādaṃ  samārabhitā  sopi  mayā  vādena
vādaṃ    samāraddho    aññenaññaṃ   paṭicari   bahiddhā   kathaṃ   apanāmesi
kopañca     dosañca     appaccayañca     pātvākāsi    bhoto    pana
gotamassa   evaṃ   āsajja   āsajja  vuccamānassa  upanītehi  vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati   yathātaṃ   arahato   sammāsambuddhassa  abhijānāmahaṃ  bho  gotama
makkhaliṃ  gosālaṃ  ...  ajitaṃ  kesakambalaṃ  ... Pakudhaṃ kaccāyanaṃ ... Sañjayaṃ
velaṭṭhaputtaṃ   ...   niganthaṃ  nāṭaputtaṃ  vādena  vādaṃ  samārabhitā  sopi
Mayā   vādena   vādaṃ   samāraddho   aññenaññaṃ   paṭicari  bahiddhā  kathaṃ
apanāmesi    kopañca    dosañca    appaccayañca   pātvākāsi   bhoto
pana    gotamassa    evaṃ   āsajja   āsajja   vuccamānassa   upanītehi
vacanapathehi     samudācariyamānassa     chavivaṇṇo     ceva    pariyodāyati
mukhavaṇṇo    ca   vippasīdati   yathātaṃ   arahato   sammāsambuddhassa   handa
cadāni   mayaṃ   bho   gotama  gacchāma  bahukiccā  [1]-  bahukaraṇīyāti .
Yassadāni tvaṃ aggivessana kālaṃ maññasīti.
     Atha   kho   saccako   niganthaputto   bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.
                 Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. mayaṃ.
                     Cūḷataṇhāsaṅkhayasuttaṃ
     [433]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu   pāsāde  .  atha  kho  sakko  devānamindo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho  sakko  devānamindo
bhagavantaṃ   etadavoca   kittāvatā   nu   kho   bhante  bhikkhu  saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
     [434]   Idha   devānaminda   bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
Itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī    accantapariyosāno   seṭṭho   devamanussānanti  .
Atha      kho      sakko      devānamindo      bhagavato     bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi.
     [435]   Tena   kho   pana  samayena  āyasmā  mahāmoggallāno
bhagavato  avidūre  nisinno  hoti . Atha kho āyasmato mahāmoggallānassa
etadahosi   kinnu   kho   so   yakkho   bhagavato   bhāsitaṃ   abhisamecca
anumodati   udāhu   no   yannūnāhaṃ   taṃ   yakkhaṃ   jāneyyaṃ   yadi  vā
so   yakkho  bhagavato  bhāsitaṃ  abhisamecca  anumodati  yadi  vā  noti .
Atha    kho   āyasmā   mahāmoggallāno   seyyathāpi   nāma   balavā
puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya     evameva     pubbārāme     migāramātu     pāsāde
antarahito devesu tāvatiṃsesu pāturahosi.
     {435.1}  Tena  kho pana samayena sakko devānamindo ekapuṇḍarīke
uyyāne  dibbehi  pañcahi  turiyasatehi  samappito  samaṅgībhūto paricāreti.
Addasā  kho  sakko  devānamindo  āyasmantaṃ  mahāmoggallānaṃ  dūratova
āgacchantaṃ   disvāna   tāni   dibbāni  pañca  turiyasatāni  paṭipaṇāmetvā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmantaṃ
Mahāmoggallānaṃ   etadavoca   ehi   kho  mārisa  moggallāna  svāgataṃ
mārisa    moggallāna    cirassaṃ    kho    mārisa    moggallāna   imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya  nisīda  mārisa  moggallāna  idamāsanaṃ
paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno   paññatte
āsane  .  sakkopi  kho  devānamindo  aññataraṃ  nīcaṃ  āsanaṃ  gahetvā
ekamantaṃ nisīdi.
     [436]   Ekamantaṃ   nisinnaṃ   kho   sakkaṃ  devānamindaṃ  āyasmā
mahāmoggallāno   etadavoca  yathākathaṃ  pana  [1]-  te  kosiya  bhagavā
saṅkhittena    taṇhāsaṅkhayavimuttiṃ    abhāsi    sādhu    mayampi   etissā
kathāya   bhāgino  assāma  savanāyāti  .  mayaṃ  kho  mārisa  moggallāna
bahukiccā     bahukaraṇīyā    appevanāma    sakena    karaṇīyena    apica
devānaṃyeva    tāvatiṃsānaṃ    karaṇīyena    apica    mārisa   moggallāna
sussutaṃyeva   hoti   sugahitaṃ   sumanasikataṃ  supadhāritaṃ  yanno  kho  khippameva
antaradhāyati     bhūtapubbaṃ     mārisa    moggallāna    devāsurasaṅgāmo
samūpabyuḷho  2-  ahosi  tasmiṃ  kho  pana  mārisa  moggallāna  saṅgāme
devā   jiniṃsu   asurā   parājiniṃsu   so  kho  ahaṃ  mārisa  moggallāna
devāsurasaṅgāmaṃ   3-   abhivijinitvā   vijitasaṅgāmo  tato  paṭinivattitvā
vejayantaṃ   nāma   pāsādaṃ   māpesiṃ   vejayantassa   kho   pana  mārisa
moggallāna    pāsādassa    ekasataṃ    niyyūhaṃ   ekamekasmiṃ   niyyūhe
satta   satta   kūṭāgārasatāni   ekamekasmiṃ   kūṭāgāre   satta   satta
@Footnote: 1 Ma. kho. 2 Ma. samupabyūḷho. 3 Ma. taṃ saṅgāmaṃ.
Accharāyo    ekamekissā    accharāya    satta   satta   paricārikāyo
iccheyyāsi   no   tvaṃ   mārisa   moggallāna  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   daṭṭhunti   .  adhivāsesi  kho  āyasmā  mahāmoggallāno
tuṇhībhāvena.
     [437]   Atha   kho   sakko   ca  devānamindo  vessavaṇṇo  ca
mahārājā   āyasmantaṃ   mahāmoggallānaṃ   purakkhatvā  yena  vejayanto
pāsādo   tenupasaṅkamiṃsu   .   addasāsuṃ   kho  sakkassa  devānamindassa
paricārikāyo    āyasmantaṃ    mahāmoggallānaṃ    dūratova    āgacchantaṃ
disvāna   ottappamānā   hiriyamānā   sakaṃ   sakaṃ   ovarakaṃ  pavisiṃsu .
Seyyathāpi   nāma   suṇisā  sassuraṃ  disvā  ottappati  hiriyati  evameva
sakkassa    devānamindassa   paricārikāyo   āyasmantaṃ   mahāmoggallānaṃ
disvā ottappamānā hiriyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu.
     {437.1}  Atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā
āyasmantaṃ    mahāmoggallānaṃ   vejayante   pāsāde   anucaṅkamāpenti
anucarāpenti  idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakanti   .   sobhatidaṃ   āyasmato   kosiyassa   yathātaṃ   pubbe
katapuññassa    manussāpi    kiñcideva   rāmaṇeyyakaṃ   disvā   evamāhaṃsu
sobhati  vata  bho  yathā  devānaṃ  tāvatiṃsānanti  tayidaṃ āyasmato kosiyassa
sobhati    yathātaṃ   pubbe   katapuññassāti   .   atha   kho   āyasmato
Mahāmoggallānassa     etadahosi    atibāḷhaṃ    kho    ayaṃ    yakkho
pamatto   viharati   yannūnāhaṃ   imaṃ   yakkhaṃ   saṃvejeyyanti  .  atha  kho
āyasmā   mahāmoggallāno  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāreti  1-
yathā    vejayantaṃ   pāsādaṃ   pādaṅguṭṭhakena   saṅkampesi   sampakampesi
sampavedhesi   .   atha   kho  sakko  ca  devānamindo  vessavaṇṇo  ca
mahārājā   devā  ca  tāvatiṃsā  acchariyabbhūtacittajātā  ahesuṃ  acchariyaṃ
vata   bho   abbhūtaṃ   vata  bho  samaṇassa  mahiddhikatā  mahānubhāvatā  yatra
hi    nāma   dibbabhavanaṃ   pādaṅguṭṭhakena   saṅkampessati   sampakampessati
sampavedhessatīti.
     [438]  Atha  kho  āyasmā  mahāmoggallāno  sakkaṃ  devānamindaṃ
saṃviggaṃ    lomahaṭṭhajātaṃ    viditvā    sakkaṃ    devānamindaṃ   etadavoca
yathākathaṃ   pana   kosiya   bhagavā   saṅkhittena   taṇhāsaṅkhayavimuttiṃ  abhāsi
sādhu  mayampi  etissā  kathāya  bhāgino  assāma  savanāyāti  .  idhāhaṃ
mārisa    moggallāna    yena    bhagavā    tenupasaṅkamiṃ   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ   ṭhito   kho
ahaṃ   mārisa   moggallāna   bhagavantaṃ   etadavocaṃ   kittāvatā  nu  kho
bhante    bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti
     {438.1}    evaṃ   vutte   mārisa   moggallāna   bhagavā   maṃ
etadavoca   idha   devānaminda   bhikkhuno   sutaṃ   hoti   sabbe  dhammā
@Footnote: 1 Ma. abhisaṅkhāsi.
Nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī     accantapariyosāno     seṭṭho    devamanussānanti
evaṃ     kho    me    mārisa    moggallāna    bhagavā    saṅkhittena
taṇhāsaṅkhayavimuttiṃ abhāsīti.
     {438.2}    Atha   kho   āyasmā   mahāmoggallāno   sakkassa
devānamindassa     bhāsitaṃ     abhinanditvā    anumoditvā    seyyathāpi
nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ
sammiñjeyya   evameva   devesu   tāvatiṃsesu   antarahito  pubbārāme
migāramātu   pāsāde  pāturahosi  .  atha  kho  sakkassa  devānamindassa
paricārikāyo    acirapakkante    āyasmante   mahāmoggallāne   sakkaṃ
Devānamindaṃ   etadavocuṃ   eso   nu   kho  te  mārisa  so  bhagavā
satthāti   .   na  kho  me  mārisā  so  bhagavā  satthā  sabrahmacārī
me  eso  āyasmā  mahāmogallānoti  .  lābhā  [1]-  te mārisa
suladdhaṃ   te   mārisa   yassa  te  sabrahmacārī  evaṃ  mahiddhiko  evaṃ
mahānubhāvo aho nūna te so bhagavā satthāti.
     [439]   Atha   kho   āyasmā   mahāmoggallāno  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinno    kho    āyasmā    mahāmoggallāno   bhagavantaṃ
etadavoca   abhijānāti   no   bhante   bhagavā  āhunaññeva  aññatarassa
mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.1}   Abhijānāmahaṃ   moggallāna  idha  sakko  devānamindo
yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhito  kho  moggallāna  sakko  devānamindo  maṃ  etadavoca
kittāvatā   nu   kho   bhante   bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti
     {439.2}   evaṃ   vutte   ahaṃ  moggallāna  sakkaṃ  devānamindaṃ
etadavocaṃ    idha    devānaminda    bhikkhuno    sutaṃ    hoti    sabbe
dhammā     nālaṃ     abhinivesāyāti     evañce    taṃ    devānaminda
bhikkhuno    sutaṃ   hoti   sabbe   dhammā   nālaṃ   abhinivesāyāti   so
sabbaṃ    dhammaṃ    abhijānāti    sabbaṃ   dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ
@Footnote: 1 Po. vata.
Parijānāti   sabbaṃ   dhammaṃ   pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  so  tāsu  vedanāsu  aniccānupassī
viharati   virāgānupassī   viharati   nirodhānupassī  viharati  paṭinissaggānupassī
viharati   so   tāsu   vedanāsu   aniccānupassī  viharanto  virāgānupassī
viharanto    nirodhānupassī    viharanto    paṭinissaggānupassī    viharanto
na    kiñci   loke   upādiyati   anupādiyaṃ   na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti  pajānāti  ettāvatā  kho  devānaminda
bhikkhu     saṅkhittena     taṇhāsaṅkhayavimutto     hoti     accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti   evaṃ   kho   ahaṃ   moggallāna   abhijānāmi  sakkassa
devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.3}  Idamavoca  bhagavā  attamano  āyasmā mahāmoggallāno
bhagavato bhāsitaṃ abhinandīti.
              Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.
                   -------------
                    Mahātaṇhāsaṅkhayasuttaṃ
     [440]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti   .   assosuṃ   kho
sambahulā   bhikkhū   sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {440.1}  Atha  kho  te  bhikkhū  yena  sāti  bhikkhu  kevaṭṭaputto
tenupasaṅkamiṃsu    upasaṅkamitvā   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocuṃ
saccaṃ  kira  te  āvuso  sāti  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  tadevidaṃ  viññāṇaṃ  sandhāvati
saṃsarati  anaññanti  .  evaṃ  byā  kho  ahaṃ  āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   tadevidaṃ   viññāṇaṃ   sandhāvati  saṃsarati  anaññanti .
Atha   kho   te   bhikkhū   sātiṃ   bhikkhuṃ  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjanti   samanuggāhanti   samanubhāsanti
mā   evamāvuso   sāti   avaca   mā   bhagavantaṃ   abbhācikkhi   na  hi
sādhu  bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya anekapariyāyena
Āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi   viññāṇassa   sambhavoti   .  evampi  kho  sāti  bhikkhu
kevaṭṭaputto    tehi    bhikkhūhi    samanuyuñjiyamāno    samanuggāhiyamāno
samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā   parāmassa   1-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     [441]  Yato  kho  te  bhikkhū  nāsakkhiṃsu  sātiṃ  bhikkhuṃ kevaṭṭaputtaṃ
etasmā   pāpakā   diṭṭhigatā  vivecetuṃ  atha  te  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
sātissa    nāma   bhante   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ
diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati  anaññanti  [2]-  atha  kho  mayaṃ
bhante   yena   sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkamimha  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocumha   saccaṃ   kira   te  āvuso
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   evaṃ   vutte   bhante   sāti   bhikkhu  kevaṭṭaputto  amhe
etadavoca   evaṃ   byā   kho   ahaṃ   āvuso  bhagavatā  dhammaṃ  desitaṃ
@Footnote: 1 Po. Ma. sabbattha parāmasā. 2 Ma. assumha kho mayaṃ bhante sātissa kira nāma
@bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ ... saṃsarati anaññanti.
Ājānāmi    yathā   tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti
atha   kho   mayaṃ   bhante   sātiṃ  bhikkhu  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjimha   samanuggāhimha   samanubhāsimha
mā  evaṃ  āvuso  sāti  avaca  mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  anekapariyāyena
āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi  viññāṇassa  sambhavoti  evampi  kho  bhante  sāti  bhikkhu
kevaṭṭaputto      amhehi      samanuyuñjiyamāno      samanuggāhiyamāno
samanubhāsiyamāno    tadeva    pāpakaṃ    diṭṭhigataṃ    thāmasā    parāmassa
abhinivissa   voharati   evaṃ   byā   kho   ahaṃ  āvuso  bhagavatā  dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti    yato    kho    mayaṃ   bhante   nāsakkhimhā   sātiṃ   bhikkhuṃ
kevaṭṭaputtaṃ    etasmā    pāpakā   diṭṭhigatā   vivecetuṃ   atha   mayaṃ
etamatthaṃ bhagavato ārocemāti.
     [442]   Atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  āmantehi  satthā  taṃ
āvuso  sāti  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā   yena  sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkami  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ    etadavoca   satthā   taṃ   āvuso  sāti
āmantetīti    .    evamāvusoti   kho   sāti   bhikkhu   kevaṭṭaputto
Tassa   bhikkhuno   paṭissutvā   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   bhagavā   etadavoca  saccaṃ  kira  te
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   .   evaṃ   byā   kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {442.1}   Katamantaṃ   sāti  viññāṇanti  .  yvāyaṃ  bhante  vado
vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ  kammānaṃ  vipākaṃ paṭisaṃvedetīti.
Kassa  nu  kho  nāma  tvaṃ  moghapurisa  mayā  evaṃ  dhammaṃ desitaṃ ājānāsi
nanu    mayā    moghapurisa    anekapariyāyena   paṭiccasamuppannaṃ   viññāṇaṃ
vuttaṃ    aññatra    paccayā   natthi   viññāṇassa   sambhavoti   atha   ca
pana   tvaṃ   moghapurisa   attanā   duggahitena  amhe  ceva  abbhācikkhasi
attānañca    khanasi   bahuñca   apuññaṃ   pasavasi   tañhi   te   moghapurisa
bhavissati dīgharataṃ ahitāya dukkhāyāti.
     [443]   Atha   kho   bhagavā   bhikkhū   āmantesi  taṃ  kiṃ  maññatha
bhikkhave    apināyaṃ   sāti   bhikkhu   kevaṭṭaputto   usmīkatopi   imasmiṃ
dhammavinayeti  .  kiñhi  siyā  bhante  no  hetaṃ  bhanteti . Evaṃ vutte
sāti    bhikkhu    kevaṭṭaputto    tuṇhībhūto    maṅkubhūto    pattakkhandho
adhomukho   pajjhāyanto   appaṭibhāṇo   nisīdi   .   atha   kho   bhagavā
Sātiṃ    bhikkhuṃ   kevaṭṭaputtaṃ   tuṇhībhūtaṃ   maṅkubhūtaṃ   pattakkhandhaṃ   adhomukhaṃ
pajjhāyantaṃ   appaṭibhāṇaṃ   viditvā   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  etadavoca
paññāyissasi   kho  tvaṃ  moghapurisa  etena  sakena  pāpakena  diṭṭhigatena
idhāhaṃ   bhikkhū   paṭipucchissāmīti   .  atha  kho  bhagavā  bhikkhū  āmantesi
tumhepi  me  bhikkhave  evaṃ  dhammaṃ  desitaṃ  ājānātha  yathāyaṃ sāti bhikkhu
kevaṭṭaputto    attanā    duggahitena    amhe    ceva   abbhācikkhati
attānañca khanati bahuñca apuññaṃ pasavatīti.
     {443.1}   No   hetaṃ  bhante  anekapariyāyena  hi  no  bhante
paṭiccasamuppannaṃ     viññāṇaṃ     vuttaṃ    bhagavatā    aññatra    paccayā
natthi   viññāṇassa  sambhavoti  .  sādhu  bhikkhave  sādhu  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ  desitaṃ  ājānātha  anekapariyāyena  hi  bhikkhave
paṭiccasamuppannaṃ   [1]-  vuttaṃ  mayā  aññatra  paccayā  natthi  viññāṇassa
sambhavoti  atha  ca  panāyaṃ  sāti  bhikkhu  kevaṭṭaputto  attanā duggahitena
amhe   ceva   abbhācikkhati   attānañca   khanati  bahuñca  apuññaṃ  pasavati
tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.
     [444]   Yaññadeva   bhikkhave   paccayaṃ  paṭicca  uppajjati  viññāṇaṃ
tena  teneva  [2]-  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca  rūpe ca uppajjati
viññāṇaṃ    cakkhuviññāṇantveva    saṅkhyaṃ    gacchati    sotañca    paṭicca
sadde   ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati
ghānañca   paṭicca   gandhe   ca   uppajjati   viññāṇaṃ  ghānaviññāṇantveva
@Footnote: 1 Ma. viññāṇaṃ. 2 Ma. viññāṇaṃ tveva.
Saṅkhyaṃ    gacchati    jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ
jivhāviññāṇantveva   saṅkhyaṃ   gacchati   kāyañca   paṭicca  phoṭṭhabbe  ca
uppajjati    viññāṇaṃ    kāyaviññāṇantveva    saṅkhyaṃ    gacchati   manañca
paṭicca   dhamme   ca   uppajjati   viññāṇaṃ   manoviññāṇantveva   saṅkhyaṃ
gacchati  .  seyyathāpi  bhikkhave  yaññadeva  [1]-  paṭicca aggi jalati tena
teneva   saṅkhyaṃ   gacchati   kaṭṭhañca   paṭicca  aggi  jalati  kaṭṭhaggitveva
saṅkhyaṃ   gacchati   sakalikañca   paṭicca  aggi  jalati  sakalikaggitveva  saṅkhyaṃ
gacchati   tiṇañca   paṭicca   aggi   jalati   tiṇaggitveva   saṅkhyaṃ   gacchati
gomayañca   paṭicca   aggi   jalati  gomayaggitveva  saṅkhyaṃ  gacchati  thusañca
paṭicca   aggi   jalati   thusaggitveva   saṅkhyaṃ  gacchati  saṅkārañca  paṭicca
aggi jalati saṅkāraggitveva saṅkhyaṃ gacchati
     {444.1}  evameva  kho  bhikkhave yaññadeva paccayaṃ paṭicca uppajjati
viññāṇaṃ  tena  teneva  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca rūpe ca uppajjati
viññāṇaṃ   cakkhuviññāṇantveva   saṅkhyaṃ   gacchati   sotañca  paṭicca  sadde
ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati  ghānañca
paṭicca  gandhe  ca  uppajjati  viññāṇaṃ  ghānaviññāṇantveva  saṅkhyaṃ  gacchati
jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ  jivhāviññāṇantveva
saṅkhyaṃ   gacchati   kāyañca   paṭicca   phoṭṭhabbe   ca  uppajjati  viññāṇaṃ
kāyaviññāṇantveva    saṅkhyaṃ    gacchati    manañca   paṭicca   dhamme   ca
uppajjati viññāṇaṃ manoviññāṇantveva saṅkhyaṃ gacchati.
@Footnote: 1 Ma. paccayaṃ.
     [445]   Bhūtamidaṃ   bhikkhave   passathāti    .   evaṃ   bhante .
Tadāhārasambhavanti  bhikkhave  passathāti  .  evaṃ  bhante. Tadāhāranirodhā
yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   bhikkhave  passathāti  .  evaṃ  bhante .
Bhūtamidaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati  vicikicchāti  .  evaṃ
bhante   .   tadāhārasambhavaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati
vicikicchāti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ nirodhadhammaṃ
nossūti   bhikkhave  kaṅkhāto  uppajjati  vicikicchāti  .  evaṃ  bhante .
Bhūtamidanti   bhikkhave   yathābhūtaṃ   sammappaññāya   passato   yā  vicikicchā
sā   pahīyatīti  .  evaṃ  bhante  .  tadāhārasambhavanti  bhikkhave  yathābhūtaṃ
sammappaññāya passato yā vicikicchā sā pahīyatīti.
     {445.1}  Evaṃ  bhante . Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
bhikkhave  yathābhūtaṃ  sammappaññāya  passato  yā  vicikicchā  sā  pahīyatīti.
Evaṃ  bhante  .  bhūtamidanti  bhikkhave  itipi  vo  ettha  nibbicikicchāti.
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave   itipi   vo   ettha
nibbicikicchāti   .   evaṃ   bhante   .   tadāhāranirodhā   yaṃ  bhūtaṃ  taṃ
nirodhadhammanti   bhikkhave   itipi   vo   ettha   nibbicikicchāti  .  evaṃ
bhante   .   bhūtamidanti   bhikkhave   yathābhūtaṃ  sammappaññāya  sudiṭṭhanti .
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave  yathābhūtaṃ  sammappaññāya
sudiṭṭhanti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ taṃ nirodhadhammanti
bhikkhave   yathābhūtaṃ   sammappaññāya   sudiṭṭhanti   .   evaṃ   bhante  .
Imañce   tumhe   bhikkhave   diṭṭhiṃ   evaṃ   parisuddhaṃ   evaṃ  pariyodātaṃ
allīyetha  keḷāyetha  dhaneyyātha  1-  mamāyetha  api  nu  tumhe bhikkhave
kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha  nittharaṇatthāya  no gahaṇatthāyāti.
No  hetaṃ  bhante  .  imañce  tumhe  bhikkhave  diṭṭhiṃ evaṃ parisuddhaṃ evaṃ
pariyodātaṃ  na  allīyetha  na  keḷāyetha  na dhaneyyātha na mamāyetha api nu
me  tumhe  bhikkhave  kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha nittharaṇatthāya
no gahaṇatthāyāti. Evaṃ bhante.
     [446]   Cattārome   bhikkhave   āhārā  bhūtānaṃ  vā  sattānaṃ
ṭhitiyā   sambhavesīnaṃ   vā  sattānaṃ  anuggahāya  .  katame  cattāro .
Kavaḷiṅkāro   āhāro   oḷāriko   vā   sukhumo  vā  phasso  dutiyo
manosañcetanā  tatiyā  viññāṇaṃ  catutthaṃ  .  ime  ca  bhikkhave  cattāro
āhārā   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   ime  cattāro
āhārā        taṇhānidānā       taṇhāsamudayā       taṇhājātikā
taṇhāpabhavā    .    taṇhā    cāyaṃ    bhikkhave   kiṃnidānā   kiṃsamudayā
kiṃjātikā    kiṃpabhavā    .    taṇhā    vedanānidānā   vedanāsamudayā
vedanājātikā   vedanāpabhavā   .   vedanā   cāyaṃ  bhikkhave  kiṃnidānā
kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā  phassanidānā  phassasamudayā
phassajātikā   phassapabhavā  .  phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo
kiṃjātiko    kiṃpabhavo    .   phasso   saḷāyatananidāno   saḷāyatanasamudayo
saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ   bhikkhave  kiṃnidānaṃ
@Footnote: 1 Ma. dhanāyetha. sabbattha īdisameva.
Kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   saḷāyatanaṃ  nāmarūpanidānaṃ  nāmarūpasamudayaṃ
nāmarūpajātikaṃ    nāmarūpapabhavaṃ    .    nāmarūpañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ  viññāṇasamudayaṃ
viññāṇajātikaṃ    viññāṇapabhavaṃ    .    viññāṇañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   viññāṇaṃ   saṅkhāranidānaṃ  saṅkhārasamudayaṃ
saṅkhārajātikaṃ   saṅkhārapabhavaṃ   .   saṅkhārā   cime   bhikkhave  kiṃnidānā
kiṃsamudayā     kiṃjātikā    kiṃpabhavā    .    saṅkhārā    avijjānidānā
avijjāsamudayā   avijjājātikā   avijjāpabhavā   .   iti  kho  bhikkhave
avijjāpaccayā    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [447]   Jātipaccayā   jarāmaraṇanti   iti   kho   panetaṃ   vuttaṃ
jātipaccayā   nu   kho   bhikkhave  jarāmaraṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   jātipaccayā   bhante   jarāmaraṇaṃ  evaṃ  no  ettha  hoti
jātipaccayā   jarāmaraṇanti   .   bhavapaccayā   jātīti   iti  kho  panetaṃ
vuttaṃ   bhavapaccayā   nu  kho  bhikkhave  jāti  no  vā  kathaṃ  vā  ettha
hotīti  .  bhavapaccayā  bhante  jāti  evaṃ  no  ettha  hoti bhavapaccayā
Jātīti.
     {447.1}   Upādānapaccayā   bhavoti   iti   kho   panetaṃ  vuttaṃ
upādānapaccayā  nu  kho  bhikkhave  bhavo  no vā kathaṃ vā ettha hotīti.
Upādānapaccayā  bhante  bhavo  evaṃ  no  ettha  hoti  upādānapacacyā
bhavoti    .   taṇhāpaccayā   upādānanti   iti   kho   panetaṃ   vuttaṃ
taṇhāpaccayā   nu   kho  bhikkhave  upādānaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   taṇhāpaccayā   bhante  upādānaṃ  evaṃ  no  ettha  hoti
taṇhāpaccayā   upādānanti   .   vedanāpaccayā   taṇhāti   iti   kho
panetaṃ  vuttaṃ  vedanāpaccayā  nu  kho  bhikkhave  taṇhā  no  vā kathaṃ vā
ettha hotīti.
     {447.2}    Vedanāpaccayā    bhante    taṇhā    evaṃ    no
ettha     hoti     vedanāpaccayā     taṇhāti    .    phassapaccayā
vedanāti   iti   kho   panetaṃ   vuttaṃ   phassapaccayā   nu  kho  bhikkhave
vedanā   no   vā   kathaṃ  vā  ettha  hotīti  .  phassapaccayā  bhante
vedanā    evaṃ    no   ettha   hoti   phassapaccayā   vedanāti  .
Saḷāyatanapaccayā   phassoti   iti   kho   panetaṃ   vuttaṃ  saḷāyatanapaccayā
nu  kho  bhikkhave  phasso  no vā kathaṃ vā ettha hotīti. Saḷāyatanapaccayā
bhante   phasso   evaṃ  no  ettha  hoti  saḷāyatanapaccayā  phassoti .
Nāmarūpapaccayā   saḷāyatananti   iti   kho   panetaṃ  vuttaṃ  nāmarūpapaccayā
nu   kho   bhikkhave   saḷāyatanaṃ   no  vā  kathaṃ  vā  ettha  hotīti .
Nāmarūpapaccayā    bhante    saḷāyatanaṃ    evaṃ    no    ettha   hoti
nāmarūpapaccayā         saḷāyatananti         .        viññāṇapaccayā
Nāmarūpanti   iti   kho   panetaṃ  vuttaṃ  viññāṇapaccayā  nu  kho  bhikkhave
nāmarūpaṃ   no  vā  kathaṃ  vā  ettha  hotīti  .  viññāṇapaccayā  bhante
nāmarūpaṃ evaṃ no ettha hoti viññāṇapaccayā nāmarūpanti.
     {447.3}   Saṅkhārapaccayā   viññāṇanti   iti  kho  panetaṃ  vuttaṃ
saṅkhārapaccayā   nu   kho  bhikkhave  viññāṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   saṅkhārapaccayā   bhante  viññāṇaṃ  evaṃ  no  ettha  hoti
saṅkhārapaccayā   viññāṇanti   .   avijjāpaccayā   saṅkhārāti  iti  kho
panetaṃ  vuttaṃ  avijjāpaccayā  nu  kho  bhikkhave  saṅkhārā  no  vā  kathaṃ
vā   ettha   hotīti   .  avijjāpaccayā  bhante  saṅkhārā  evaṃ  no
ettha hoti avijjāpaccayā saṅkhārāti.
     [448]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   sati   idaṃ   hoti   imassuppādā
idaṃ    uppajjati    yadidaṃ    avijjāpaccayā   saṅkhārā   saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ     nāmarūpapaccayā    saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti .
Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
Saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
     [449]   Jātinirodhā   jarāmaraṇanirodhoti  iti  kho  panetaṃ  vuttaṃ
jātinirodhā   nu   kho   bhikkhave   jarāmaraṇanirodho  no  vā  kathaṃ  vā
ettha   hotīti   .   jātinirodhā   bhante  jarāmaraṇanirodho  evaṃ  no
ettha    hoti    jātinirodhā    jarāmaraṇanirodhoti    .    bhavanirodhā
jātinirodhoti   iti   kho   panetaṃ   vuttaṃ  bhavanirodhā  nu  kho  bhikkhave
jātinirodho   no  vā  kathaṃ  vā  ettha  hotīti  .  bhavanirodhā  bhante
jātinirodho   evaṃ   no   ettha   hoti  bhavanirodhā  jātinirodhoti .
Upādānanirodhā   bhavanirodhoti   iti  kho  panetaṃ  vuttaṃ  upādānanirodhā
nu   kho   bhikkhave   bhavanirodho  no  vā  kathaṃ  vā  ettha  hotīti .
Upādānanirodhā   bhavanirodho   evaṃ  no  ettha  hoti  upādānanirodhā
bhavanirodhoti   .   taṇhānirodhā   upādānanirodhoti   iti   kho  panetaṃ
vuttaṃ   taṇhānirodhā   nu   kho   bhikkhave   upādānanirodho   no  vā
kathaṃ vā ettha hotīti.
     {449.1}  Taṇhānirodhā  bhante  upādānanirodho  evaṃ no ettha
hoti     taṇhānirodhā     upādānanirodhoti     .     vedanānirodhā
Taṇhānirodhoti  iti  kho  panetaṃ  vuttaṃ  vedanānirodhā  nu  kho  bhikkhave
taṇhānirodho  no  vā  kathaṃ  vā  ettha  hotīti. Vedanānirodhā bhante
taṇhānirodho  evaṃ  no  ettha  hoti  vedanānirodhā  taṇhānirodhoti.
Phassanirodhā  vedanānirodhoti  iti  kho  panetaṃ  vuttaṃ  phassanirodhā nu kho
bhikkhave  vedanānirodho  no  vā  kathaṃ  vā  ettha hotīti. Phassanirodhā
bhante  vedanānirodho evaṃ no ettha hoti phassanirodhā vedanānirodhoti.
Saḷāyatananirodhā   phassanirodhoti  iti  kho  panetaṃ  vuttaṃ  saḷāyatananirodhā
nu kho bhikkhave phassanirodho no vā kathaṃ vā ettha hotīti. Saḷāyatananirodhā
bhante phassanirodho evaṃ no ettha hoti saḷāyatananirodhā phassanirodhoti.
     {449.2}  Nāmarūpanirodhā  saḷāyatananirodhoti  iti  kho panetaṃ vuttaṃ
nāmarūpanirodhā  nu  kho  bhikkhave  saḷāyatananirodho  no vā kathaṃ vā ettha
hotīti  .  nāmarūpanirodhā  bhante  saḷāyatananirodho  evaṃ no ettha hoti
nāmarūpanirodhā   saḷāyatananirodhoti   .   viññāṇanirodhā  nāmarūpanirodhoti
iti  kho  panetaṃ  vuttaṃ  viññāṇanirodhā  nu kho bhikkhave nāmarūpanirodho no
vā  kathaṃ  vā  ettha  hotīti. Viññāṇanirodhā bhante nāmarūpanirodho evaṃ
no   ettha   hoti  viññāṇanirodhā  nāmarūpanirodhoti  .  saṅkhāranirodhā
viññāṇanirodhoti
     {449.3}  iti  kho  panetaṃ  vuttaṃ  saṅkhāranirodhā  nu kho bhikkhave
viññāṇanirodho   no   vā  kathaṃ  vā  ettha  hotīti  .  saṅkhāranirodhā
Bhante    viññāṇanirodho   evaṃ   no   ettha   hoti   viññāṇanirodhā
nāmarūpanirodhoti   .   saṅkhāranirodhā  nāmarūpanirodhoti  iti  kho  panetaṃ
vuttaṃ   saṅkhāranirodhā   nu   kho   bhikkhave   viññāṇanirodho   no  vā
kathaṃ   vā   ettha   hotīti   .  saṅkhāranirodhā  bhante  viññāṇanirodho
evaṃ    no    ettha    hoti   saṅkhāranirodhā   viññāṇanirodhoti  .
Avijjānirodhā   saṅkhāranirodhoti  iti  kho  panetaṃ  vuttaṃ  avijjānirodhā
nu    kho   bhikkhave   saṅkhāranirodho   no   vā   kathaṃ   vā   ettha
hotīti   .   avijjānirodhā   bhante  saṅkhāranirodho  evaṃ  no  ettha
hoti avijjānirodhā saṅkhāranirodhoti.
     [450]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   asati   idaṃ   na   hoti   imassa
nirodhā  idaṃ  nirujjhati  yadidaṃ  avijjānirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti      evametassa     kevalassa     dukkhakkhandhassa     nirodho
hoti.
     [451]  Api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ passantā
Pubbantaṃ   vā   paṭidhāveyyātha   ahesumhā   nu  kho  mayaṃ  atītamaddhānaṃ
na  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  nu  kho  ahesumhā atītamaddhānaṃ
kathaṃ  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahesumhā  nu kho
mayaṃ  atītamaddhānanti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave evaṃ
jānantā   evaṃ   passantā   aparantaṃ   vā   paṭidhāveyyātha  bhavissāma
nu   kho  mayaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāma  anāgatamaddhānaṃ  kiṃ
nu  kho  bhavissāma  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāma anāgatamaddhānaṃ
kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti.
     {451.1}  No  hetaṃ bhante. Api nu tumhe bhikkhave evaṃ jānantā
evaṃ   passantā   etarahi   vā   paccuppannaddhānaṃ   ārabbha   ajjhattaṃ
kathaṃkathī  assatha  ahaṃ  nu  khosmi  no  nu  khosmi kinnu khosmi kathaṃ nu khosmi
ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṅgāmī bhavissatīti. No hetaṃ
bhante   .   api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ  passantā
evaṃ   vadeyyātha  satthā  no  garu  satthu  gāraveneva  1-  mayaṃ  evaṃ
vadeyyāmāti   2-  .  no  hetaṃ  bhante  .  api  nu  tumhe  bhikkhave
evaṃ   jānantā   evaṃ   passantā  evaṃ  vadeyyātha  samaṇo  evamāha
samaṇā   ca   na   ca   mayaṃ  evaṃ  vademāti  .  no  hetaṃ  bhante .
Api   nu   tumhe   bhikkhave   evaṃ   jānantā   evaṃ  passantā  aññaṃ
@Footnote: 1 Ma. gāravena ca. 2 Ma. vademāti.
Satthāraṃ  uddiseyyāthāti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave
evaṃ   jānantā   evaṃ   passantā   yāni   tāni   puthusamaṇabrāhmaṇānaṃ
vattakotūhalamaṅgalāni     tāni     sārato    paccāgaccheyyāthāti   .
No  hetaṃ  bhante  .  nanu  bhikkhave  yadeva  tumhākaṃ  sāmaṃ  ñātaṃ  sāmaṃ
diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva  tumhe  vadeyyāthāti  1-  .  evaṃ bhante.
Sādhu   bhikkhave  upanītā  kho  me  tumhe  bhikkhave  iminā  sandiṭṭhikena
dhammena   akālikena   ehipassikena   opanayikena  paccattaṃ  veditabbena
viññūhi    sandiṭṭhiko   ayaṃ   bhikkhave   dhammo   akāliko   ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     [452]   Tiṇṇaṃ   kho   pana  bhikkhave  sannipātā  gabbhassāvakkanti
hoti  .  idha  mātāpitaro  ca  sannipatitā  honti mātā ca na utunī hoti
gandhabbo  ca  na  paccupaṭṭhito  hoti  neva  tāva gabbhassāvakkanti hoti.
Idha  mātāpitaro  ca  sannipatitā  honti  mātā ca utunī hoti gandhabbo ca
na  paccupaṭṭhito  hoti  neva  tāva  gabbhassāvakkanti  hoti. Yato ca kho
bhikkhave  mātāpitaro  ca  sannipatitā  honti mātā ca utunī hoti gandhabbo
ca    paccupaṭṭhito   hoti   evaṃ   tiṇṇaṃ   sannipātā   gabbhassāvakkanti
hoti  .  tamenaṃ  bhikkhave  mātā  nava  vā  dasa vā māse gabbhaṃ kucchinā
pariharati   mahatā   saṃsayena   garubhāraṃ   tamenaṃ   bhikkhave  mātā  navannaṃ
@Footnote: 1 Ma. vadethāti.
Vā   dasannaṃ  vā  māsānaṃ  accayena  vijāyati  mahatā  saṃsayena  garubhāraṃ
tamenaṃ jātaṃ samānaṃ sakena lohitena posesi.
     [453]   Lohitañhetaṃ   bhikkhave   ariyassa   vinaye   yadidaṃ  mātu
thaññaṃ   .   sa   kho   so   bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ
paripākamanvāya   yāni   tāni   kumārakānaṃ   kīḷāpanakāni   tehi   kīḷati
seyyathīdaṃ  vaṅkaṃ  ghaṭikaṃ  mokkhacikaṃ  ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ dhanukaṃ.
Sa   kho  so  bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ  paripākamanvāya
pañcahi      kāmaguṇehi      samappito      samaṅgībhūto      paricāreti
cakkhuviññeyyehi    rūpehi    iṭṭhehi    kantehi   manāpehi   piyarūpehi
kāmūpasañhitehi   rajanīyehi   pemanīyehi   sotaviññeyyehi  saddehi  ...
Ghānaviññeyyehi    gandhehi    ...   jivhāviññeyyehi   rasehi   ...
Kāyaviññeyyehi   phoṭṭhabbehi   iṭṭhehi   kantehi   manāpehi  piyarūpehi
kāmūpasañhitehi rajanīyehi pemanīyehi.
     {453.1}   So   cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  sārajjati
appiyarūpe     rūpe     byāpajjati    anupaṭṭhitakāyasati    ca    viharati
parittacetaso      tañca      cetovimuttiṃ     paññāvimuttiṃ     yathābhūtaṃ
nappajānāti    yatthassa   te   pāpakā   akusalā   dhammā   aparisesā
nirujjhanti   .   so   evaṃ   anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  .  so  taṃ  vedanaṃ
abhinandati    abhivadati    ajjhosāya    tiṭṭhati   .   tassa   taṃ   vedanaṃ
abhinandato      abhivadato      ajjhosāya      tiṭṭhato      uppajjati
@Footnote: 1 Po. piṅgulikaṃ. Ma. ciṅgulakaṃ.
Nandi    yā    vedanāsu   nandi   tadupādānaṃ   tassa   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti  .  sotena  saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ    viññāya    piyarūpe    dhamme   sārajjati   appiyarūpe   dhamme
byāpajjati    anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
pāpakā akusalā dhammā aparisesā nirujjhanti.
     {453.2}   So  evaṃ  anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā . So taṃ vedanaṃ abhinandati
abhivadati   ajjhosāya  tiṭṭhati  .  tassa  taṃ  vedanaṃ  abhinandato  abhivadato
ajjhosāya   tiṭṭhato   uppajjati  nandi  yā  vedanāsu  nandi  tadupādānaṃ
tassa   upādānapaccayā   bhavo  bhavapaccayā  jāti  jātipaccayā  jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     [454]  Idha  bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ   buddho   bhagavā   so   imaṃ   lokaṃ   sadevakaṃ
samārakaṃ     sabrahmakaṃ    sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ
Abhiññā    sacchikatvā   pavedeti   so   dhammaṃ   deseti   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ   dhammaṃ   suṇāti  gahapati  vā
gahapatiputto   vā   aññatarasmiṃ   vā  kule  pacchā  jāto  .  so  taṃ
dhammaṃ   sutvā  tathāgate  saddhaṃ  paṭilabhati  .  so  tena  saddhāpaṭilābhena
samannāgato    iti    paṭisañcikkhati    sambādho   gharāvāso   rajāpatho
abbhokāso   pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā     kāsāyāni     vatthāni    acchādetvā    agārasmā
anagāriyaṃ  pabbajeyyanti  .  so  aparena  samayena  appaṃ  vā bhogakkhandhaṃ
pahāya   mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ  vā  ñātiparivaṭṭaṃ  pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [455]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
     {455.1}   Adinnādānaṃ   pahāya   adinnādānā  paṭivirato  hoti
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
     {455.2}  Abrahmacariyaṃ  pahāya  brahmacārī  hoti ārācārī virato
methunā  gāmadhammā . Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī
Saccasandho ṭheto paccayiko avisaṃvādako lokassa.
     {455.3}  Pisuṇaṃ  vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra vā sutvā na
imesaṃ  akkhātā  amūsaṃ  bhedāya  iti  bhinnānaṃ  vā sandhātā sahitānaṃ vā
anuppadātā   samaggārāmo   samaggarato   samagganandī   samaggakaraṇiṃ  vācaṃ
bhāsitā hoti.
     {455.4}  Pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti
yā  sā  vācā  nelā  kaṇṇasukhā  pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
     {455.5}   Samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato  hoti
kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ vācaṃ bhāsitā
hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ.
     {455.6} [1]- Vījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko
hoti   rattūparato   virato   vikālabhojanā   .  naccagītavāditavisūkadassanā
paṭivirato      hoti     .     mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato    hoti    .    uccāsayanamahāsayanā   paṭivirato   hoti  .
Jātarūparajatapaṭiggahaṇā    paṭivirato    hoti    .    āmakadhaññapaṭiggahaṇā
paṭivirato    hoti    .    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti  .
Itthīkumārikapaṭiggahaṇā     paṭivirato    hoti    .    dāsīdāsapaṭiggahaṇā
paṭivirato    hoti    .    khettavatthupaṭiggahaṇā   paṭivirato   hoti  .
Ajeḷakapaṭiggahaṇā     paṭivirato     hoti     .    kukkuṭasūkarapaṭiggahaṇā
paṭivirato         hoti         .         hatthigavāssavaḷavapaṭiggahaṇā
@Footnote: 1 Po. Ma. so.
Paṭivirato   hoti   .   dūteyyapahīṇagamanānuyogā   paṭivirato   hoti  .
Kayavikkayā    paṭivirato    hoti   .   tulākūṭakaṃsakūṭamānakūṭā   paṭivirato
hoti     .    ukkoṭanavañcananikatisāviyogā    paṭivirato    hoti   .
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
     {455.7}    So   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena  piṇḍapātena  [1]-  yena  yeneva  pakkamati samādāyeva
pakkamati   .   seyyathāpi   nāma   pakkhī   sakuṇo  yena  yeneva  ḍeti
sapattabhārova   ḍeti   evameva  bhikkhu  santuṭṭho  hoti  kāyaparihārikena
cīvarena   kucchiparihārikena   piṇḍapātena  [2]-  yena  yeneva  pakkamati
samādāyeva  pakkamati  .  so  iminā  ariyena  sīlakkhandhena  samannāgato
ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     {455.8}   So   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  .  so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
@Footnote: 1-2 Ma. so.
Abyāsekasukhaṃ  paṭisaṃvedeti  .  so  abhikkante  paṭikkante  sampajānakārī
hoti   ālokite   vilokite  sampajānakārī  hoti  sammiñjite  pasārite
sampajānakārī   hoti   saṅghāṭipatta   cīvaradhāraṇe   sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī    hoti    gate    ṭhite    nisinne   sutte   jāgarite
bhāsite tuṇhībhāve sampajānakārī hoti.
     [456]  So  iminā  ca  ariyena sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
samannāgato   vivittaṃ   senāsanaṃ   bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ
giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ  .  so  pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati  abhijjhāya  cittaṃ  parisodheti  .  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato  sampajāno  thīnamiddhā  cittaṃ  parisodheti  .  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti    .    vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [457]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Puna    caparaṃ    bhikkhave    bhikkhu    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ   upasampajja   viharati   .pe.   tatiyaṃ  jhānaṃ  ...  catutthaṃ
jhānaṃ upasampajja viharati.
     [458]   So  cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  na  sārajjati
appiyarūpe    rūpe    na    byāpajjati    upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ  pajānāti
yatthassa   te   pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  so
evaṃ   anurodhavirodhavippahīno   yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so  taṃ  vedanaṃ  nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   .   tassa  taṃ  vedanaṃ  anabhinandato  anabhivadato  na
ajjhosāya  tiṭṭhato  yā  vedanāsu  nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa   nirodho   hoti .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
@Footnote: 1 Ma. sabbattha nanadī.
Piyarūpe   dhamme   na   sārajjati   appiyarūpe   dhamme   na  byāpajjati
upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca   cetovimuttiṃ
paññāvimuttiṃ    yathābhūtaṃ   pajānāti   yatthassa   te   pāpakā   akusalā
dhammā   aparisesā   nirujjhanti   .   so   evaṃ  anurodhavirodhavippahīno
yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so
taṃ   vedanaṃ   nābhinandati   nābhivadati   na   ajjhosāya  tiṭṭhati  .  tassa
taṃ   vedanaṃ   anabhinandato   anabhivadato   na   ajjhosāya   tiṭṭhato  yā
vedanāsu   nandi   sā  nirujjhati  .  tassa  nandinirodhā  upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti    evametassa
kevalassa  dukkhakkhandhassa  nirodho  hoti  .  imaṃ  kho  me tumhe bhikkhave
saṅkhittena   taṇhāsaṅkhayavimuttiṃ   dhāretha   sātiṃ  pana  bhikkhuṃ  kevaṭṭaputtaṃ
mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     -------------
                      Mahāassapurasuttaṃ
     [459]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca    pana   ke   tumheti   puṭṭhā   samānā   samaṇamhāti   paṭijānātha
tesaṃ   vo   bhikkhave   evaṃsamaññānaṃ   sataṃ   evaṃpaṭiññānaṃ   sataṃ   ye
dhammā   samaṇakaraṇā   ca   brāhmaṇakaraṇā   ca   te   dhamme  samādāya
vattissāma   evanno   ayaṃ   amhākaṃ   samaññā   ca   saccā  bhavissati
paṭiññā   ca   bhūtā   yesañca   mayaṃ   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhāre  1-  paribhuñjāma  tesante  kārā  amhesu  mahapphalā
bhavissanti     mahānisaṃsā     amhākañcevāyaṃ     pabbajjā     avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbanti.
     [460]  Katame  ca  bhikkhave  dhammā  samaṇakaraṇā  ca brāhmaṇakaraṇā
ca    .    hirottappena    samannāgatā   bhavissāmāti   evañhi   vo
bhikkhave   sikkhitabbanti   .  siyā  kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha      samannāgatā     alamettāvatā     katamettāvatā
anuppatto   no   sāmaññattho   natthi   [2]-  kañci  uttariṃ  karaṇīyanti
tāvatakeneva    ca    3-   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo
@Footnote: 1 Ma. cīvara ... parikkhāraṃ. 2 Po. Ma. no. 3 Ma. sabbattha casaddo natthi.
Bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati 1- uttariṃ karaṇīye.
     [461]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
kāyasamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhakāyasamācāratāya  nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho     no    kāyasamācāro    alamettāvatā    katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [462]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
vacīsamācāro   bhavissati   uttāno   vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhavacīsamācāratāya   nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho   no   kāyasamācāro  parisuddho  vacīsamācāro  alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
@Footnote: 1 Po. sabbattha ayaṃ pāṭho natthi.
Vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [463]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
manosamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana       parisuddhamanosamācāratāya  nevattānukkaṃsissāma  na
paraṃ   vambhissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ  .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro    alametatāvatā    katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [464]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  parisuddho  no ājīvo
bhavissati   uttāno   vivaṭo   na   ca   chiddavā   saṃvuto  ca  tāya  ca
pana    parisuddhājīvatāya   nevattānukkaṃsissāma   na   paraṃ   vambhissāmāti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
evamassa      hirottappenamha      samannāgatā     parisuddho     no
kāyasamācāro    parisuddho    vacīsamācāro   parisuddho   manosamācāro
parisuddho   ājīvo   alamettāvatā   katamettāvatā   anuppatto   no
Sāmaññattho   natthi   no   kiñci   uttariṃ   karaṇīyanti  tāvatakeneva  ca
tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo   bhikkhave   paṭivedayāmi  vo
bhikkhave    mā    vo    sāmaññatthikānaṃ   sataṃ   sāmaññattho   parihāyi
sati uttariṃ karaṇīye.
     [465]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  indriyesu guttadvārā
bhavissāma   cakkhunā   rūpaṃ   disvā   na   nimittaggāhī  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjissāma
rakkhissāma    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ    āpajjissāma   .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjissāma   rakkhissāma   manindriyaṃ
manindriye   saṃvaraṃ  āpajjissāmāti  evañhi  vo  bhikkhave  sikkhitabbaṃ .
Siyā    kho    pana    bhikkhave   tumhākaṃ   evamassa   hirottappenamha
samannāgatā   parisuddho   no   kāyasamācāro   parisuddho  vacīsamācāro
parisuddho     manosamācāro     parisuddho     ājīvo    indriyesumha
guttadvārā     alamettāvatā     katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
Ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [466]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ  .  bhojane  mattaññū
bhavissāma   paṭisaṅkhā   yoniso   āhāraṃ   āharissāma   neva   davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ    paṭihaṅkhāma    navañca   vedanaṃ   na   uppādessāma   yātrā
ca   no   bhavissati   anavajjatā   ca   phāsuvihāro  cāti  evañhi  vo
bhikkhave   sikkhitabbaṃ   .   siyā   kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha     samannāgatā     parisuddho    no    kāyasamācāro
parisuddho   vacīsamācāro   parisuddho   manosamācāro  parisuddho  ājīvo
indriyesumha    guttadvārā    bhojane    mattaññuno    alamettāvatā
katamettāvatā     anuppatto     no     sāmaññattho    natthi    no
kiñci    uttariṃ   karaṇīyanti   tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha
ārocayāmi   vo   bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo
sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [467]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .  jāgariyamanuyuttā
bhavissāma   divasaṃ   caṅkamena   nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ
parisodhessāma   rattiyā   paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya  āvaraṇīyehi
Dhammehi    cittaṃ   parisodhessāma   rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena
passena   sīhaseyyaṃ   kappessāma  pādena  1-  pādaṃ  accādhāya  satā
sampajānā    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya    caṅkamena    nisajjāya    āvaraṇīyehi    dhammehi    cittaṃ
parisodhessāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ   .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro     parisuddho    ājīvo    indriyesumha    guttadvārā
bhojane   mattaññuno   jāgariyaṃ  anuyuttā  alamettāvatā  katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [468]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   satisampajaññena
samannāgatā     bhavissāma     abhikkante    paṭikkante    sampajānakārī
ālokite   vilokite  sampajānakārī  sammiñjite  pasārite  sampajānakārī
saṅghāṭipattacīvaradhāraṇe     sampajānakārī     asite    pīte    khāyite
sāyite    sampajānakārī    uccārapassāvakamme    sampajānakārī   gate
ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve  sampajānakārīti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
@Footnote: 1 Ma. pāde.
Evamassa   hirottappenamha   samannāgatā  parisuddho  no  kāyasamācāro
parisuddho        vacīsamācāro        parisuddho        manosamācāro
parisuddho   ājīvo   indriyesumha   guttadvārā   bhojane   mattaññuno
jāgariyaṃ    anuyuttā    satisampajaññena    samannāgatā    alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [469]   Kiñca   bhikkhave  uttariṃ  karaṇīyaṃ  .  idha  bhikkhave  bhikkhu
vivittaṃ   senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ
susānaṃ  vanapatthaṃ  abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena cetasā
viharati    abhijjhāya    cittaṃ   parisodheti   .   byāpādapadosaṃ   pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ   parisodheti   .   uddhaccakukkuccaṃ
pahāya    anuddhato   viharati   ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā
cittaṃ    parisodheti    .    vicikicchaṃ    pahāya   tiṇṇavicikiccho   viharati
akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [470]   Seyyathāpi   bhikkhave   puriso   iṇaṃ  ādāya  kammante
payojeyya   tassa   te  kammantā  sampajjeyyuṃ  1-  .  so  yāni  ca
porāṇāni   iṇamūlāni   tāni   ca   byantīkareyya   siyā  cassa  uttariṃ
avasiṭṭhaṃ   dārābharaṇāya   2-   .   tassa   evamassa  ahaṃ  kho  pubbe
iṇaṃ    ādāya    kammante   payojesiṃ   tassa   me   te   kammantā
sampajjiṃsu    sohaṃ    yāni   ca   porāṇāni   tāni   ca   byantīakāsiṃ
atthi  ca  pana  me  uttariṃ  avasiṭṭhaṃ  dārābharaṇāyāti  .  so tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.1}  Seyyathāpi  bhikkhave  puriso  ābādhiko  assa  dukkhito
bāḷhagilāno   bhattañcassa  na  chādeyya  na  cassa  kāye  balamattā .
So  aparena  samayena  tamhā  ābādhā  mucceyya  bhattañcassa  chādeyya
siyā  cassa  kāye  balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko
ahosiṃ  dukkhito  bāḷhagilāno  bhattañca  me  na  chādesi  na ca me āsi
kāye   balamattā   somhi   etarahi  tamhā  ābādhā  mutto  bhattañca
me   chādesi   atthi   ca  me  kāye  balamattāti  .  so  tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.2}  Seyyathāpi  bhikkhave  puriso  bandhanāgāre  bandho  3-
assa   .   so  aparena  samayena  tamhā  bandhanā  mucceyya  sotthinā
abhayena   na   cassa   kiñci   bhogānaṃ   vayo  .  tassa  evamassa  ahaṃ
kho      pubbe      bandhanāgāre      bandho     ahosiṃ     somhi
@Footnote: 1 Sī. Yu. samijjheyyuṃ. 2 Po. Ma. dārabharaṇāya. 3 Ma. baddho.
Etarahi    tamhā   bandhanā   mutto   sotthinā   abhayena   natthi   ca
me   kiñci   bhogānaṃ   vayoti   .   so   tatonidānaṃ  labhetha  pāmujjaṃ
adhigaccheyya somanassaṃ.
     {470.3}    Seyyathāpi    bhikkhave    puriso    dāso    assa
anattādhīno   parādhīno   na   yenakāmaṅgamo  .  so  aparena  samayena
tamhā    dāsabyā    mucceyya    attādhīno    aparādhīno    bhujisso
yenakāmaṅgamo   .   tassa   evamassa  ahaṃ  kho  pubbe  dāso  ahosiṃ
anattādhīno   parādhīno   na   yenakāmaṅgamo   somhi   etarahi  tamhā
dāsabyā   mutto   attādhīno  aparādhīno  bhujisso  yenakāmaṅgamoti .
So tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.4}    Seyyathāpi    bhikkhave    puriso   sadhano   sabhogo
kantāraddhānamaggaṃ   paṭipajjeyya   .   so   aparena   samayena   tamhā
kantārā   nitthareyya   sotthinā   abhayena   na   cassa  kiñci  bhogānaṃ
vayo  .  tassa  evamassa  ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjiṃ    somhi   etarahi   tamhā   kantārā   nitthiṇṇo   sotthinā
abhayena  natthi  ca  me  kiñci  bhogānaṃ  vayoti  .  so tatonidānaṃ labhetha
pāmujjaṃ  adhigaccheyya  somanassaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  yathā iṇaṃ
yathā   rogaṃ  yathā  bandhanāgāraṃ  yathā  dāsabyaṃ  yathā  kantāraddhānamaggaṃ
ime pañca nīvaraṇe appahīne attani samanupassati.
     {470.5}  Seyyathāpi  bhikkhave  yathā ānaṇaññaṃ yathā ārogyaṃ yathā
bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmi 1- evameva kho bhikkhu ime pañca
@Footnote: 1 Ma. khemantabhūmiṃ.
Nīvaraṇe pahīne attani samanuppassati.
     [471]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
So   imameva   kāyaṃ  vivekajena  pītisukhena  abhisanneti  1-  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  vivekajena
pītisukhena   apphutaṃ   hoti   .   seyyathāpi   bhikkhave  dakkho  nhāpako
vā    nhāpakantevāsī    vā   kaṃsathāle   nhānīyacuṇṇāni   ākīritvā
udakena    paripphosakaṃ    paripphosakaṃ    sanneyya    sāyaṃ   nhānīyapiṇḍi
sinehānuggatā  sinehaparetā  2-  santarabāhirā  phuṭṭhā  sinehena  na ca
paggharaṇī   evameva   kho   bhikkhave   bhikkhu   imameva  kāyaṃ  vivekajena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti.
     [472]   Puna   caparaṃ   bhikkhave   bhikkhu   vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharati   .   so   imameva  kāyaṃ
samādhijena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   samādhijena   pītisukhena   apphutaṃ
hoti    .   seyyathāpi   bhikkhave   udakarahado   gambhīro   ubbhidodako
@Footnote: 1 Yu. abhisandeti parisandetīti dissanti 2 Ma. snehānuggatā snehaparetā.
Tassa   nevassa   puratthimāya   disāya   udakassa   āyamukhaṃ  na  pacchimāya
disāya   udakassa   āyamukhaṃ   na   uttarāya   disāya   udakassa  āyamukhaṃ
na   dakkhiṇāya   disāya   udakassa   āyamukhaṃ  devo  pana  kālena  kālaṃ
sammādhāraṃ   anupaveccheyya   atha   kho   tamhā   ca  udakarahadā  sītā
vāridhārā  ubbhijjitvā  tameva  udakarahadaṃ  sītena vārinā abhisanneyya 1-
parisanneyya    paripūreyya    paripphareyya    nāssa   kiñci   sabbāvato
udakarahadassa   sītena   vārinā   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   samādhijena   pītisukhena   abhisanneti  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  samādhijena
pītisukhena apphutaṃ hoti.
     [473]  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja    viharati   .   so   imameva   kāyaṃ   nippītikena   sukhena
abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci  sabbāvato
kāyassa   nippītikena   sukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave
uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakānuggatāni    antonimuggapositāni   yāva   ca   aggā   yāva   ca
@Footnote: 1 Yu. abhisandeyya parisandeyyāti dissanti.
Mūlā   sītena   vārinā   abhisannāni   parisannāni  paripūrāni  paripphutāni
nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ   vā  puṇḍarīkānaṃ
vā   sītena   vārinā   apphutaṃ   assa   evameva  kho  bhikkhave  bhikkhu
imameva   kāyaṃ   nippītikena   sukhena   abhisanneti  parisanneti  paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ hoti.
     [474]  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    aṭṭhaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthaṃ    jhānaṃ   upasampajja   viharati   .   so
imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena  pharitvā  nisinno
hoti    nāssa    kiñci    sabbāvato   kāyassa   parisuddhena   cetasā
pariyodātena   apphutaṃ  hoti  .  seyyathāpi  bhikkhave  puriso  odātena
vatthena   sīsaṃ   pārupitvā   nisinno   assa   nāssa  kiñci  sabbāvato
kāyassa   odātena   vatthena   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena   pharitvā
nisinno    hoti    nāssa    kiñci   sabbāvato   kāyassa   parisuddhena
cetasā pariyodātena apphutaṃ hoti.
     [475]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
Pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti    sākāraṃ    sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati  .
Seyyathāpi   bhikkhave   puriso   sakamhā   gāmā  aññaṃ  gāmaṃ  gaccheyya
tamhāpi   gāmā   aññaṃ   gāmaṃ   gaccheyya   tamhāpi   gāmā  sakaṃyeva
gāmaṃ   paccāgaccheyya   tassa   evamassa   ahaṃ   kho   sakamhā  gāmā
amuṃ   gāmaṃ   agañchiṃ   tatra   evaṃ  aṭṭhāsiṃ  evaṃ  nisīdiṃ  evaṃ  abhāsiṃ
evaṃ   tuṇhī   ahosiṃ   tamhāpi   gāmā   amuṃ   gāmaṃ   agañchiṃ  tatrapi
evaṃ   aṭṭhāsiṃ   evaṃ   nisīdiṃ   evaṃ   abhāsiṃ   evaṃ   tuṇhī   ahosiṃ
somhi   tamhā   gāmā   sakaṃyeva   gāmaṃ   paccāgatoti  evameva  kho
bhikkhave   bhikkhu   anekavihitaṃ   pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi
jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     [476]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmeti   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte    suvaṇṇe    dubbaṇṇe    sugate    duggate    .pe.
Yathākammūpage   satte  pajānāti  .  seyyathāpi  bhikkhave  dve  agārā
sadvārā   tattha   cakkhumā   puriso   majjhe   ṭhito  passeyya  manusse
gehaṃ     pavisantepi    nikkhamantepi    anucaṅkamantepi    anusañcarantepi
Anuvicarantepi  evameva  kho  bhikkhave  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   .pe.   yathākammūpage
satte pajānāti.
     [477]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
     {477.1}  Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānāti   .   seyyathāpi   bhikkhave
pabbatasaṅkhepe      udakarahado     accho     vippasanno     anāvilo
tattha   cakkhumā   puriso   tīre   ṭhito   passeyya  sippikasambukampi  1-
sakkharakaṭhalampi     macchagumbampi     tiṭṭhantaṃpi     carantaṃpi    .    tassa
evamassa    ayaṃ    kho    udakarahado   accho   vippasanno   anāvilo
tatrīme        sippikasambukāpi        sakkharakaṭhalāpi       macchagumbāpi
@Footnote: 1 Ma. sippisambukampi.
Tiṭṭhantipi   carantipīti   evameva   kho   bhikkhave   bhikkhu   idaṃ  dukkhanti
yathābhūtaṃ pajānāti .pe. Nāparaṃ itthattāyāti pajānāti.
     [478]   Ayaṃ   vuccati   bhikkhave  bhikkhu  samaṇo  itipi  brāhmaṇo
itipi   nhātako   itipi   vedagū   itipi  sottiyo  itipi  ariyo  itipi
arahā   itipi   .   kathañca  bhikkhave  bhikkhu  samaṇo  hoti  .  samitāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
samaṇo hoti.
     {478.1}    Kathañca    bhikkhave   bhikkhu   brāhmaṇo   hoti  .
Bāhitāssa   honti  pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā
sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave
bhikkhu brāhmaṇo hoti.
     {478.2}  Kathañca  bhikkhave  bhikkhu  nhātako  hoti  .  nhātāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave  bhikkhu nhātako
hoti.
     {478.3}  Kathañca  bhikkhave  bhikkhu  vedagū  hoti. Viditāssa honti
pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā
āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu vedagū hoti.
     {478.4}  Kathañca  bhikkhave  bhikkhu  sottiyo  hoti  .  nissutāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
sottiyo hoti.
     {478.5}       Kathañca       bhikkhave       bhikkhu      ariyo
Hoti   .   ārakāssa   honti   pāpakā  akusalā  dhammā  saṅkilesikā
ponobbhavikā    sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ
kho bhikkhave bhikkhu ariyo hoti.
     {478.6}  Kathañca  bhikkhave  bhikkhu  arahā  1-  hoti. Ārakāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave bhikkhu arahā 2-
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------
@Footnote: 1-2 Ma. arahaṃ.
                      Cūḷaassapurasuttaṃ
     [479]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca   pana   ke   tumheti  puṭṭhā  samānā  samaṇamhāti  paṭijānātha  tesaṃ
vo  bhikkhave  evaṃsamaññānaṃ  sataṃ  evaṃpaṭiññānaṃ  sataṃ yā samaṇasāmīcipaṭipadā
taṃ   paṭipadaṃ   paṭipajjissāma  evanno  ayaṃ  amhākaṃ  samaññā  ca  saccā
bhavissati   paṭiññā  ca  bhūtā  yesañca  mayaṃ  patta  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāre  1-  paribhuñjāma  tesaṃ  te  kārā amhesu
mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ.
     [480]  Kathañca  bhikkhave  bhikkhu [2]- sāmīcipaṭipadaṃ paṭipanno hoti.
Yassa   kassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  appahīnā  hoti
byāpannacittassa    byāpādo    appahīno    hoti   kodhanassa   kodho
appahīno    hoti   upanāhissa   upanāho   appahīno   hoti   makkhissa
makkho    appahīno    hoti    paḷāsissa    paḷāso   appahīno   hoti
issukissa    issā    appahīnā   hoti   maccharissa   macchariyaṃ   appahīnaṃ
@Footnote: 1 Ma. cīvarapiṇḍapāta ... parikkhāraṃ. 2 Po. na. Ma. na samaṇasāmīcippaṭipadaṃ.
Hoti   saṭhassa   sāṭheyyaṃ   appahīnaṃ  hoti  māyāvissa  māyā  appahīnā
hoti   pāpicchassa   pāpikā   icchā   appahīnā   hoti   micchādiṭṭhissa
micchādiṭṭhi   appahīnā   hoti  .  imesaṃ  kho  ahaṃ  bhikkhave  samaṇamalānaṃ
samaṇadosānaṃ   samaṇakasāvānaṃ   1-  āpāyikānaṃ  ṭhānānaṃ  duggativedanīyānaṃ
appahānā  [2]-  samaṇasāmīcipaṭipadaṃ  paṭipannoti  na  vadāmi . Seyyathāpi
bhikkhave    matajannāma    āvudhajātaṃ    ubhatodhāraṃ    pītanissitaṃ   tadassa
saṅghāṭiyā    sampārutaṃ    sampalivedhitaṃ    tathūpamāhaṃ    bhikkhave   imassa
bhikkhuno pabbajjaṃ vadāmi.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.
Abhijjhālussa     puggalassa     abhijjhā     pahīyetha     byāpannacittassa
byāpādo     pahīyetha    kodhanassa    kodho    pahīyetha    upanāhissa
upanāho    pahīyetha   makkhissa   makkho   pahīyetha   paḷāsissa   paḷāso
pahīyetha    issukissa   issā   pahīyetha   maccharissa   macchariyaṃ   pahīyetha
saṭhassa   sāṭheyyaṃ   pahīyetha   māyāvissa   māyā   pahīyetha  pāpicchassa
pāpikā    icchā    pahīyetha    micchādiṭṭhissa    micchādiṭṭhi    pahīyetha
tamenaṃ   mittāmaccā   ñātisālohitā   jātameva  naṃ  saṅghāṭikaṃ  kareyyuṃ
saṅghāṭikattameva   samādapeyyuṃ   ehi   tvaṃ   bhadramukha  saṅghāṭiko  hohi
saṅghāṭikassa   te   sato   saṅghāṭidhāraṇamattena   abhijjhālussa   abhijjhā
pahīyissati byāpannacittassa byāpādo pahīyissati
     {481.2}   kodhanassa   kodho   pahīyissati   upanāhissa  upanāho
pahīyissati   makkhissa   makkho   pahīyissati   paḷāsissa   paḷāso  pahīyissati
issukissa   issā   pahīyissati   maccharissa   macchariyaṃ   pahīyissati   saṭhassa
sāṭheyyaṃ   pahīyissati   māyāvissa  māyā  pahīyissati  pāpicchassa  pāpikā
icchā   pahīyissati   micchādiṭṭhissa   micchādiṭṭhi   pahīyissatīti   .  yasmā
ca   kho   ahaṃ   bhikkhave   saṅghāṭikampi   idhekaccaṃ   passāmi  abhijjhāluṃ
bayāpannacittaṃ    kodhanaṃ    upanāhiṃ    makkhiṃ    paḷāsiṃ   issukiṃ   macchariṃ
saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ   1-   tasmā   na   saṅghāṭikassa
saṅghāṭidhāraṇamattena  sāmaññaṃ  vadāmi  .  acelakassa  ce  bhikkhave .pe.
Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa
@Footnote: 1 Ma. micachādiṭaṭhikaṃ.
Ce  bhikkhave  ...  abbhokāsikassa  ce  bhikkhave  ...  ubbhatthakassa ce
bhikkhave  ...  pariyāyabhattikassa  ce  bhikkhave  ...  mantajjhāyikassa  ce
bhikkhave   ...   jaṭilakassa  ce  bhikkhave  jaṭādhāraṇamattena  abhijjhālussa
abhijjhā    pahīyetha   byāpannacittassa   byāpādo   pahīyetha   kodhanassa
kodho    pahīyetha   upanāhissa   upanāho   pahīyetha   makkhissa   makkho
pahīyetha    paḷāsissa   paḷāso   pahīyetha   issukissa   issā   pahīyetha
maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha
     {481.3}  māyāvissa  māyā  pahīyetha  pāpicchassa  pāpikā icchā
pahīyetha    micchādiṭṭhissa    micchādiṭṭhi   pahīyetha   tamenaṃ   mittāmaccā
ñātisālohitā    jātameva    naṃ    jaṭilakaṃ    kareyyuṃ    jaṭilakattameva
samādapeyyuṃ   ehi   tvaṃ  bhadramukha  jaṭilako  hohi  jaṭilakassa  te  sato
jaṭādhāraṇamattena    abhijjhālussa   abhijjhā   pahīyissati   byāpannacittassa
byāpādo    pahīyissati    kodhanassa    kodho    pahīyissati   upanāhissa
upanāho     pahīyissati    makkhissa    makkho     pahīyissati    paḷāsissa
paḷāso     pahīyissati     issukissa    issā    pahīyissati    maccharissa
macchariyaṃ     pahīyissati    saṭhassa    sāṭheyyaṃ    pahīyissati    māyāvissa
māyā   pahīyissati   pāpicchassa  pāpikā  icchā  pahīyissati  micchādiṭṭhissa
micchādiṭṭhi   pahīyissatīti   .   yasmā   ca  kho  ahaṃ  bhikkhave  jaṭilakampi
idhekaccaṃ    passāmi    abhijjhāluṃ    byāpannacittaṃ    kodhanaṃ    upanāhiṃ
makkhiṃ   paḷāsiṃ   issukiṃ   macchariṃ   saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ
Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
     [482]    Kathañca   bhikkhave   bhikkhu   samaṇasāmīcipaṭipadaṃ   paṭipanno
hoti   .   yassakassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  pahīnā
hoti     byāpannacittassa    byāpādo    pahīno    hoti    kodhanassa
kodho   pahīno   hoti   upanāhissa   upanāho   pahīno  hoti  makkhissa
makkho   pahīno   hoti   paḷāsissa   paḷāso   pahīno   hoti  issukissa
issā    pahīnā    hoti   maccharissa   macchariyaṃ   pahīnaṃ   hoti   saṭhassa
sāṭheyyaṃ   pahīnaṃ   hoti   māyāvissa   māyā  pahīnā  hoti  pāpicchassa
pāpikā    icchā   pahīnā   hoti   micchādiṭṭhissa   micchādiṭṭhi   pahīnā
hoti   .   imesaṃ   kho   [1]-   bhikkhave   samaṇamalānaṃ   samaṇadosānaṃ
samaṇakasāvānaṃ     āpāyikānaṃ    ṭhānānaṃ    duggativedanīyānaṃ    pahānā
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.
     {482.1}   So   sabbehi   imehi  pāpakehi  akusalehi  dhammehi
visuddhamattānaṃ    samanupassati    vimuttamattānaṃ    samanupassati    2-   .
Tassa   sabbehi   imehi   pāpakehi   akusalehi   dhammehi  visuddhamattānaṃ
samanupassato      vimuttamattānaṃ     samanupassato     pāmujjaṃ     jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati   .   so   mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ      mettāsahagatena      cetasā      vipulena      mahaggatena
@Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena
cetasā  ...  muditāsahagatena  cetasā  ...  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .   seyyathāpi   bhikkhave
pokkharaṇī   acchodakā   sātodakā   sītodakā   setakā  1-  supatitthā
ramaṇīyā    .    puratthimāya    cepi    disāya    puriso   āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito.
     {482.2}  So  taṃ  pokkharaṇiṃ  āgamma  vineyya udakapipāsaṃ vineyya
ghammapariḷāhaṃ  .  pacchimāya  cepi  disāya puriso āgaccheyya ... Uttarāya
cepi  disāya  puriso  āgaccheyya  ...  dukkhiṇāya  cepi  disāya  puriso
āgaccheyya  ...  yatokuto  cepi [2]- puriso āgaccheyya ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya
udakapipāsaṃ   vineyya   ghammapariḷāhaṃ   evameva  kho  bhikkhave  khattiyakulā
cepi  agārasmā  anagāriyaṃ  pabbajito  hoti  .  so  ca tathāgatappaveditaṃ
dhammavinayaṃ  āgamma  evaṃ  mettaṃ  karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati
ajjhattaṃ    vūpasamaṃ   [3]-   samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā     cepi     kulā    agārasmā    anagāriyaṃ    pabbajito
@Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.
Hoti.
     {482.3}   So   ca   tathāgatappaveditaṃ  dhammavinayaṃ  āgamma  evaṃ
mettaṃ   karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati  ajjhattaṃ  vūpasamaṃ  [1]-
samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi   .  khattiyakulā  cepi  agārasmā
anagāriyaṃ   pabbajito   hoti   .   so   ca   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati   āsavānaṃ   khayā   samaṇo   hotīti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā   cepi   kulā   agārasmā   anagāriyaṃ  pabbajito  hoti .
So   ca   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati   āsavānaṃ
khayā samaṇo hotīti vadāmīti.
     {482.4}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
                 Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Mahāyamakavaggo catuttho.
                        Tassuddānaṃ
            giñjakasālavanaṃ 2-       parihātuṃ paññavato
            puna saccanisevo           mukhavaṇṇapasīdattādi
                tasito kevaṭṭassa purajaṭilenāti.
                     ------------
@Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho
@mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā     ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho
sāleyyakā   brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho
bho   gotama   hetu   ko   paccayo   yenamidhekacce   sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
ko   pana   bho   gotama   hetu   ko  paccayo  yenamidhekacce  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.2}  Adhammacariyāvisamacariyāhetu  kho  gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.3}  Na  kho  mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  ājānāma  sādhu no bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā  mayaṃ  imassa  bhoto  gotamassa
saṅkhittena   bhāsitassa   vitthārena   atthaṃ  avibhattassa  vitthārena  atthaṃ
ājāneyyāmāti   .   tenahi   gahapatayo   suṇātha   sādhukaṃ  manasikarotha
bhāsissāmīti   .   evaṃ   bhoti   kho   sāleyyakā   brāhmaṇagahapatikā
bhagavato paccassosuṃ.
     [484]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacariyāvisamacariyā   hoti   catubbidhaṃ   vācāya   adhammacariyāvisamacariyā
hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti.
     {484.1}  Kathañca  gahapatayo  tividhaṃ  kāyena adhammacariyā visamacariyā
hoti  .  idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo lohitapāṇī
hatapahate   niviṭṭho   alajjī   1-  adayāpanno  sabbapāṇabhūtesu  2- .
Adinnādāyī   kho  pana  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā
araññagataṃ   vā   taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti  .  kāmesu
micchācārī  kho  pana  hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [3]-  sassāmikā  saparidaṇḍā
antamaso  mālāguḷaparikkhittāpi  tathārūpāsu  cārittaṃ  āpajjitā  hoti .
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.
     {484.2}   Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacariyā
visamacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādī  hoti sabhaggato
vā   parisaggato   4-   vā   ñātimajjhaggato   vā  pūgamajjhaggato  vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi  taṃ  vadehīti  .  so  ajānaṃ  vā  āha jānāmīti jānaṃ vā āha
na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ vā āha na passāmīti.
Iti  attahetu  vā  parahetu   vā  āmisakiñcikkhahetu  vā  sampajānamusā
bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito  sutvā  amutra
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā
@dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.
Akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti  samaggānaṃ  vā  bhedetā  1-  bhinnānaṃ  vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho   pana   hoti  yā  sā  vācā  aṇḍakā  2-  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho  pana  hoti  akālavādī
abhūtavādī   anatthavādī  adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā
hoti   akālena   anapadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evaṃ  kho
gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
     {484.3}   Kathañca  gahapatayo  tividhaṃ  manasā  adhammacariyāvisamacariyā
hoti  .  idha  gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ
taṃ   abhijjhitā   3-  hoti  aho  vata  yaṃ  parassa  taṃ  mama  assāti .
Byāpannacitto    kho   pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā
haññantu  vā  vajjhantu  vā  ucchijjantu  vā  [4]-  mā vā ahesunti.
Micchādiṭṭhiko   kho   pana   hoti   viparītadassano   natthi   dinnaṃ   natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
natthi  ayaṃ   loko  natthi  paro  loko  natthi  mātā  natthi  pitā natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
@Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma.
@vinassant vā .
Adhammacariyā  visamacariyā  hoti  .  evaṃ  adhammacariyā  visamacariyāhetu kho
gahapatayo   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.
So   ajānaṃ   vā   āha   na   jānāmīti  jānaṃ  vā  āha  jānāmīti
apassaṃ   vā   āha   na   passāmīti   passaṃ   vā  āha  passāmīti .
Iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato
hoti   ito   sutvā   na   amutra   akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  hoti  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti  .  samphappalāpaṃ  pahāya  samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ   bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ .
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.
     {485.3}   Kathañca  gahapatayo  tividhaṃ  manasā  dhammacariyā  samacariyā
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto    kho    pana    hoti    appaduṭṭhamanasaṅkappo    ime
sattā   averā   abyāpajjhā   anīghā   sukhī   attānaṃ  pariharantūti .
Sammādiṭṭhiko   kho   pana   hoti   aviparītadassano   atthi   dinnaṃ  atthi
Yiṭṭhaṃ    atthi    hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi   sattā   opapātikā   atthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
dhammacariyāsamacariyā    hoti    .   evaṃ   dhammacariyāsamacariyāhetu   kho
gahapatayo   evamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjanti.
     [486]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {486.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ    sahabyataṃ    upapajjeyyanti    ṭhānaṃ    kho   panetaṃ
vijjati    yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ
sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.2}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa    bhedā    parammaraṇā   cātummahārājikānaṃ
devānaṃ        sahabyataṃ        upapajjeyyanti       ṭhānaṃ       kho
Panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa   hetu   tathā   hi   so
dhammacārī samacārī.
     {486.3}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ
sahabyataṃ  .pe.  yāmānaṃ  devānaṃ  ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ...  brahmakāyikānaṃ  devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya  taṃ
kissa hetu tathā hi so dhammacārī samacārī.
     {486.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti  ṭhānaṃ  kho  panetaṃ  vijjati yaṃ so kāyassa bhedā parammaraṇā
ābhānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa  hetu  tathā  hi
so  dhammacārī  samacārī  .  ākaṅkheyya  ce  gahapatayo dhammacārī samacārī
aho   vatāhaṃ  kāyassa  bhedā  parammaraṇā  parittābhānaṃ  devānaṃ  .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ  ...  appamāṇasubhānaṃ  devānaṃ  ...  subhakiṇhakānaṃ  devānaṃ ...
Vehapphalānaṃ  devānaṃ  ...  avihānaṃ  devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ...
Ākāsānañcāyatanūpagānaṃ     devānaṃ     ...     viññāṇañcāyatanūpagānaṃ
@Footnote: 1 Po. Ma. akaniṭṭhānaṃ.
Devānaṃ    ...   ākiñcaññāyatanūpagānaṃ   devānaṃ   ...   nevasaññā-
nāsaññāyatanūpagānaṃ       devānaṃ       sahabyataṃ       upapajjeyyanti
ṭhānaṃ    kho   panetaṃ   vijjati   yaṃ   so   kāyassa  bhedā  parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ     upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.5}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti.
     [487]   Evaṃ   vutte   sāseyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti.
                 Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Ma. sabbattha pāṇupetaṃ.
                       Verañjakasuttaṃ
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
verañjakā     brāhmaṇagahapatikā    sāvatthiyaṃ    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   verañjakā   brāhmaṇagahapatikā   samaṇo
khalu   bho   gotamo   sakyaputto  sakyakulā  pabbajito  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {488.1}   Atha  kho  verañjakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce    bhagavato
Santike    nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce
tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ  nisinnā  kho  verañjakā
brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho   bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   ko   pana  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.2}  Adhammacariyā  visamacariyāhetu kho gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.3}   Na   kho   mayaṃ  imassa  bhoto  gotamassa  saṅkhittena
bhāsitassa     vitthārena     atthaṃ    avibhattassa    vitthārena    atthaṃ
ājānāma   sādhu   kho  pana  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathā
mayaṃ    imassa   bhoto   gotamassa   saṅkhittena   bhāsitassa   vitthārena
atthaṃ   avibhattassa   vitthārena   atthaṃ   ājāneyyāmāti   .   tenahi
gahapatayo   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ  bhoti
kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ.
     [489]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacārī     visamacārī     hoti    catubbidhaṃ    vācāya    adhammacārī
visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.
     {489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.
Idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo  lohitapāṇī hatapahate
niviṭṭho   alajjī  adayāpanno  sabbapāṇabhūtesu  .  adinnādāyī  kho  pana
hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti  .  kāmesu  micchācārī  kho  pana  hoti yā tā māturakkhitā .pe.
Tathārūpāsu  cārittaṃ  āpajjitā  hoti . Evaṃ kho gahapatayo tividhaṃ kāyena
adhammacārī visamacārī hoti.
     {489.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacārī
visamacārī   hoti   .  idha  gahapatayo  ekacco  musāvādī  hoti  .pe.
Sampajānamusā   bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito
sutvā   amutra   akkhātā   .pe.  vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho  pana  hoti  yā  sā  vācā  aṇḍakā  kakkasā  .pe.
Tathārūpiṃ   vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho   pana  hoti
akālavādī     abhūtavādī    .pe.    apariyantavatiṃ    anatthasañhitaṃ   .
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.
     {489.3}    Kathañca    gahapatayo    tividhaṃ    manasā   adhammacārī
visamacārī    hoti   .   idha   gahapatayo   ekacco   abhijjhālu   hoti
.pe.    taṃ   mama   assāti   .   byāpannacitto   kho   pana   hoti
paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā   .pe.   mā   vā
ahesunti   .   micchādiṭṭhiko   kho   pana   hoti   viparītadassano  natthi
dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.  sacchikatvā  pavedentīti .
Evaṃ   kho   gahapatayo   tividhaṃ   manasā  adhammacārī  visamacārī  hoti .
Evaṃ    adhammacariyāvisamacariyāhetu    kho    gahapatayo    evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [490]   Tividhaṃ   kho  pana  gahapatayo  kāyena  dhammacārī  samacārī
hoti   catubbidhaṃ   vācāya   dhammacārī   samacārī   hoti   tividhaṃ   manasā
dhammacārī samacārī hoti.
     {490.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacārī  samacārī
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato   hoti   nihitadaṇḍo   nihitasattho  .pe.  sabbapāṇabhūtahitānukampī
viharati   .   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  yantaṃ
parassa   paravittūpakaraṇaṃ  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti .
Kāmesu   micchācāraṃ  pahāya  .pe.  tathārūpāsu  na  cārittaṃ  āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.
     {490.2}  Kathañca  gahapatayo  catubbidhaṃ  vācāya  dhammacārī  samacārī
hoti  .  idha  gahapatayo  ekacco  musāvādaṃ  pahāya musāvādā paṭivirato
hoti  sabhaggato  vā  .pe.  na  sampajānamusā  bhāsitā  hoti  .  pisuṇaṃ
vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  .pe. Samaggakaraṇiṃ vācaṃ bhāsitā
hoti  .  pharusaṃ  vācaṃ  pahāya  .pe.  tathārūpiṃ  1- vācaṃ bhāsitā hoti.
Samphappalāpaṃ  pahāya  .pe.  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ.
@Footnote: 1 Po. Ma. tathārūpaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.
     {490.3}   Kathañca   gahapatayo   tividhaṃ  manasā  dhammacārī  samacārī
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto   kho   pana   hoti   appaduṭṭhamanasaṅkappo  ime  sattā
averā  abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantūti  .  sammādiṭṭhiko
kho   pana   hoti  aviparītadassano  atthi  dannaṃ  atthi  yiṭṭhaṃ  .pe.  sayaṃ
abhiññā  sacchikatvā  pavedentīti  .  evaṃ  kho  gahapatayo  tividhaṃ  manasā
dhammacārī samacārī hoti.
     {490.4}    Evaṃ    dhammacariyāsamacariyāhetu    kho    gahapatayo
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjanti.
     [491]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati
yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.2}   Ākaṅkheyya   ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.3}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ   .pe.
Yāmānaṃ    devānaṃ    ...    tusitānaṃ   devānaṃ   ...   nimmānaratīnaṃ
devānaṃ    ...    paranimmitavasavattīnaṃ   devānaṃ   ...   brahmakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so
kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    ābhānaṃ    devānaṃ    sahabyataṃ   upapajjeyya   taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.5}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   kāyassa   bhedā   parammaraṇā   parittābhānaṃ   devānaṃ   .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ     ...    appamāṇasubhānaṃ    devānaṃ    ...    subhakiṇhakānaṃ
Devānaṃ  ...  vehapphalānaṃ  devānaṃ  ... Avihānaṃ devānaṃ ... Atappānaṃ
devānaṃ  ...  sudassānaṃ  devānaṃ  ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ
devānaṃ      ...      ākāsānañcāyatanūpagānaṃ     devānaṃ     ...
Viññāṇañcāyatanūpagānaṃ      devānaṃ      ...     ākiñcaññāyatanūpagānaṃ
devānaṃ     ...    nevasaññānāsaññāyatanūpagānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā      nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.6}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyanti  ṭhānaṃ  kho
panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyya  taṃ
kissa hetu tathā hi so dhammacārī samacārīti.
     [492]   Evaṃ   vutte   verañjakā   brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
Gacchāma   dhammañca   bhikkhusaṅghañca   upāsake  no  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                 Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.
                      ----------
                      Mahāvedallasuttaṃ
     [493]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     yenāyasmā    sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ  sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ
Dukkhanirodhoti   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   pajānāti
pajānāti   pajānātīti   kho   āvuso   tasmā   paññavāti  vuccatīti .
Viññāṇaṃ   viññāṇanti   āvuso   vuccati   kittāvatā   nu  kho  āvuso
viññāṇanti   vuccatīti   .   vijānāti   vijānātīti  kho  āvuso  tasmā
viññāṇanti   vuccati   kiñca   vijānāti   sukhantipi   vijānāti   dukkhantipi
vijānāti     adukkhamasukhantipi     vijānāti     vijānāti     vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
     {494.2}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.3}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   no   visaṃsaṭṭhā   na  ca  labbhā  imesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yañca    āvuso   pajānāti
taṃ  vijānāti  yaṃ  vijānāti  taṃ  pajānāti  tasmā  ime  dhammā  saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.4}   Yā  cāvuso  paññā  yañca  viññāṇaṃ  imesaṃ  dhammānaṃ
saṃsaṭṭhānaṃ   no   visaṃsaṭṭhānaṃ  kiṃ  nānākaraṇanti  .  yā  cāvuso  paññā
yañca   viññāṇaṃ   imesaṃ   dhammānaṃ   saṃsaṭṭhānaṃ   no  visaṃsaṭṭhānaṃ  paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.
     [495]   Vedanā  vedanāti  āvuso  vuccati  kittāvatā  nu  kho
Āvuso  vedanāti  vuccatīti  .  vedeti  vedetīti  kho  āvuso  tasmā
vedanāti   vuccati   kiñca   vedeti   sukhampi  vedeti  dukkhampi  vedeti
adukkhamasukhampi    vedeti   vedeti   vedetīti   kho   āvuso   tasmā
vedanāti   vuccatīti   .   saññā   saññāti  āvuso  vuccati  kittāvatā
nu   kho   āvuso  saññāti  vuccatīti  .  sañjānāti  sañjānātīti   kho
āvuso    tasmā    saññāti    vuccati    kiñca   sañjānāti   nīlakampi
sañjānāti   pītakampi   sañjānāti   lohitakampi   sañjānāti   odātampi
sañjānāti   sañjānāti   sañjānātīti   kho   āvuso   tasmā  saññāti
vuccatīti.
     {495.1}  Yā  cāvuso  vedanā  yā  ca  saññā  yañca  viññāṇaṃ
ime    dhammā    saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā   ca   panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
Yā    cāvuso   vedanā   yā   ca   saññā   yañca   viññāṇaṃ   ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yaṃ   cāvuso
vedeti   taṃ   sañjānāti   yaṃ   vijānāti   taṃ  vijānāti  tasmā  ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     [496]   Nissaṭṭhena   hāvuso   pañcahi   indriyehi   parisuddhena
manoviññāṇena   kiṃ   neyyanti   .   nissaṭṭhena   ca   āvuso  pañcahi
indriyehi     parisuddhena     manoviññāṇena     ananto    ākāsoti
Ākāsānañcāyatanaṃ    neyyaṃ    anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ
neyyaṃ   natthi   kiñcīti  ākiñcaññāyatanaṃ  neyyanti  .  neyyaṃ  panāvuso
dhammaṃ  kena  jānātīti  1-  .  neyyaṃ  kho  āvuso  dhammaṃ paññācakkhunā
jānātīti  2-  .  paññā  panāvuso  kimatthiyāti  .  paññā  kho āvuso
abhiññatthā pariññatthā pahānatthāti.
     [497]   Katī  panāvuso  paccayā  sammādiṭṭhiyā  uppādāyāti .
Dve   kho   āvuso   paccayā   sammādiṭṭhiyā   uppādāya  parato  ca
ghoso   yoniso   ca   manasikāro   ime  kho  āvuso  dve  paccayā
sammādiṭṭhiyā   uppādāyāti   .   katīhi  panāvuso  aṅgehi  anuggahitā
sammādiṭṭhi    cetovimuttiphalā    ca   hoti   cetovimuttiphalānisaṃsā   ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
     {497.1}   Pañcahi  kho  āvuso  aṅgehi  anuggahitā  sammādiṭṭhi
cetovimuttiphalā   ca   hoti   cetovimuttiphalānisaṃsā  ca  paññāvimuttiphalā
ca   hoti  paññāvimuttiphalānisaṃsā  ca  idhāvuso  sammādiṭṭhi  sīlānuggahitā
ca    hoti   sutānuggahitā   ca   hoti   sākacchānuggahitā   ca   hoti
samathānuggahitā   ca   hoti   vipassanānuggahitā   ca   hoti  imehi  kho
āvuso    pañcahaṅgehi   anuggahitā   sammādiṭṭhi   cetovimuttiphalā   ca
hoti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca    hoti
paññāvimuttiphalānisaṃsā cāti.
     [498]   Katī   panāvuso   bhavāti   .   tayome  āvuso  bhavā
@Footnote: 1-2 Ma. pajānātīti.
Kāmabhavo    rūpabhavo   arūpabhavo   cāti   .   kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    hotīti    .    avijjānīvaraṇānaṃ    kho    āvuso
sattānaṃ        taṇhāsaññojanānaṃ       tatratatrābhinandanā       evaṃ
āyatiṃ    punabbhavābhinibbatti    hotīti    .    kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    na    hotīti   .   avijjāvirāgā   kho   āvuso
vijjuppādā     taṇhānirodhā     evaṃ     āyatiṃ    punabbhavābhinibbatti
na hotīti.
     [499]   Katamaṃ   panāvuso   paṭhamaṃ   jhānanti  .  idhāvuso  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   idaṃ   vuccatāvuso   paṭhamaṃ
jhānanti   .   paṭhamaṃ   panāvuso   jhānaṃ   kataṅgikanti   .   paṭhamaṃ   kho
āvuso    jhānaṃ    pañcaṅgikaṃ    idhāvuso    paṭhamaṃ    jhānaṃ   pañcaṅgikaṃ
samāpannassa   bhikkhuno  vitakko  ca  vattati  vicāro  ca  pīti  ca  sukhañca
cittekaggatā   ca   paṭhamaṃ   kho   āvuso  jhānaṃ  evaṃ  pañcaṅgikanti .
Paṭhamaṃ   panāvuso   jhānaṃ   kataṅgavippahīnaṃ   kataṅgasamannāgatanti   .  paṭhamaṃ
kho    āvuso   jhānaṃ    pañcaṅgavippahīnaṃ   pañcaṅgasamannāgataṃ   idhāvuso
paṭhamaṃ    jhānaṃ    samāpannassa    bhikkhuno    kāmachando   pahīno   hoti
byāpādo   pahīno   hoti   thīnamiddhaṃ   pahīnaṃ   hoti   uddhacca  kukkuccaṃ
pahīnaṃ   hoti   vicikicchā  pahīnā  hoti  vitakko  ca  vattati  vicāro  ca
pīti   ca   sukhaṃ   ca  cittekaggatā  ca  paṭhamaṃ  kho  āvuso  jhānaṃ  evaṃ
pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.
     [500]     Pañcimāni     āvuso    indriyāni    nānāvisayāni
nānāgocarāni   na   aññamaññassa   gocaravisayaṃ   paccanubhonti   seyyathīdaṃ
cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ  jivhindriyaṃ  kāyindriyaṃ  imesaṃ
kho   āvuso   pañcannaṃ   indriyānaṃ   nānāvisayānaṃ  nānāgocarānaṃ  na
aññamaññassa    gocaravisayaṃ    paccanubhontānaṃ    kiṃ   paṭisaraṇaṃ   ko   ca
nesaṃ   gocaravisayaṃ   paccanubhotīti   .   pañcimāni   āvuso   indriyāni
nānāvisayāni     nānāgocarāni     na     aññamaññassa     gocaravisayaṃ
paccanubhonti  seyyathīdaṃ  cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ   imesaṃ   kho   āvuso   pañcannaṃ  indriyānaṃ  nānāvisayānaṃ
nānāgocarānaṃ    na   aññamaññassa   gocaravisayaṃ   paccanubhontānaṃ   mano
paṭisaraṇaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
     [501]   Pañcimāni   āvuso   indriyāni   seyyathīdaṃ  cakkhundriyaṃ
sotindriyaṃ   ghānindriyaṃ   jivhindriyaṃ   kāyindriyaṃ  imāni  kho  āvuso
pañcindriyāni   kiṃ   paṭicca  tiṭṭhantīti  .  pañcimāni  āvuso  indriyāni
seyyathīdaṃ  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ
imāni   kho   āvuso  pañcindriyāni  āyuṃ  paṭicca  tiṭṭhantīti  .  āyu
panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .  āyu  usmaṃ  paṭicca  tiṭṭhatīti .
Usmā   panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .   usmā   āyuṃ  paṭicca
tiṭṭhatīti   .   idāneva   kho   mayaṃ   āyasmato   sārīputtassa  bhāsitaṃ
evaṃ   ājānāma   āyu   usmaṃ   paṭicca  tiṭṭhatīti  idāneva  kho  mayaṃ
Āyasmato    sārīputtassa   bhāsitaṃ   evaṃ   ājānāma   usmā   āyuṃ
paṭicca   tiṭṭhatīti   .   yathākathaṃ   panāvuso   imassa   bhāsitassa  attho
daṭṭhabboti   .   tenahāvuso   upamante   karissāmi   upamāyapidhekacce
viññū  [1]-  bhāsitassa  atthaṃ  ājānanti seyyathāpi āvuso telappadīpassa
jhāyato    acciṃ    paṭicca   ābhā   paññāyati   ābhaṃ   paṭicca   acci
paññāyati   evameva   kho   āyu   usmaṃ  paṭicca  tiṭṭhati  usmā  āyuṃ
paṭicca  tiṭṭhatīti  .  teva  nu  kho  āvuso  āyusaṅkhārā  te vedanīyā
dhammā   udāhu  aññe  āyusaṅkhārā  aññe  vedanīyā  dhammāti  .  na
kho   āvuso  teva  āyusaṅkhārā  te  vedanīyā  dhammā  te  āvuso
āyusaṅkhārā  abhavissaṃsu  te  vedanīyā  dhammā  nayidaṃ  saññāvedayitanirodhaṃ
samāpannassa    bhikkhuno    vuṭṭhānaṃ    paññāyetha    yasmā    ca   kho
aññe  āyusaṅkhārā  aññe  vedanīyā  dhammā  tasmā saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti.
     [502]   Yadā  nu  kho  āvuso  imaṃ  kāyaṃ  katī  dhammā  jahanti
athāyaṃ   kāyo   ujjhito  avakkhitto  seti  yathā  kaṭṭhaṃ  acetananti .
Yadā   kho  āvuso  imaṃ  kāyaṃ  tayo  dhammā  jahanti  āyu  usmā  ca
viññāṇaṃ   athāyaṃ   kāyo   ujjhito   avakkhitto   seti   yathā   kaṭṭhaṃ
acetananti   .   yo   2-  cāyaṃ  āvuso  mato  kālakato  yo  cāyaṃ
bhikkhu    saññāvedayitanirodhasamāpanno    imesaṃ   kiṃ   nānākaraṇanti  .
Yo   cāyaṃ   āvuso   mato   kālakato   tassa  kāyasaṅkhārā  niruddhā
@Footnote: 1 Ma. purisā. 2 Ma. yvāyaṃ.
Paṭippassaddhā    vacīsaṅkhārā    niruddhā    paṭippassaddhā   cittasaṅkhārā
niruddhā     paṭippassaddhā     āyu    parikkhīṇā    usmā    vūpasantā
indriyāni    paribhinnāni    yo    cāyaṃ    bhikkhu    saññāvedayitanirodhaṃ
samāpanno   tassapi   kāyasaṅkhārā   niruddhā  paṭippassaddhā  vacīsaṅkhārā
niruddhā     paṭippassaddhā     cittasaṅkhārā    niruddhā    paṭippassaddhā
āyu       apparikkhīṇā       usmā      avūpasantā      indriyāni
vippasannāni   yo   cāyaṃ   āvuso   mato  kālakato  yo  cāyaṃ  bhikkhu
saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti.
     [503]   Katī   panāvuso   paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   cattāro   kho   āvuso   paccayā   adukkhamasukhāya
cetovimuttiyā   samāpattiyā   idhāvuso   bhikkhu   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
ime   kho   āvuso   cattāro  paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   katī   panāvuso  paccayā  animittāya  cetovimuttiyā
samāpattiyāti  .  dve  kho  āvuso  paccayā  animittāya cetovimuttiyā
samāpattiyā   sabbanimittānañca   amanasikāro   animittāya   ca   dhātuyā
manasikāro  ime  kho  āvuso  dve  paccayā  animittāya cetovimuttiyā
samāpattiyāti     .     katī     panāvuso     paccayā     animittāya
cetovimuttiyā   ṭhitiyāti   .   tayo  kho  āvuso  paccayā  animittāya
Cetovimuttiyā    ṭhitiyā    sabbanimittānañca    amanasikāro   animittāya
ca   dhātuyā   manasikāro   pubbe  ca  abhisaṅkhāro  ime  kho  āvuso
tayo   paccayā   animittāya  cetovimuttiyā  ṭhitiyāti  .  katī  panāvuso
paccayā   animittāya   cetovimuttiyā   vuṭṭhānāyāti   .   dve   kho
āvuso  paccayā  animittāya  cetovimuttiyā  vuṭṭhānāya  sabbanimittānañca
manasikāro     animittāya     ca     dhātuyā     amanasikāro    ime
kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
     [504]   Yā   cāyaṃ   āvuso  appamāṇā  cetovimutti  yā  ca
ākiñcaññā   cetovimutti   yā   ca   suññatā   cetovimutti   yā  ca
animittā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   udāhu   ekatthā   byañjanameva   nānanti  .  yā  cāyaṃ  āvuso
appamāṇā    cetovimutti   yā   ca   ākiñcaññā   cetovimutti   yā
ca   suññatā   cetovimutti   yā   ca   animittā   cetovimutti   atthi
kho   āvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā
ceva   nānābyañjanā   ca   atthi   ca  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā   ekatthā   byañjanameva   nānaṃ   .   katamo
cāvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā  ceva
nānābyañjanā   ca   idhāvuso   bhikkhu   mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
Cetasā      vipulena      mahaggatena      appamāṇena      averena
abyāpajjhena  pharitvā  viharati  karuṇāsahagatena  ...  muditāsahagatena ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    ayaṃ
vuccatāvuso   appamāṇā   cetovimutti  .  katamā  cāvuso  ākiñcaññā
cetovimutti   idhāvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi     kiñcīti     ākiñcaññāyatanaṃ     upasampajja     viharati    ayaṃ
vuccatāvuso ākiñcaññā cetovimutti.
     {504.1}   Katamā   cāvuso  suññatā  cetovimutti  idha  āvuso
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    suññamidaṃ    attena    vā    attaniyena    vāti   ayaṃ
vuccatāvuso   suññatā   cetovimutti   .   katamā   cāvuso   animittā
cetovimutti      idhāvuso     bhikkhu     sabbanimittānaṃ     amanasikārā
animittaṃ     cetosamādhiṃ    upasampajja    viharati    ayaṃ    vuccatāvuso
animittā   cetovimutti   .   ayaṃ  kho  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā  ca  .  katamo
cāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   ime   dhammā  ekatthā
byañjanameva    nānaṃ    rāgo    kho   āvuso   pamāṇakaraṇo   doso
pamāṇakaraṇo     moho    pamāṇakaraṇo    te    khīṇāsavassa    bhikkhuno
Pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā   .   yāvatā   kho  āvuso  appamāṇā  cetovimuttiyo
akuppā    tāsaṃ   cetovimutti   aggamakkhāyati   sā   kho   panākuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo   kho   āvuso   kiñcano  doso  kiñcano  moho  kiñcano  te
khīṇāsavassa      bhikkhuno     pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   .   yāvatā   kho   āvuso
ākiñcaññā      cetovimuttiyo     akuppā     tāsaṃ     cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimutti   suññā   rāgena
suññā dosena suññā mohena.
     {504.2}  Rāgo  kho  āvuso  nimittakaraṇo  doso  nimittakaraṇo
moho   nimittakaraṇo   te   khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .   yāvatā
kho   āvuso   nimittā   cetovimuttiyo   akuppā   tāsaṃ  cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimuttati   suññā  rāgena
suññā   dosena   suññā  mohena  .  ayaṃ  kho  āvuso  pariyāyo  yaṃ
pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti.
     Idamavocāyasmā   sārīputto   attamano   āyasmā  mahākoṭṭhiko
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
                Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------
                      Cūḷavedallasuttaṃ
     [505]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   visākho   upāsako  yena
dhammadinnā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   dhammadinnaṃ   bhikkhuniṃ
abhivādetvā ekamantaṃ nisīdi.
     [506]   Ekamantaṃ   nisinno   kho  visākho  upāsako  dhammadinnaṃ
bhikkhuniṃ    etadavoca   sakkāyo   sakkāyoti   ayye   vuccati   katamo
nu   kho   ayye   sakkāyo   vutto   bhagavatāti  .  pañca  kho  ime
āvuso   visākha   upādānakkhandhā  sakkāyo  vutto  bhagavatā  seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
     {506.1}  Sādhayyeti  kho  visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ   abhinanditvā   anumoditvā   dhammadinnaṃ   bhikkhuniṃ   uttariṃ   pañhaṃ
apucchi   sakkāyasamudayo  sakkāyasamudayoti  ayye  vuccati  katamo  nu  kho
ayye  sakkāyasamudayo  vutto  bhagavatāti  .  yāyaṃ  āvuso visākha taṇhā
ponobbhavikā      nandirāgasahagatā      tatratatrābhinandinī     seyyathīdaṃ
kāmataṇhā    bhavataṇhā    vibhavataṇhā    ayaṃ    kho   āvuso   visākha
sakkāyasamudayo vutto bhagavatāti.
     {506.2}    Sakkāyanirodho    sakkāyanirodhoti   ayye   vuccati
katamo    nu    kho   ayye   sakkāyanirodho   vutto   bhagavatāti  .
Yo  kho  āvuso  visākha  tassāyeva  taṇhāya  asesavirāganirodho cāgo
paṭinissaggo   mutti  anālayo  ayaṃ  kho  āvuso  visākha  sakkāyanirodho
vutto   bhagavatāti   .   sakkāyanirodhagāminī  paṭipadā  sakkāyavirodhagāminī
paṭipadāti   ayye   vuccati   katamā  nu  kho  ayye  sakkāyanirodhagāminī
paṭipadā vuttā bhagavatāti.
     {506.3}  Ayameva  kho  āvuso  visākha  ariyo aṭṭhaṅgiko maggo
sakkāyanirodhagāminī   paṭipadā   vuttā   bhagavatā   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti.
     {506.4}  Taññeva  nu  kho ayye upādānaṃ te pañcupādānakkhandhā
udāhu     aññatra    pañcahupādānakkhandhehi    upādānanti    .    na
kho   āvuso  visākha  taññevupādānaṃ  te  pañcupādānakkhandhā  napi  1-
aññatra   pañcahupādānakkhandhehi   upādānaṃ   yo   kho  āvuso  visākha
pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti.
     [507]   Kathaṃ  panayye  sakkāyadiṭṭhi  hotīti  .  idhāvuso  visākha
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  vedanaṃ  ... Saññaṃ ...
Saṅkhāre    ...   viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ
@Footnote: 1 Ma. nāpi.
Kho  āvuso  visākha  sakkāyadiṭṭhi  hotīti  .  kathaṃ  panayye  sakkāyadiṭṭhi
na   hotīti  .  idhāvuso  visākha  sutavā  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   na   rūpaṃ   attato
samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ
vā  attānaṃ  na  vedanaṃ  ...  na  saññaṃ  ...  na  saṅkhāre  ...  na
viññāṇaṃ   attato   samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na
attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ   kho
āvuso visākha sakkāyadiṭṭhi na hotīti.
     [508]  Katamo  panayye  ariyo  aṭṭhaṅgiko  maggoti  .  ayameva
kho   āvuso   visākha  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati  sammāsamādhīti  .  ariyo  panayye  aṭṭhaṅgiko
maggo   saṅkhato   udāhu   asaṅkhatoti  .  ariyo  kho  āvuso  visākha
aṭṭhaṅgiko   maggo  saṅkhatoti  .  ariyena  nu  kho  ayye  aṭṭhaṅgikena
maggena  tayo  khandhā  saṅgahitā  udāhu  tīhi  khandhehi  ariyo aṭṭhaṅgiko
maggo   saṅgahitoti   .  na  kho  āvuso  visākha  ariyena  aṭṭhaṅgikena
maggena   tayo   khandhā   saṅgahitā   tīhi   ca   kho   āvuso  visākha
khandhehi   ariyo   aṭṭhaṅgiko   maggo   saṅgahito  yā  cāvuso  visākha
sammāvācā   yo   ca   sammākammanto   yo   ca  sammāājīvo  ime
Dhammā   sīlakkhandhena   saṅgahitā   yo   ca   sammāvāyāmo   yā   ca
sammāsati    yo    ca    sammāsamādhi   ime   dhammā   samādhikkhandhena
saṅgahitā   yā   ca   sammādiṭṭhi  yo  ca  sammāsaṅkappo  ime  dhammā
paññākkhandhena    saṅgahitāti    .   katamo   panayye   samādhi   katame
dhammā    samādhinimittā    katame    dhammā    samādhiparikkhārā   katamā
samādhibhāvanāti  .  yā  kho  āvuso  visākha  cittassekaggatā ayaṃ samādhi
cattāro     satipaṭṭhānā    samādhinimittā    cattāro    sammappadhānā
samādhiparikkhārā    yā    tesaññeva    dhammānaṃ   āsevanā   bhāvanā
bahulīkammaṃ ayaṃ tattha samādhibhāvanāti.
     [509]   Katī   panayye  saṅkhārāti  .  tayome  āvuso  visākha
saṅkhārā    kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāroti   .   katamo
panayye   kāyasaṅkhāro  katamo  vacīsaṅkhāro  katamo   cittasaṅkhāroti .
Assāsapassāsā   kho   āvuso   visākha   kāyasaṅkhāro   vitakkavicārā
vacīsaṅkhāro   saññā   ca   vedanā   ca   cittasaṅkhāroti   .   kasmā
panayye     assāsapassāsā    kāyasaṅkhāro    kasmā    vitakkavicārā
vacīsaṅkhāro   kasmā   saññā   ca   vedanā   ca   cittasaṅkhāroti  .
Assāsapassāsā    kho    āvuso   visākha   kāyikā   ete   dhammā
kāyapaṭibaddhā    tasmā   assāsapassāsā   kāyasaṅkhāro   pubbe   kho
āvuso    visākha   vitakketvā   vicāretvā   vācaṃ   bhindati   tasmā
vitakkavicārā   vacīsaṅkhāro   saññā   ca  vedanā  ca  cetasikā  ete
Dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti.
     [510]  Kathaṃ  1-  panayye  saññāvedayitanirodhasamāpatti  hotīti .
Na   kho   āvuso   visākha  saññāvedayitanirodhaṃ  samāpajjantassa  bhikkhuno
evaṃ    hoti    ahaṃ   saññāvedayitanirodhaṃ   samāpajjissanti   vā   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   atha   khvassa   pubbeva   tathā  cittaṃ  bhāvitaṃ  hoti
yantaṃ    tathattāya   upanetīti   .   saññāvedayitanirodhaṃ   samāpajjantassa
panayye    bhikkhuno    katame    dhammā   paṭhamaṃ   nirujjhanti   yadi   vā
kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti.
     {510.1}    Saññāvedayitanirodhaṃ   samāpajjantassa   kho   āvuso
visākha   bhikkhuno  paṭhamaṃ  nirujjhati  vacīsaṅkhāro  tato  kāyasaṅkhāro  tato
cittasaṅkhāroti    .    kathaṃ    panayye    saññāvedayitanirodhasamāpattiyā
vuṭṭhānaṃ  hotīti  .  na  kho  āvuso visākha saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa   bhikkhuno   evaṃ   hoti  ahaṃ  saññāvedayitanirodhasamāpattiyā
vuṭṭhahissanti   vā   ahaṃ   saññāvedayitanirodhasamāpattiyā  vuṭṭhahāmīti  vā
ahaṃ    saññāvedayitanirodhasamāpattiyā    vuṭṭhitoti    vā   atha   khvassa
pubbeva   tathā   cittaṃ   bhāvitaṃ   hoti   yantaṃ  tathattāya  upanetīti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhahantassa   panayye   bhikkhuno   katame
dhammā  paṭhamaṃ  uppajjanti  yadi  vā  kāyasaṅkhāro  yadi  vā  vacīsaṅkhāro
@Footnote: 1 Yu. kathañca panayyeti dissati.
Yadi     vā     cittasaṅkhāroti     .    saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa  kho  āvuso  visākha  bhikkhuno  paṭhamaṃ  uppajjati cittasaṅkhāro
tato  kāyasaṅkhāro  tato  vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  panayye  bhikkhuṃ  katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  kho  āvuso  visākha  bhikkhuṃ  tayo  phassā  phusanti  suññato phasso
animitto   phasso  appaṇihito  phassoti  .  saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa  panayye  bhikkhuno  kiṃninnaṃ  cittaṃ  hoti  kiṃpoṇaṃ  kiṃpabbhāranti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhitassa   kho  āvuso  visākha  bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.
     [511]   Katī  panayye  vedanāti  .  tisso  kho  imā  āvuso
visākha  vedanā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā vedanāti.
Katamā   panayye   sukhā   vedanā   katamā   dukkhā   vedanā   katamā
adukkhamasukhā   vedanāti   .   yaṃ   kho   āvuso   visākha  kāyikaṃ  vā
cetasikaṃ   vā   sukhaṃ   sātaṃ   vedayitaṃ   ayaṃ   sukhā   vedanā  yaṃ  kho
āvuso   visākha   kāyikaṃ   vā   cetasikaṃ   vā  dukkhaṃ  asātaṃ  vedayitaṃ
ayaṃ   dukkhā   vedanā   yaṃ  kho  āvuso  visākha  kāyikaṃ  vā  cetasikaṃ
vā   neva   sātaṃ    nāsātaṃ  vedayitaṃ  ayaṃ  adukkhamasukhā  vedanāti .
Sukhā   panayye   vedanā   kiṃsukhā   kiṃdukkhāti   .  sukhā  kho  āvuso
visākha   vedanā   ṭhitisukhā   vipariṇāmadukkhā   dukkhā  vedanā  ṭhitidukkhā
Vipariṇāmasukhā   adukkhamasukhā   vedanā   saññāṇasukhā   aññāṇadukkhāti .
Sukhāya    panayye    vedanāya    kiṃ    anusayo    anuseti    dukkhāya
vedanāya   kiṃ   anusayo   anuseti  adukkhamasukhāya  vedanāya  kiṃ  anusayo
anusetīti   .   sukhāya   kho   āvuso   visākha  vedanāya  rāgānusayo
anuseti    dukkhāya    vedanāya   paṭighānusayo   anuseti   adukkhamasukhāya
vedanāya   avijjānusayo  anusetīti  .  sabbāya  nu  kho  ayye  sukhāya
vedanāya    rāgānusayo    anuseti    sabbāya    dukkhāya    vedanāya
paṭighānusayo   anuseti   sabbāya   adukkhamasukhāya  vedanāya  avijjānusayo
anusetīti.
     {511.1}   Na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   anuseti   na   sabbāya   dukkhāya   vedanāya  paṭighānusayo
anuseti    na     sabbāya    adukkhamasukhāya    vedanāya   avijjānusayo
anusetīti   .   sukhāya   panayye   vedanāya   kiṃ   pahātabbaṃ   dukkhāya
vedanāya   kiṃ   pahātabbaṃ   adukkhamasukhāya  vedanāya  kiṃ  pahātabbanti .
Sukhāya    kho   āvuso   visākha   vedanāya   rāgānusayo   pahātabbo
dukkhāya   vedanāya   paṭighānusayo   pahātabbo   adukkhamasukhāya  vedanāya
avijjānusayo   pahātabboti   .   sabbāya   nu   kho   ayye   sukhāya
vedanāya    rāgānusayo    pahātabbo    sabbāya   dukkhāya   vedanāya
paṭighānusayo   pahātabbo  sabbāya  adukkhamasukhāya  vedanāya  avijjānusayo
pahātabboti   .   na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   pahātabbo   na   sabbāya  dukkhāya  vedanāya  paṭighānusayo
Pahātabbo    na    sabbāya    adukkhamasukhāya   vedanāya   avijjānusayo
pahātabbo    idhāvuso    visākha   bhikkhu   vivicceva   kāmehi   vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    rāgantena    pajahati   na   tattha   rāgānusayo
anuseti    idhāvuso    visākha    bhikkhu    iti   paṭisañcikkhati   kudāssu
nāmahaṃ   tadāyatanaṃ   upasampajja   viharissāmi   yadariyā  etarahi  āyatanaṃ
upasampajja   viharantīti   iti   anuttaresu  vimokkhesu  pihaṃ  upaṭṭhāpayato
uppajjati   pihapaccayā   1-   domanassaṃ   paṭighantena   pajahati  na  tattha
paṭighānusayo   anuseti   idhāvuso   visākha   bhikkhu   sukhassa  ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
avijjantena pajahati na tattha avijjānusayo anusetīti.
     [512]  Sukhāya  panayye  vedanāya  kiṃ  paṭibhāgoti  .  sukhāya kho
āvuso   visākha   vedanāya   rāgo   paṭibhāgoti  .  dukkhāya  panayye
vedanāya   kiṃ   paṭibhāgoti  .  dukkhāya  kho  āvuso  visākha  vedanāya
paṭigho    paṭibhāgoti    .    adukkhamasukhāya    panayye   vedanāya   kiṃ
paṭibhāgoti   .   adukkhamasukhāya  kho  āvuso  visākha  vedanāya  avijjā
paṭibhāgoti   .   avijjāya   panayye  kiṃ  paṭibhāgoti  .  avijjāya  kho
āvuso  visākha  vijjā  paṭibhāgoti  .  vijjāya  panayye kiṃ paṭibhāgoti.
Vijjāya   kho   āvuso   visākha   vimutti   paṭibhāgoti   .   vimuttiyā
@Footnote: 1 Ma. pihāpaccayā.
Panayye  kiṃ  paṭibhāgoti  .  vimuttiyā  kho  visākha  nibbānaṃ paṭibhāgoti.
Nibbānassa   panayye   kiṃ   paṭibhāgoti   .  accasarāvuso  visākha  pañhaṃ
nāsakkhi   pañhānaṃ   pariyantaṃ   gahetuṃ   nibbānogadhaṃ  hi  āvuso  visākha
brahmacariyaṃ   nibbānaparāyanaṃ   nibbānapariyosānaṃ   ākaṅkhamāno  ce  tvaṃ
āvuso   visākha   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  puccheyyāsi  yathā
ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti.
     [513]   Atha   kho   visākho   upāsako  dhammadinnāya  bhikkhuniyā
bhāsitaṃ     abhinanditvā     anumoditvā     uṭṭhāyāsanā     dhammadinnaṃ
bhikkhuniṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  visākho  upāsako  yāvatako  ahosi  dhammadinnāya bhikkhuniyā
saddhiṃ  kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi . Evaṃ vutte bhagavā
visākhaṃ    upāsakaṃ   etadavoca   paṇḍitā   visākha   dhammadinnā   bhikkhunī
mahāpaññā    visākha    dhammadinnā    bhikkhunī    mañcepi   tvaṃ   visākha
etamatthaṃ  paṭipuccheyyāsi  1-  ahampi  taṃ  evameva  byākareyyaṃ yathā taṃ
dhammadinnāya bhikkhuniyā byākataṃ esovetassa attho evametaṃ dhārehīti.
     Idamavoca    bhagavā    attamano    visākho   upāsako   bhagavato
bhāsitaṃ abhinandīti.
                Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.
                       ---------
@Footnote: 1 Ma. puccheyyāsi.
                    Cūḷadhammasamādānasuttaṃ
     [514]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [515]  Bhagavā  etadavoca  cattārīmāni  bhikkhave  dhammasamādānāni
katamāni   cattāri   atthi   bhikkhave  dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ     atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca sukhavipākaṃ.
     [516]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  natthi  kāmesu  dosoti  te  kāmesu pātabyataṃ āpajjanti.
Te   kho  molibandhāhi  1-  paribbājikāhi  paricārenti  te  evamāhaṃsu
kiṃsu    nāma    te    bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ
sampassamānā      kāmānaṃ      pahānamāhaṃsu      kāmānaṃ      pariññaṃ
paññāpenti   2-   sukho   imissā   paribbājikāya   taruṇāya   mudukāya
lomasāya   bāhāya   samphassoti  te  kāmesu  pātabyataṃ  āpajjanti .
Te   kāmesu   pātabyataṃ   āpajjitvā   kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   te  tattha  dukkhā
tippā  1-  [2]-  kaṭukā  vedanā  vediyanti te evamāhaṃsu idaṃ kho te
bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ   sampassamānā  kāmānaṃ
pahānamāhaṃsu    kāmānaṃ    pariññaṃ    paññāpenti    ime    hi    mayaṃ
kāmahetu   kāmanidānaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyāmāti .
Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya.
     {516.1}    Atha   kho   taṃ   bhikkhave   māluvāvījaṃ   aññatarasmiṃ
sālamūle  nipateyya  .  atha  kho  bhikkhave  yā  tasmiṃ  sāle  adhivatthā
devatā  sā  bhītā  ubbiggā  santāsaṃ  āpajjeyya  .  atha kho bhikkhave
tasmiṃ    sāle    adhivatthāya   devatāya   mittāmaccā   ñātisālohitā
ārāmadevatā   vanadevatā   rukkhadevatā   osadhitiṇavanappatīsu   adhivatthā
devatā  saṅgamma  samāgamma  evaṃ  samassāseyyuṃ  mā  bhavaṃ  bhāyi mā bhavaṃ
bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro  vā  gileyya migo vā khādeyya
davaḍāho   vā   ḍaheyya   vanakammikā   vā   uddhareyyuṃ  upacikā  vā
uṭṭhaheyyuṃ   avījaṃ  vā  panassāti  .  atha  kho  taṃ  bhikkhave  māluvāvījaṃ
neva  moro  gileyya  na migo khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ   na  upacikā  uṭṭhaheyyuṃ  vījañca  panassa  .  taṃ  pāvussakena
meghena   abhivuṭṭhaṃ   sammadeva  virūheyya  .  sāssa  māluvālatā  taruṇā
mudukā  lomasā  vilambinī  .  sā  taṃ  sālaṃ  upaniseveyya  .  atha  kho
bhikkhave   tasmiṃ   sāle   adhivatthāya   devatāya   evamassa  kiṃsu  nāma
@Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.
Te   bhonto   mittāmaccā   ñātisālohitā  ārāmadevatā  vanadevatā
rukkhadevatā    osadhitiṇavanappatīsu    adhivatthā    devatā    māluvāvīje
anāgatabhayaṃ    sampassamānā    saṅgamma   samāgamma   evaṃ   samassāsesuṃ
mā   bhavaṃ   bhāyi   mā   bhavaṃ  bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro
vā   gileyya  migo  vā  khādeyya  davaḍāho  vā  ḍaheyya  vanakammikā
vā   uddhareyyuṃ   upacikā  vā  uṭṭhaheyyuṃ  avījaṃ  vā  panassāti  sukho
imissā    māluvālatāya    taruṇāya    mudukāya   lomasāya   vilambiniyā
samphassoti   .   sā  taṃ  sālaṃ  anuparivāreyya  1-  .  sā  taṃ  sālaṃ
anuparivāretvā  [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya.
     {516.2}  Atha  kho  bhikkhave  tasmiṃ  sāle  adhivatthāya  devatāya
evamassa    idaṃ    kho   te   bhonto   mittāmaccā   ñātisālohitā
ārāmadevatā      vanadevatā      rukkhadevatā      osadhitiṇavanappatīsu
adhivatthā     devatā     māluvāvīje     anāgatabhayaṃ     sampassamānā
saṅgamma   samāgamma   evaṃ   samassāsesuṃ   mā   bhavaṃ   bhāyi  mā  bhavaṃ
bhāyi   appevanāmetaṃ   māluvāvījaṃ   moro   vā   gileyya  migo  vā
khādeyya   davaḍāho  vā  ḍaheyya  vanakammikā  vā  uddhareyyuṃ  upacikā
vā   uṭṭhaheyyuṃ   avījaṃ   vā  panassāti  svāhaṃ  māluvāvījahetu  dukkhā
tippā kaṭukā vedanā vediyāmīti.
     {516.3}   Evameva  kho  bhikkhave  santi  eke  samaṇabrāhmaṇā
evaṃvādino           evaṃdiṭṭhino          natthi          kāmesu
@Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya.
@3 Po. Ma. oghanaṃ janeyya.
Dosoti   te  kāmesu  pātabyataṃ  āpajjanti  .  te  kho  molibandhāhi
paribbājikāhi  paricārenti  .  te  evamāhaṃsu  kiṃsu  nāma  te  bhonto
samaṇabrāhmaṇā     kāmesu     anāgatabhayaṃ     sampassamānā    kāmānaṃ
pahānamāhaṃsu     kāmānaṃ     pariññaṃ    paññāpenti    sukho    imissā
paribbājikāya   taruṇāya   mudukāya   lomasāya   bāhāya  samphassoti  te
kāmesu   pātabyataṃ  āpajjanti  .  te  kāmesu  pātabyataṃ  āpajjitvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjanti   .   te   tattha  dukkhā  tippā  kaṭukā  vedanā  vediyanti
te    tattha   evamāhaṃsu   idaṃ   kho   te   bhonto   samaṇabrāhmaṇā
kāmesu    anāgatabhayaṃ   sampassamānā   kāmānaṃ   pahānamāhaṃsu   kāmānaṃ
pariññaṃ   paññāpenti   ime   hi   mayaṃ   kāmahetu   kāmanidānaṃ  dukkhā
tippā    kaṭukā   vedanā   vediyāmāti   .   idaṃ   vuccati   bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [517]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  acelako  hoti
muttācāro   hatthāvalekhano   na   ehibhadantiko   na  tiṭṭhabhadantiko  na
abhihataṃ   na   uddissa  kataṃ  na  nimantanaṃ  sādiyati  .  so  na  kumbhimukhā
paṭiggaṇhāti    na    kaḷopimukhā    paṭiggaṇhāti   na   eḷakamantaraṃ   na
mūsalantaraṃ   na   daṇḍamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā
na   pāyamānāya   na   purisantaragatāya   na   saṅkittīsu   na  yattha  sā
Upaṭṭhito    hoti    na   yattha   makkhikā   saṇḍasaṇḍacārinī   na   macchaṃ
na   maṃsaṃ  na  suraṃ  na  merayaṃ  na  thusodakaṃ  pivati  .  so  ekāgāriko
vā   hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  .pe.
Sattāgāriko    vā    hoti    sattālopiko    ekissāpi    dattiyā
yāpeti   dvīhipi   dattīhi   yāpeti   .pe.   sattahipi  dattīhi  yāpeti
ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ  āhāreti  .pe.
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ    aḍḍhamāsikaṃpi
pariyāyabhattabhojanānuyogamanuyutto    viharati   .   so   sākabhakkho   vā
hoti   sāmākabhakkho   vā   hoti  nīvārabhakkho  vā  hoti  daddulabhakkho
vā   hoti   haṭabhakkho   vā  hoti  kaṇabhakkho  vā  hoti  ācāmabhakkho
vā    hoti    piññākabhakkho    vā    hoti   tiṇabhakkho   vā   hoti
gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {517.1}  So  sāṇānipi  dhāreti  masāṇānipi dhāreti chavadussānipi
dhāreti   paṃsukūlānipi   dhāreti   tirīṭānipi  dhāreti  ajjinānipi  dhāreti
ajjinakkhipampi   dhāreti   kusacīrampi  dhāreti  [1]-  phalakacīrampi  dhāreti
kesakambalampi   dhāreti   [2]-  uḷūkapakkhampi  dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhittopi      ukkuṭikopi      hoti     ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ          kāyassa          ātāpanaparitāpanānuyogamanuyutto
@Footnote: 1 Po. Ma. vākacīrampi dhāreti. 2. Po. Ma. vāḷakambalampi dhāreti.
Viharati   .   so   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapajjati  .  idaṃ  vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [518]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ   .   idha  bhikkhave  ekacco  pakatiyā  tibbarāgajātiko  hoti
so   abhikkhaṇaṃ   rāgajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   pakatiyā
tibbadosajātiko    hoti    so    abhikkhaṇaṃ   dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    .    pakatiyā   tibbamohajātiko   hoti   so   abhikkhaṇaṃ
mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  so  sahāpi  dukkhena  sahāpi
domanassena    phuṭṭho    samāno    assumukhopi    rodamāno   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   .   so   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati  .  idaṃ  vuccati  bhikkhave  dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [519]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  .  idha  bhikkhave ekacco pakatiyā na tibbarāgajātiko
hoti   so   abhikkhaṇaṃ   na   rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
Pakatiyā   na   tibbadosajātiko   hoti   so  abhikkhaṇaṃ  na  dosajaṃ  dukkhaṃ
domanassaṃ     paṭisaṃvedeti     .     pakatiyā    na    tibbamohajātiko
hoti   so   abhikkhaṇaṃ   na   mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
So   vivicceva   kāmehi   vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
Vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  viharati  .  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja    viharati   .   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannasukhañceva   āyatiñca   sukhavipākaṃ   .   imāni   kho   bhikkhave
cattāri dhammasamādānānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------
                    Mahādhammasamādānasuttaṃ
     [520]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [521]  Bhagavā  etadavoca  yebhuyyena  bhikkhave  sattā evaṃkāmā
evaṃchandā     evaṃadhippāyā     aho     vata    aniṭṭhā    akantā
amanāpā  [1]-  parihāyeyyuṃ  iṭṭhā kantā manāpā [1]- abhivaḍḍheyyunti
tesaṃ   bhikkhave   sattānaṃ   evaṃkāmānaṃ   evaṃchandānaṃ   evaṃadhippāyānaṃ
aniṭṭhā    akantā    amanāpā   dhammā   abhivaḍḍhanti   iṭṭhā   kantā
manāpā    dhammā    parihāyanti   tatra   tumhe   bhikkhave   taṃ   kissa
hetu  2-  paccethāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahi
bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [522]   Bhagavā   etadavoca   idha  bhikkhave  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto  sevitabbe  dhamme  na  jānāti  asevitabbe  dhamme  na jānāti
@Footnote: 1 Po. Ma. dhammā. 2. Sī. Yu. kiṃ hetuṃ.
Bhajitabbe   dhamme   na   jānāti   abhajitabbe   dhamme  na  jānāti .
So   sevitabbe   dhamme   ajānanto   asevitabbe  dhamme  ajānanto
bhajitabbe  dhamme  ajānanto  abhajitabbe  dhamme  ajānanto  asevitabbe
dhamme    sevati    sevitabbe    dhamme    na    sevati    abhajitabbe
dhamme   bhajati   bhajitabbe   dhamme   na   bhajati   .  tassa  asevitabbe
dhamme   sevato   sevitabbe   dhamme   asevato   abhajitabbe   dhamme
bhajato    bhajitabbe    dhamme   abhajato   aniṭṭhā   akantā   amanāpā
dhammā    abhivaḍḍhanti    iṭṭhā   kantā   manāpā   dhammā   parihāyanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasuno.
     {522.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   sevitabbe   dhamme
jānāti   asevitabbe   dhamme   jānāti   bhajitabbe   dhamme   jānāti
abhajitabbe  dhamme  jānāti . So sevitabbe dhamme jānanto asevitabbe
dhamme   jānanto   bhajitabbe   dhamme   jānanto   abhajitabbe   dhamme
jānanto   asevitabbe   dhamme   na  sevati  sevitabbe  dhamme  sevati
abhajitabbe   dhamme   na   bhajati   bhajitabbe   dhamme   bhajati   .  tassa
asevitabbe   dhamme   asevato  sevitabbe  dhamme  sevato  abhajitabbe
dhamme   abhajato   bhajitabbe  dhamme  bhajato  aniṭṭhā  akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
Taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ viddasunoti.
     [523]   Cattārīmāni  bhikkhave  dhammasamādānāni  katamāni  cattāri
atthi   bhikkhave  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ    dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākaṃ
atthi     bhikkhave     dhammasamādānaṃ     paccuppannasukhañceva    āyatiñca
sukhavipākaṃ.
     [524]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca      dukkhavipākaṃ     taṃ     aviddhā     1-     avijjāgato
yathābhūtaṃ   nappajānāti   idaṃ   kho   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca    dukkhavipākanti    .   taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā    kantā    manāpā    dhammā   parihāyanti   taṃ   kissa   hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.1}   Tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannasukhaṃ
āyatiṃ     dukkhavipākaṃ     taṃ     aviddhā     avijjāgato     yathābhūtaṃ
nappajānāti      idaṃ      kho       dhammasamādānaṃ      paccuppannasukhaṃ
āyatiṃ    dukkhavipākanti    .     taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
@Footnote: 1 Ma. Yu. sabbattha avidavāti dissati.
Taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu  evaṃ  hetaṃ
bhikkhave hoti yathātaṃ aviddasunoti.
     {524.2}   Tatra   bhikkhave   yamidaṃ  dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.3}  Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca  sukhavipākanti  .  taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     [525]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   taṃ   viddhā  1-  vijjāgato  yathābhūtaṃ  pajānāti
@Footnote: 1 Ma. Yu. sabbattha vidavāti dissati.
Idaṃ  kho  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākanti .
Taṃ  viddhā  vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti. Tassa
taṃ  asevato  taṃ  parivajjayato  aniṭṭhā akantā amanāpā dhammā parihāyanti
iṭṭhā  kantā  manāpā  dhammā abhivaḍḍhanti taṃ kissa hetu evaṃ hetaṃ bhikkhave
hoti  yathātaṃ  viddasunoti . Tatra bhikkhave yamidaṃ dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ   dukkhavipākaṃ  taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ   dukkhavipākanti   .   taṃ   viddhā
vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti.
     {525.1}  Tassa  taṃ  asevato  taṃ  parivajjayato  aniṭṭhā  akantā
amanāpā    dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā
abhivaḍḍhanti   taṃ   kissa   hetu   evaṃ   hetaṃ   bhikkhave   hoti  yathātaṃ
viddasunoti   .   tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ   viddhā
vijjāgato   yathābhūtaṃ   pajānanto   taṃ   na   sevati  taṃ  parivajjeti .
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ   kissa   hetu   evaṃ   hetaṃ  bhikkhave  hoti  yathātaṃ  viddasunoti .
Tatra    bhikkhave   yamidaṃ   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca
Sukhavipākaṃ    taṃ   viddhā   vijjāgato   yathābhūtaṃ   pajānāti   idaṃ   kho
dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca   sukhavipākanti   .   taṃ
viddhā  vijjāgato  yathābhūtaṃ  pajānanto  taṃ  na  sevati  taṃ  parivajjeti.
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hotiyathātaṃ viddasunoti.
     [526]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  sahāpi  dukkhena
sahāpi    domanassena    pāṇātipātī    hoti   pāṇātipātapaccayā   ca
dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena   sahāpi  domanassena
adinnādāyī  hoti  adinnādānapaccayā  ca  dukkhaṃ  domanassaṃ paṭisaṃvedeti.
Sahāpi     dukkhena     sahāpi    domanassena    kāmesu    micchācārī
hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.
     {526.1}   Sahāpi  dukkhena  sahāpi  domanassena  musāvādī  hoti
musāvādapaccayā  ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena   pisuṇavāco   hoti   pisuṇavācapaccayā   ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusavāco  hoti
pharusavācapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    samphappalāpī    hoti   samphappalāpapaccayā   ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi  domanassena
Abhijjhālu   hoti   abhijjhāpaccayā   ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti .
Sahāpi     dukkhena    sahāpi    domanassena    byāpannacitto    hoti
byāpādapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    micchādiṭṭhi    hoti    micchādiṭṭhipaccayā    ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   so   kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   .  idaṃ  vuccati  bhikkhave
dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.
     [527]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena sahāpi somanassena
pāṇātipātī  hoti  pāṇātipātapaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti.
Sahāpi     sukhena     sahāpi     somanassena     adinnādāyī    hoti
adinnādānapaccayā   ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  kāmesu  micchācārī  hoti  kāmesu micchācārapaccayā
ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena  sahāpi  somanassena
musāvādī   hoti   musāvādapaccayā   ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
Sahāpi     sukhena     sahāpi     somanassena     pisuṇavāco     hoti
pisuṇavācapaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  pharusavāco  hoti  pharusavācapaccayā  ca  sukhaṃ somanassaṃ
paṭisaṃvedeti   .   sahāpi   sukhena   sahāpi   somanassena   samphappalāpī
hoti    samphappalāpapaccayā    ca    sukhaṃ   somanassaṃ   paṭisaṃvedeti  .
Sahāpi   sukhena   sahāpi   somanassena   abhijjhālu  hoti  abhijjhāpaccayā
ca    sukhaṃ    somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi
somanassena    byāpannacitto    hoti    byāpādapaccayā    ca    sukhaṃ
somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi   somanassena
micchādiṭṭhi   hoti  micchādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So    kāyassa   bhedā   parammaṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati    .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ   paccuppannasukhaṃ
āyatiṃ dukkhavipākaṃ.
     [528]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  dukkhena sahāpi domanassena
pāṇātipātā     paṭivirato     hoti    pāṇātipātā    veramaṇīpaccayā
ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi domanassena
adinnādānā     paṭivirato     hoti    adinnādānā    veramaṇīpaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena    kāmesu    micchācārā    paṭivirato    hoti    kāmesu
micchācārā   veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   musāvādā   paṭivirato   hoti
musāvādā    veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   pisuṇāya   vācāya   paṭivirato
hoti    pisuṇāya    vācāya    veramaṇīpaccayā    ca   dukkhaṃ   domanassaṃ
Paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusāya  vācāya
paṭivirato   hoti   pharusāya  vācāya  veramaṇīpaccayā  ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi  domanassena  samphappalāpā
paṭivirato   hoti   samphappalāpā   veramaṇīpaccayā   ca   dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi   domanassena   anabhijjhālu
hoti   anabhijjhāpaccayā   ca   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi
dukkhena   sahāpi   domanassena  abyāpannacitto  hoti  abyāpādapaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena     sammādiṭṭhi    hoti    sammādiṭṭhipaccayā    ca    dukkhaṃ
domanassaṃ   paṭisaṃvedeti   .   so   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [529]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca   sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena  sahāpi
somanassena     pāṇātipātā     paṭivirato     hoti     pāṇātipātā
veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena sahāpi
somanassena     adinnādānā     paṭivirato     hoti     adinnādānā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi   somanassena   kāmesu   micchācārā   paṭivirato  hoti  kāmesu
micchācārā   veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi
Sukhena   sahāpi   somanassena   musāvādā   paṭivirato  hoti  musāvādā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi    somanassena   pisuṇāya   vācāya   paṭivirato   hoti   pisuṇāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena   sahāpi  somanassena  pharusāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena  sahāpi  somanassena  samphappalāpā  paṭivirato  hoti  samphappalāpā
veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
     {529.1}   Sahāpi  sukhena  sahāpi  somanassena  anabhijjhālu  hoti
anabhijjhāpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi    somanassena   abyāpannacitto   hoti   abyāpādapaccayā   ca
sukhaṃ   somanassaṃ   paṭisaṃvedeti   .   sahāpi  sukhena  sahāpi  somanassena
sammādiṭṭhi   hoti  sammādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  idaṃ
vuccati     bhikkhave     dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca
sukhavipākaṃ. Imāni kho bhikkhave cattāri dhammasamādānāni.
     [530]   Seyyathāpi   bhikkhave   tittikālābu  visena  saṃsaṭṭho .
Atha    puriso    āgaccheyya    jīvitukāmo    amaritukāmo    sukhakāmo
dukkhapaṭikkūlo  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  ayaṃ  tittikālābu
visena   saṃsaṭṭho   sace   ākaṅkhasi   piva   tassa   taṃ   pivato   ceva
Na   chādessati   vaṇṇenapi   gandhenapi   rasenapi    pivitvā    ca  pana
maraṇaṃ    vā    niggacchasi    maraṇamattaṃ   vā   dukkhanti   .   so   taṃ
appaṭisaṅkhāya   piveyya   nappaṭinissajjeyya   tassa   taṃ   pivato   ceva
na   chādeyya   vaṇṇenapi   gandhenapi   rasenapi  pivitvā  ca  pana  maraṇaṃ
vā   niggaccheyya   maraṇamattaṃ   vā   dukkhaṃ   tathūpamāhaṃ   bhikkhave   imaṃ
dhammasamādānaṃ    vadāmi    yadidaṃ    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [531]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno  rasasampanno  so  ca  kho  visena  saṃsaṭṭho  .  atha puriso
āgaccheyya    jīvitukāmo   amaritukāmo   sukhakāmo   dukkhapaṭikkūlo  .
Tamenaṃ   evaṃ   vadeyyuṃ   ambho   purisa   āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   so   ca   kho   visena   saṃsaṭṭho   sace
ākaṅkhasi   piva   tassa   taṃ   pivato   hi   kho   chādessati  vaṇṇenapi
gandhenapi   rasenapi   pivitvā   ca  pana  maraṇaṃ  vā  niggacchasi  maraṇamattaṃ
vā   dukkhanti   .   so   taṃ  appaṭisaṅkhāya  piveyya  nappaṭinissajjeyya
tassa   taṃ   pivato   hi   kho   chādeyya  vaṇṇenapi  gandhenapi  rasenapi
pivitvā   ca   pana   maraṇaṃ   vā   niggaccheyya   maraṇamattaṃ   vā  dukkhaṃ
tathūpamāhaṃ   bhikkhave   imaṃ   dhammasamādānaṃ   vadāmi   yadidaṃ  dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [532]  Seyyathāpi  bhikkhave  pūtimuttaṃ  nānābhesajjehi  saṃsaṭṭhaṃ .
Atha   puriso   āgaccheyya  paṇḍurogī  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho
purisa   idaṃ   pūtimuttaṃ   nānābhesajjehi   saṃsaṭṭhaṃ   sace  ākaṅkhasi  piva
tassa   taṃ   1-   pivato   hi   kho  nacchādessati  vaṇṇenapi  gandhenapi
rasenapi   pivitvā  ca  pana  sukhī  bhavissatīti  2-  .  so  taṃ  paṭisaṅkhāya
piveyya    nappaṭinissajjeyya   tassa   taṃ   pivato   ceva   nacchādeyya
vaṇṇenapi   gandhenapi   rasenapi   pivitvā  ca  pana  sukhī  assa  tathūpamāhaṃ
bhikkhave     imaṃ     dhammasamādānaṃ     vadāmi    yadidaṃ    dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [533]  Seyyathāpi  bhikkhave  dadhi  ca  madhu  ca  sappi  ca phāṇitañca
ekajjhaṃ   saṃsaṭṭhaṃ   .   atha   puriso   āgaccheyya  lohitapakkhandiko .
Tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  idaṃ  dadhi  ca  madhu  ca  sappi  ca
phāṇitañca   ekajjhaṃ   saṃsaṭṭhaṃ   sace   ākaṅkhasi  piva  tassa  te  pivato
ceva   chādessati   vaṇṇenapi  gandhenapi  rasenapi  pivitvā  ca  pana  sukhī
bhavissatīti  3-  .  so  taṃ  paṭisaṅkhāya  piveyya  nappaṭinissajjeyya  tassa
taṃ   pivato   ceva   chādeyya   vaṇṇenapi   gandhenapi  rasenapi  pivitvā
ca   pana   sukhī   assa   tathūpamāhaṃ   bhikkhave  imaṃ  dhammasamādānaṃ  vadāmi
yadidaṃ dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.
     [534]  Seyyathāpi  bhikkhave  vassānaṃ  pacchime  māse  saradasamaye
viddhe   vigatavalāhake   deve   ādicco   nabhaṃ  abbhussakkamāno  sabbaṃ
ākāsagataṃ   tamagataṃ   abhivihacca   bhāsati  ca  tapati  ca  virocati  4-  ca
@Footnote: 1 Ma. te. 2-3 Po. Ma. bhavissasīti. 4 Po. Ma. bhāsate ca tapate ca virocate ca.
Evameva    kho    bhikkhave   yadidaṃ   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca       sukhavipākaṃ      tadaññe      puthusamaṇabrāhmaṇaparappavāde
abhivihacca bhāsati ca tapati ca virocati 1- cāti
     idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahādhammasamādānasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------
@Footnote: 1 po Ma. bhāsate ca tapate ca virocate cāti.
                        Vīmaṃsakasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [536]   Bhagavā   etadavoca  vīmaṃsakena  bhikkhave  bhikkhunā  parassa
cetopariyāyaṃ     ajānantena     tathāgate    samannesanā    kātabbā
sammāsambuddho   vā   no  vā  iti  viññāṇāyāti  .  bhagavaṃmūlakā  no
bhante    dhammā    bhagavaṃnettikā   bhagavaṃpaṭisaraṇā   sādhu   vata   bhante
bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho   bhagavato   sutvā
bhikkhū   dhāressantīti   .   tenahi   bhikkhave  suṇātha  sādhukaṃ  manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [537]   Bhagavā   etadavoca  vīmaṃsakena  bhikkhave  bhikkhunā  parassa
cetopariyāyaṃ   ajānantena   dvīsu   dhammesu   tathāgato  samannesitabbo
cakkhusotaviññeyyesu    dhammesu    ye   saṅkiliṭṭhā   cakkhusotaviññeyyā
dhammā  saṃvijjanti  vā  te  tathāgatassa  no vāti. Tamenaṃ samannesamāno
evaṃ   jānāti   ye   saṅkiliṭṭhā   cakkhusotaviññeyyā  dhammā  na  te
tathāgatassa saṃvijjantīti.
     {537.1}    Yato   naṃ   samannesamāno   evaṃ   jānāti   ye
saṅkiliṭṭhā     cakkhusotaviññeyyā    dhammā    na    te    tathāgatassa
saṃvijjantīti     tato    naṃ    uttariṃ    samannesati    ye    vītimissā
cakkhusotaviññeyyā     dhammā    saṃvijjanti    vā    te    tathāgatassa
No   vāti   .   tamenaṃ  samannesamāno  evaṃ  jānāti  ye  vītimissā
cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti.
     {537.2}  Yato  naṃ  samannesamāno  evaṃ  jānāti  ye vītimissā
cakkhusotaviññeyyā   dhammā   na   te   tathāgatassa   saṃvijjantīti   tato
naṃ   uttariṃ   samannesati   ye   vodātā   cakkhusotaviññeyyā   dhammā
saṃvijjanti   vā   te  tathāgatassa  no  vāti  .  tamenaṃ  samannesamāno
evaṃ   jānāti   ye   vodātā   cakkhusotaviññeyyā  dhammā  saṃvijjanti
te tathāgatassāti.
     {537.3}  Yato  naṃ  samannesamāno  evaṃ  jānāti  ye vodātā
cakkhusotaviññeyyā   dhammā   saṃvijjanti   te   tathāgatassāti   tato  naṃ
uttariṃ    samannesati   dīgharattaṃ   samāpanno   ayamāyasmā   imaṃ   kusalaṃ
dhammaṃ   udāhu   ittarasamāpannoti   .   tamenaṃ   samannesamāno   evaṃ
jānāti    dīgharattaṃ    samāpanno    ayamāyasmā    imaṃ   kusalaṃ   dhammaṃ
nāyamāyasmā ittarasamāpannoti.
     {537.4}  Yato  naṃ samannesamāno evaṃ jānāti dīgharattaṃ samāpanno
ayamāyasmā   imaṃ   kusalaṃ   dhammaṃ  nāyamāyasmā  ittarasamāpannoti  tato
naṃ  uttariṃ  samannesati  ñātajjhāpanno 1- ayamāyasmā bhikkhu yasappatto 2-
saṃvijjantassa   idhekacce   ādīnavāti   .   na  tāva  bhikkhave  bhikkhuno
idhekacce    ādīnavā   saṃvijjanti   yāva   na   ñātajjhāpanno   hoti
yasappatto   .   yato   ca   kho  bhikkhave  bhikkhu  ñātajjhāpanno  hoti
@Footnote: 1 Ma. Yu. yattajjhāpannoti dissati. 2 Yu. yasampattoti dissati.
Yasappatto    athassa    idhekacce   ādīnavā   saṃvijjanti   .   tamenaṃ
samannesamāno    evaṃ   jānāti   ñātajjhāpanno   ayamāyasmā   bhikkhu
yasappatto nāssa idhekacce ādīnavā saṃvijjantīti.
     {537.5}  Yato  naṃ  samannesamāno  evaṃ  jānāti ñātajjhāpanno
ayamāyasmā   bhikkhu  yasappatto  nāssa  idhekacce  ādīnavā  saṃvijjantīti
tato   naṃ   uttariṃ   samannesati   abhayūparato  ayamāyasmā  nāyamāyasmā
bhayūparato vītarāgattā kāme na sevati khayā rāgassāti.
     {537.6}   Tamenaṃ   samannesamāno   evaṃ   jānāti  abhayūparato
ayamāyasmā   nāyamāyasmā   bhayūparato   vītarāgattā  kāme  na  sevati
khayā  rāgassāti  .  tañce  bhikkhave  bhikkhuṃ  pare  evaṃ  puccheyyuṃ  ke
panāyasmato    ākārā   ke   anvayā   yenāyasmā   evaṃ   vadeti
abhayūparato     ayamāyasmā    nāyamāyasmā    bhayūparato    vītarāgattā
kāme   na  sevati  khayā  rāgassāti  .  sammā  byākaramāno  bhikkhave
bhikkhu   evaṃ   byākareyya   tathā   hi   pana  ayamāyasmā  saṅghe  vā
viharanto   eko  vā  viharanto  ye  ca  tattha  sugatā  ye  ca  tattha
duggatā   ye   ca   tattha  gaṇamanusāsanti  ye  ca  idhekacce  āmisesu
sandissanti   ye   ca   idhekacce   āmisena  anupalittā  nāyamāyasmā
taṃ  tena  avajānāti  .  sammukhā  kho  pana  metaṃ  bhagavato  sutaṃ sammukhā
paṭiggahitaṃ     abhayūparatohamasmi     nāhamasmi    bhayūparato    vītarāgattā
kāme na sevāmi khayā rāgassāti.
     [538]    Tatra    bhikkhave    tathāgato   uttariṃ   paṭipucchitabbo
ye    saṅkiliṭṭhā   cakkhusotaviññeyyā   dhammā   saṃvijjanti   vā   te
tathāgatassa   no   vāti   .   byākaramāno   bhikkhave  tathāgato  evaṃ
byākareyya   ye   saṅkiliṭṭhā   cakkhusotaviññeyyā   dhammā   na   te
tathāgatassa   saṃvijjantīti   .   ye  vītimissā  cakkhusotaviññeyyā  dhammā
saṃvijjanti   vā   tathāgatassa   no   vāti   .   byākaramāno  bhikkhave
tathāgato   evaṃ  byākareyya  ye  vītimissā  cakkhusotaviññeyyā  dhammā
na   te  tathāgatassa  saṃvijjantīti  .  ye   vodātā  cakkhusotaviññeyyā
dhammā saṃvijjanti vā te tathāgatassa no vāti.
     {538.1}  Byākaramāno  bhikkhave  tathāgato  evaṃ byākareyya ye
vodātā    cakkhusotaviññeyyā    dhammā   saṃvijjanti   te   tathāgatassa
etapathohamasmi  1-  etagocaro  no  ca  tena tammayoti. Evaṃvādiṃ kho
bhikkhave   satthāraṃ   arahati   sāvako   upasaṅkamituṃ   dhammassavanāya  tassa
satthā   dhammaṃ   deseti   uttaruttariṃ   paṇītapaṇītaṃ   kaṇha  sukkasappaṭibhāgaṃ
yathā   yathā   kho  bhikkhave  bhikkhuno  satthā  dhammaṃ  deseti  uttaruttariṃ
paṇītapaṇītaṃ   kaṇha   sukkasappaṭibhāgaṃ   tathā   tathā   so   tasmiṃ   dhamme
abhiññāya    idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhaṅgacchati   satthari   pasīdati
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
saṅghoti  .  tañce  bhikkhave  bhikkhuṃ  punevaṃ  2- puccheyyuṃ ke panāyasmato
ākārā   ke  anvayā  yenāyasmā  evaṃ  vadeti  3-  sammāsambuddho
@Footnote: 1 Po. Ma. etaṃpathohamasmi etaṃgocaro. 2 Ma. pare evaṃ. 3 Ma. vadesi.
Bhagavā    svākkhāto    bhagavatā    dhammo   supaṭipanno   saṅghoti  .
Sammābyākaramāno   bhikkhave   bhikkhu  evaṃ  byākareyya  idhāhaṃ  āvuso
yena   bhagavā   tenupasaṅkamiṃ   dhammassavanāya   tassa   me  bhagavā  dhammaṃ
deseti   uttaruttariṃ   paṇītapaṇītaṃ   kaṇha   sukkasappaṭibhāgaṃ   yathā   yathā
me    āvuso    bhagavā    dhammaṃ    deseti    uttaruttariṃ   paṇītapaṇītaṃ
kaṇha    sukkasappaṭibhāgaṃ    tathā    tathāhaṃ    tasmiṃ   dhamme   abhiññāya
idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhaṅgamaṃ   satthari   pasīdiṃ   sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti.
     [539]   Yassakassaci   bhikkhave  imehi  ākārehi  imehi  padehi
imehi    byañjanehi    tathāgate   saddhā   niviṭṭhā   hoti   mūlajātā
patiṭṭhājātā  1-  ayaṃ  vuccati  bhikkhave  ākāravatī  saddhā  dassanamūlikā
daḷhā   asaṃhāriyā   samaṇena   vā   brāhmaṇena   vā   devena  vā
mārena  vā  brahmunā  vā  kenaci  vā  lokasmiṃ  .  evaṃ kho bhikkhave
tathāgate   dhammasamannesanā   hoti   evañca   pana   tathāgato  dhammato
susamanniṭṭho hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote:Ma. patiṭṭhitā.
                       Kosambiyasuttaṃ
     [540]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme  .  tena  kho  pana  samayena  kosambiyaṃ  bhikkhū  bhaṇḍanajātā
kalahajātā    vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudantā   viharanti
te   na   ceva   aññamaññaṃ   saññāpenti   na   ca   saññattiṃ  upenti
na   ca   aññamaññaṃ   nijjhāpenti   na   ca   nijjhattiṃ  upenti  .  atha
kho    aññataro    bhikkhu   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
so    bhikkhu    bhagavantaṃ   etadavoca   idha   bhante   kosambiyaṃ   bhikkhū
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā    viharanti    te   na   ceva   aññamaññaṃ   saññāpenti   na
ca    saññattiṃ    upenti   na   ca   aññamaññaṃ   nijjhāpenti   na   ca
nijjhattiṃ upentīti.
     {540.1}    Atha    kho   bhagavā   aññataraṃ   bhikkhuṃ   āmantesi
ehi   tvaṃ   bhikkhu   mama   vacanena  te  bhikkhū  āmantehi  satthā  vo
āyasmante   āmantetīti   .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā  te  bhikkhū
etadavoca   satthā   āyasmante   āmantetīti   .  evamāvusoti  kho
te   bhikkhū   tassa   bhikkhuno   paṭissutvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [541]   Ekamantaṃ   nisinne  kho  te  bhikkhū  bhagavā  etadavoca
saccaṃ   kira   tumhe   bhikkhave   bhaṇḍanajātā   kalahajātā  vivādāpannā
aññamaññaṃ   mukhasattīhi   vitudantā   viharatha   te   na   ceva   aññamaññaṃ
saññāpetha   na   ca   saññattiṃ   upetha   na   ca  aññamaññaṃ  nijjhāpetha
na  ca  nijjhattiṃ  upethāti  .  evaṃ  bhanteti  1-. Taṃ kiṃ maññatha bhikkhave
yasmiṃ   tumhe   samaye  bhaṇḍanajātā  kalahajātā  vivādāpannā  aññamaññaṃ
mukhasattīhi    vitudantā    viharatha    api   nu   tumhākaṃ   tasmiṃ   samaye
mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvī  2-  ceva
raho   ca   mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvī
ceva   raho   ca   mettaṃ   manokammaṃ   paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvī ceva raho cāti. No hetaṃ bhante.
     {541.1}   Iti  kira  bhikkhave  yasmiṃ  tumhe  samaye  bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharatha  neva  tumhākaṃ  tasmiṃ  samaye  mettaṃ  kāyakammaṃ  paccupaṭṭhitaṃ  hoti
sabrahmacārīsu  āvī  ceva  raho  ca  na  mettaṃ  vacīkammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu  āvī  ceva  raho  ca  na  mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu   āvī   ceva  raho  ca  atha  kiñcarahi  tumhe  moghapurisā
kiṃjānantā     kiṃpassantā    bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ  mukhasattīhi  vitudantā  viharatha  te  na  ceva aññamaññaṃ saññāpetha
na   ca   saññattiṃ  upetha  na  ca  aññamaññaṃ  nijjhāpetha  na  ca  nijjhattiṃ
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. āvi. sabbattha īdisameva.
Upetha    tañhi    tumhākaṃ    moghapurisā   bhavissati   dīgharattaṃ   ahitāya
dukkhāyāti.
     [542]   Atha   kho   bhagavā   bhikkhū  āmantesi  chayime  bhikkhave
dhammā   sārāṇīyā   1-   piyakaraṇā   garukaraṇā   saṅgahāya  avivādāya
sāmaggiyā   ekībhāvāya   saṃvattanti   .   katame  cha  .  idha  bhikkhave
bhikkhuno   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu   āvī
ceva   raho   ca   ayampi  dhammo  sārāṇīyo  2-  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {542.1}  Puna  caparaṃ  bhikkhave  bhikkhuno  mettaṃ vacīkammaṃ paccupaṭṭhitaṃ
hoti   sabrahmacārīsu   āvī  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {542.2}  Puna  caparaṃ  bhikkhave  bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ
hoti  sabrahmacārīsu  āvī  ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {542.3}  Puna caparaṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā
antamaso   pattapariyāpannamattaṃpi   tathārūpehi   lābhehi   appaṭivibhattabhogī
hoti    sīlavantehi    sabrahmacārīhi    sādhāraṇabhogī    ayampi   dhammo
sārāṇīyo    piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā
ekībhāvāya saṃvattati.
     {542.4}   Puna   caparaṃ   bhikkhave   bhikkhu   yāni   tāni  sīlāni
akkhaṇḍāni      acchiddāni     asabalāni     akammāsāni     bhujissāni
@Footnote: 1-2 Ma. sāraṇīyā-sāraṇīyo. sabbattha evaṃ ñātabbaṃ.
Viññūpasaṭṭhāni    aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu
sīlasāmaññagato   viharati   sabrahmacārīhi   āvī   ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā ekībhāvāya saṃvattati.
     {542.5}  Puna  caparaṃ  bhikkhave  bhikkhu  yāyaṃ diṭṭhi ariyā niyyānikā
niyyāti    takkarassa    sammā    dukkhakkhayāya    tathārūpāya    diṭṭhiyā
diṭṭhisāmaññagato   viharati   sabrahmacārīhi   āvī  ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā ekībhāvāya saṃvattati.
     {542.6}   Ime  kho  bhikkhave  cha  sārāṇīyā  dhammā  piyakaraṇā
garukaraṇā   saṅgahāya   avivādāya  sāmaggiyā  ekībhāvāya  saṃvattanti .
Imesaṃ  kho  bhikkhave  channaṃ  sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ
etaṃ  saṅghāṭaniyaṃ  yadidaṃ  yāyaṃ  diṭṭhi  ariyā  niyyānikā niyyāti takkarassa
sammā   dukkhakkhayāya   .  seyyathāpi  bhikkhave  kūṭāgārassa  etaṃ  aggaṃ
etaṃ  saṅgāhikaṃ  etaṃ  saṅghāṭaniyaṃ  yadidaṃ  kūṭaṃ evameva kho bhikkhave imesaṃ
channaṃ  sārāṇīyānaṃ  dhammānaṃ  etaṃ  aggaṃ  etaṃ  saṅgāhikaṃ etaṃ saṅghāṭaniyaṃ
yadidaṃ   yāyaṃ   diṭṭhi   ariyā   niyyānikā   niyyāti   takkarassa  sammā
dukkhakkhayāya.
     [543]  Kathañca  bhikkhave  yāyaṃ  diṭṭhi  ariyā  niyyānikā  niyyāti
takkarassa   sammā   dukkhakkhayāya   .   idha   bhikkhave  bhikkhu  araññagato
vā   rukkhamūlagato   vā   suññāgāragato   vā  iti  paṭisañcikkhati  atthi
Nu   kho   me  taṃ  pariyuṭṭhānaṃ  ajjhattaṃ  appahīnaṃ  yenāhaṃ  pariyuṭṭhānena
pariyuṭṭhitacitto    yathābhūtaṃ    nappajāneyyaṃ   nappasseyyanti   .   sace
bhikkhave    bhikkhu    kāmarāgapariyuṭṭhito   hoti   pariyuṭṭhitacittova   hoti
sace    bhikkhave    bhikkhu   byāpādapariyuṭṭhito   hoti   pariyuṭṭhitacittova
hoti   sace  bhikkhave  bhikkhu  thīna  middhapariyuṭṭhito  hoti  pariyuṭṭhitacittova
hoti     sace    bhikkhave    bhikkhu    uddhaccakukkuccapariyuṭṭhito    hoti
pariyuṭṭhitacittova    hoti    sace   bhikkhave   bhikkhu   vicikicchāpariyuṭṭhito
hoti   pariyuṭṭhitacittova   hoti   sace   bhikkhave   bhikkhu  idhalokacintāya
pasuto  hoti  pariyuṭṭhitacittova  hoti  sace  bhikkhave  bhikkhu paralokacintāya
pasuto    hoti    pariyuṭṭhitacittova    hoti    sace    bhikkhave   bhikkhu
bhaṇḍanajāto     kalahajāto     vivādāpanno     aññamaññaṃ    mukhasattīhi
vitudanto    viharati    pariyuṭṭhitacittova   hoti   so   evaṃ   pajānāti
natthi  kho  me  taṃ  pariyuṭṭhānaṃ  ajjhattaṃ  appahīnaṃ  yenāhaṃ  pariyuṭṭhānena
pariyuṭṭhitacitto    yathābhūtaṃ   nappajāneyyaṃ   nappasseyyaṃ   supaṇihitaṃ   me
mānasaṃ   saccānaṃ   bodhāyāti   .   idamassa  paṭhamaṃ  ñāṇaṃ  adhigataṃ  hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [544]   Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  imaṃ
nu   kho   ahaṃ   diṭṭhiṃ   āsevanto   bhāvento  bahulīkaronto  labhāmi
paccattaṃ   samathaṃ   labhāmi   paccattaṃ  nibbuttinti  .  so  evaṃ  pajānāti
imaṃ   kho   ahaṃ   diṭṭhiṃ   āsevanto  bhāvento  bahulīkaronto  labhāmi
Paccattaṃ    samathaṃ   labhāmi   paccattaṃ   nibbuttinti   .   idamassa   dutiyaṃ
ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [545]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāyāhaṃ   diṭṭhiyā   samannāgato   atthi   nu   kho   iti  bahiddhā
añño  samaṇo  vā  brāhmaṇo  vā  tathārūpāya  diṭṭhiyā samannāgatoti.
So   evaṃ   pajānāti  yathārūpāyāhaṃ  diṭṭhiyā  samannāgato  natthi  ito
bahiddhā    añño    samaṇo    vā    brāhmaṇo    vā    tathārūpāya
diṭṭhiyā    samannāgatoti   .   idamassa   tatiyaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [546]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    tathārūpiṃ   āpattiṃ   āpajjati
yathārūpāya   āpattiyā   vuṭṭhānaṃ   paññāyati   atha   kho  naṃ  khippameva
satthari   vā   viññūsu  vā  sabrahmacārīsu  deseti  vivarati  uttānīkaroti
desetvā    vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ   āpajjati  .
Seyyathāpi   bhikkhave   daharo  kumāro  mando  uttānaseyyako  hatthena
vā   pādena   vā  aṅgāraṃ  akkamitvā  khippameva  paṭisaṃharati  evameva
kho   bhikkhave   dhammatā   esā   diṭṭhisampannassa   puggalassa   kiñcāpi
Tathārūpiṃ   āpattiṃ   āpajjati  yathārūpāya  āpattiyā  vuṭṭhānaṃ  paññāyati
atha  kho  naṃ  khippameva  satthari  vā  viññūsu  vā  sabrahmacārīsu  deseti
vivarati    uttānīkaroti   desetvā   vivaritvā   uttānīkatvā   āyatiṃ
saṃvaraṃ   āpajjati   .   so   evaṃ   pajānāti   yathārūpāya   dhammatāya
diṭṭhisampanno    puggalo   samannāgato   ahampi   tathārūpāya   dhammatāya
samannāgatoti    .    idamassa   catutthaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [547]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā pekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya.
     {547.1}   Seyyathāpi   bhikkhave  gāvī  taruṇavacchā  thabbhañca  1-
āluppati   vacchakañca   apacinati  evameva  kho  bhikkhave  dhammatā  esā
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā  pekkhā  hoti  adhisīlasikkhāya  adhicittasikkhāya  adhipaññāsikkhāya .
So     evaṃ     pajānāti    yathārūpāya    dhammatāya    diṭṭhisampanno
@Footnote: 1 Ma. thambhañca.
Puggalo   samannāgato   ahampi   tathārūpāya  dhammatāya  samannāgatoti .
Idamassa   pañcamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [548]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne  aṭṭhikatvā  1-  manasikatvā  sabbacetaso  2- samannāharitvā
ohitasoto  dhammaṃ  suṇāti  .  so  evaṃ  pajānāti  yathārūpāya  balatāya
diṭṭhisampanno      puggalo      samannāgato     ahampi     tathārūpāya
balatāya    samannāgatoti   .   idamassa   chaṭṭhaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [549]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ   .   so   evaṃ  pajānāti  yathārūpāya  balatāya  diṭṭhisampanno
@Footnote: 1 Ma. aṭṭhiṃkatvā. 2 Ma. sabbacetasā.
Puggalo   samannāgato   ahampi   tathārūpāya   balatāya  samannāgatoti .
Idamassa   sattamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [550]   Evaṃ   sattaṅgasamannāgatassa  kho  bhikkhave  ariyasāvakassa
dhammatā    susamanniṭṭhā    hoti    sotāpattiphalasacchikiriyāya   .   evaṃ
sattaṅgasamannāgato   kho   bhikkhave  ariyasāvako  sotāpattiphalasamannāgato
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Kosambiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------
                     Brahmanimantanikasuttaṃ
     [551]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [552]  Bhagavā  etadavoca  ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ
viharāmi   subhagavane  sālarājamūle  .  tena  kho  pana  bhikkhave  samayena
bakassa   brahmuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   idaṃ
niccaṃ   idaṃ   dhuvaṃ   idaṃ   sassataṃ   idaṃ   kevalaṃ   idaṃ  acavanadhammaṃ  idaṃ
hi   na   jāyati   na   jīyati   na  mīyati  na  cavati  na  upapajjati  ito
ca    panaññaṃ   uttariṃ   nissaraṇaṃ   natthīti   .   atha   khvāhaṃ   bhikkhave
bakassa    brahmuno    cetasā    ceto   parivitakkamaññāya   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ    sammiñjeyya   evameva   ukkaṭṭhāyaṃ   subhagavane   sālarājamūle
antarahito tasmiṃ brahmaloke pāturahosi.
     {552.1}   Addasā   kho   maṃ  bhikkhave  bako  brahmā  dūratova
āgacchantaṃ   disvāna  maṃ  etadavoca  ehi  kho  mārisa  svāgataṃ  mārisa
cirassaṃ   kho   mārisa   imaṃ   pariyāyamakāsi  yadidaṃ  adhāgamanāya  idaṃ  hi
mārisa   niccaṃ  idaṃ  dhuvaṃ  idaṃ  sassataṃ  idaṃ  kevalaṃ  idaṃ  acavanadhammaṃ  idaṃ
hi  na  jāyati  na  jīyati  na  mīyati  na  cavati  na upapajjati ito ca panaññaṃ
uttariṃ   nissaraṇaṃ  natthīti  .  evaṃ  vutte  ahaṃ  bhikkhave  bakaṃ  brahmānaṃ
Etadavocaṃ    avijjāgato    vata   bho   bako   brahmā   avijjāgato
vata    bho   bako   brahmā   yatra   hi   nāma   aniccaṃyeva   samānaṃ
niccanti    vakkhati   adhuvaṃyeva   samānaṃ   dhuvanti   vakkhati   assassataṃyeva
samānaṃ    sassatanti   vakkhati   akevalaṃyeva   samānaṃ   kevalanti   vakkhati
cavanadhammaṃyeva   samānaṃ   acavanadhammanti   vakkhati   yattha   ca  pana  jāyati
ca  1-  jīyati  ca  mīyati  ca  cavati  ca upapajjati ca taṃ tathā 2- vakkhati idaṃ
hi   na   jāyati  na  jīyati  na  mīyati  na  cavati  na  upapajjatīti  santañca
panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti.
     [553]  Atha  kho  bhikkhave  māro  pāpimā aññataraṃ brahmapārisajjaṃ
anvāvisitvā  maṃ  etadavoca  bhikkhu  bhikkhu  metamāsado metamāsado eso
hi   bhikkhu   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthu  daso
vasavattī  issaro  kattā  nimmitā  3-  seṭṭho  sajjitā  4-  vasī pitā
bhūta  bhabyānaṃ  .  ahesuṃ  kho  [5]-  bhikkhu  tayā  pubbe samaṇabrāhmaṇā
lokasmiṃ    paṭhavīgarahakā    paṭhavījigucchakā    āpagarahakā    āpajigucchakā
tejagarahakā    tejajigucchakā    vāyagarahakā   vāyajigucchakā   bhūtagarahakā
bhūtajigucchakā       devagarahakā       devajigucchakā      pajāpatigarahakā
pajāpatijigucchakā     brahmagarahakā     brahmajigucchakā    te    kāyassa
bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {553.1}   Ahesuṃ  kho  pana  bhikkhu  tayā  pubbe  samaṇabrāhmaṇā
lokasmiṃ        paṭhavīpasaṃsakā        paṭhavābhinandino        āpapasaṃsakā
āpābhinandino       tejapasaṃsakā      tejābhinandino      vāyapasaṃsakā
@Footnote: 1 Ma. ime casamuccayasaddā natthi. 2 Po. Ma. tañca vakkhati. 3 Ma. Yu. nimmātā.
@4 Ma. sajitā. Yu. sañjitā. 5 Ma. ye.
Vāyābhinandino       bhūtapasaṃsakā       bhūtābhinandino       devapasaṃsakā
devābhinandino            pajāpatipasaṃsakā           pajāpatābhinandino
brahmapasaṃsakā   brahmābhinandino   te   kāyassa   bhedā   pāṇupacchedā
paṇīte   kāye   patiṭṭhitā  .  kintāhaṃ  1-  bhikkhu  evaṃ  vadāmi  iṅgha
tvaṃ   mārisa  yadeva  te  brahmā  āha  tadeva  tvaṃ  karohi  mā  tvaṃ
brahmuno   vacanaṃ   upātivattittho   sace   kho   tvaṃ   bhikkhu  brahmuno
vacanaṃ   upātivattissasi   .   seyyathāpi   nāma  puriso  siriṃ  āgacchantiṃ
daṇḍena    paṭippanāmeyya    seyyathāpi    vā    pana   bhikkhu   puriso
narakappapāte   papatanto   hatthehi   ca   pādehi  ca  paṭhaviṃ  virājeyya
evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati.
     {553.2}  Iṅgha  tvaṃ  mārisa  yadeva  te brahmā āha tadeva tvaṃ
karohi  mā  tvaṃ  brahmuno  vacanaṃ  upātivattittho  nanu  tvaṃ  bhikkhu passasi
brahmaparisaṃ  2-  sannisinnanti  3-  .  iti  kho maṃ bhikkhave māro pāpimā
brahmaparisaṃ   upanesi   .   evaṃ  vutte  ahaṃ  bhikkhave  māraṃ  pāpimantaṃ
etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima  mā  tvaṃ maññittho na maṃ jānātīti
māro  tvamasi  pāpima  yo  ceva  pāpima  brahmā  yā  ca  brahmaparisā
ye   ca   brahmapārisajjā   sabbeva   tava  hatthagatā  sabbe  4-  tava
vasaṅgatā   tuyhaṃ  hi  pāpima  evaṃ  hoti  esopi  me  assa  hatthagato
esopi   me   assa   vasaṅgatoti   ahaṃ   kho  pana  pāpima  neva  tava
hatthagato neva tava vasaṅgatoti.
@Footnote: 1 Ma. Yu. taṃ tāhaṃ. 2 Yu. brahmaṇiṃ parisaṃ. 3 Ma. sannipatitanti.
@4 Ma. Yu. sabbeva.
     [554]  Evaṃ  vutte  bhikkhave  bako  brahmā  maṃ  etadavoca ahaṃ
hi    mārisa   niccaṃyeva   samānaṃ   niccanti   vadāmi   dhuvaṃyeva   samānaṃ
dhuvanti    vadāmi   sassataṃyeva   samānaṃ   sassatanti   vadāmi   kevalaṃyeva
samānaṃ    kevalanti    vadāmi    acavanadhammaṃyeva   samānaṃ   acavanadhammanti
vadāmi   .   yattha   ca  pana  na  jāyati  na  jīyati  na  mīyati  na  cavati
na   upapajjati   tadevāhaṃ   vadāmi   idaṃ   hi   na   jāyati   na  jīyati
na    mīyati    na   cavati   na   upapajjati   asantañca   panaññaṃ   uttariṃ
nissaraṇaṃ    natthaññaṃ    uttariṃ   nissaraṇanti   vadāmi   .   ahesuṃ   kho
bhikkhu    tayā    pubbe    samaṇabrāhmaṇā    lokasmiṃ   yāvatakaṃ   tuyhaṃ
kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi.
     {554.1}  Te  kho  evaṃ  jāneyyuṃ  santaṃ  2-  vā aññaṃ uttariṃ
nissaraṇaṃ   atthaññaṃ   uttariṃ   nissaraṇanti   asantaṃ   vā   aññaṃ   uttariṃ
nissaraṇaṃ   natthaññaṃ   uttariṃ   nissaraṇanti   .  kintāhaṃ  3-  bhikkhu  evaṃ
vadāmi   na   cevaññaṃ   uttariṃ   nissaraṇaṃ   dakkhissasi  yāvadeva  ca  pana
kilamathassa   vighātassa   bhāgī   bhavissasi  .  sace  kho  tvaṃ  bhikkhu  paṭhaviṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyo  .  sace  pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyoti.
     {554.2}  Ahampi  kho  etaṃ  5-  brahme  jānāmi. Sace paṭhaviṃ
ajjhosissāmi      opasāyiko      te     bhavissāmi     vatthusāyiko
@Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ.
@4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.
Yathākāmakaraṇīyo   bāhiteyyo   .  sace  pana  āpaṃ  tejaṃ  vāyaṃ  bhūte
deve   pajāpatiṃ   brahmaṃ   ajjhosissāmi   opasāyiko   te  bhavissāmi
vatthusāyiko   yathākāmakaraṇīyo   bāhiteyyo   1-   .  apica  te  ahaṃ
brahme    gatiñca    pajānāmi    jutiñca   pajānāmi   evaṃ   mahiddhiko
bako   brahmā   evaṃ   mahānubhāvo   bako  brahmā  evaṃ  mahesakkho
bako brahmāti.
     {554.3}   Yathākathaṃ   pana   me   tvaṃ  mārisa  gatiñca  pajānāsi
jutiñca     pajānāsi    evaṃ    mahiddhiko    bako    brahmā    evaṃ
mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti.
       Yāvatā candimasuriyā pariharanti  disā bhanti virocanā
       tāva sahassadhā loko          ettha te vattatī 2- vaso
       paroparañca jānāsi             atho rāga virāginaṃ
       itthabhāvaññathābhāvaṃ           sattānaṃ āgatiṃ gatinti.
Evaṃ   kho   te   ahaṃ   brahme   gatiñca  pajānāmi  jutiñca  pajānāmi
evaṃ   mahiddhiko   bako   brahmā   evaṃ   mahānubhāvo  bako  brahmā
evaṃ mahesakkho bako brahmāti.
     {554.4}   Atthi  kho  brahme  aññe  tayo  kāyā  tattha  3-
tvaṃ   na   jānāsi  na  passasi  tyāhaṃ  jānāmi  passāmi  .  atthi  kho
brahme   ābhassarā   nāma   kāyo   .  yato  tvaṃ  cuto  idhūpapanno
tassa  te  aticiranivāsena  sā  sati  muṭṭhā  tena  taṃ  tvaṃ  na  jānāsi
na    passasi    tamahaṃ    jānāmi   passāmi   .   evampi   kho   ahaṃ
brahme     neva     te    samasamo    abhiññāya    kuto    nīceyyaṃ
@Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.
Atha  kho  ahameva  tayā  bhiyyo  .  atthi  kho  brahme  subhakiṇhā nāma
kāyo  vehapphalā  nāma  kāyo  [1]-  taṃ  tvaṃ  na  jānāsi  na passasi
tamahaṃ   jānāmi   passāmi   .   evampi  kho  ahaṃ  brahme  neva  te
samasamo   abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo .
Paṭhavī    kho   ahaṃ   brahme   paṭhavito   abhiññāya   yāvatā   paṭhaviyā
paṭhavittena   2-   ananubhūtaṃ   tadabhiññāya   paṭhavī   3-  nāhosiṃ  paṭhaviyā
nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ.
     {554.5}  Evampi  kho  ahaṃ  brahme  neva te samasamo abhiññāya
kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo . Āpaṃ kho ahaṃ brahme
.pe.  tejaṃ  kho  ahaṃ  brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho
ahaṃ  brahme  ...  deve  kho  ahaṃ  brahme  ...  pajāpatiṃ  kho  ahaṃ
brahme   ...   brahmaṃ  kho  ahaṃ  brahme  ...  ābhassare  kho  ahaṃ
brahme  ...  subhakiṇhe  kho  ahaṃ  brahme  ...  vehapphale  kho  ahaṃ
brahme  ...  abhibhuṃ  kho  ahaṃ  brahme  ...  sabbaṃ  kho  ahaṃ  brahme
sabbato     abhiññāya     yāvatā    sabbassa    sabbattena    ananubhūtaṃ
tadabhiññāya    sabbaṃ    nāhosiṃ   sabbasmiṃ   nāhosiṃ   sabbato   nāhosiṃ
sabbaṃ   meti  nāhosiṃ  sabbaṃ  nābhivadiṃ  .  evaṃ  4-  kho  ahaṃ  brahme
neva   te  samasamo  abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā
bhiyyoti   .   sace   kho   te   mārisa  sabbassa  sabbattena  ananubhūtaṃ
tadabhiññāya    mā    heva    te    rittakameva    ahosi   tucchakameva
@Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ
@4 Ma. Yu. evaṃ pi kho.
Ahosi   1-   .   viññāṇaṃ   anidassanaṃ   anantaṃ   sabbatopabhaṃ   paṭhaviyā
paṭhavittena     ananubhūtaṃ    āpassa    āpattena    ananubhūtaṃ    tejassa
tejattena   ananubhūtaṃ   vāyassa   vāyattena   ananubhūtaṃ  bhūtānaṃ  bhūtattena
ananubhūtaṃ    devānaṃ    devattena   ananubhūtaṃ   pajāpatissa   pajāpatittena
ananubhūtaṃ     brahmuno    2-    brahmattena    ananubhūtaṃ    ābhassarānaṃ
ābhassarattena     ananubhūtaṃ     subhakiṇhānaṃ     subhakiṇhattena    ananubhūtaṃ
vehapphalānaṃ   vehapphalattena   ananubhūtaṃ   abhibhussa   abhibhuttena   ananubhūtaṃ
sabbassa    sabbattena    ananubhūtaṃ    .    handa   carahi   te   mārisa
antaradhāyāmīti   .  handa  carahi  me  tvaṃ  brahme  antaradhāyassu  sace
visahasīti.
     {554.6}   Atha   kho   bhikkhave  bako  brahmā  antaradhāyissāmi
samaṇassa   gotamassa   antaradhāyissāmi   samaṇassa   gotamassāti   nevassu
me   sakkoti   antaradhāyituṃ   .   evaṃ   vutte   ahaṃ   bhikkhave  bakaṃ
brahmānaṃ   etadavocaṃ   handa   carahi   te  brahme  antaradhāyāmīti .
Handa   carahi   me   tvaṃ  mārisa  antaradhāyassu  sace  visahasīti  .  atha
khvāhaṃ  bhikkhave  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresiṃ  3-  ettāvatā
brahmā   ca   brahmaparisā   ca   brahmapārisajjā   ca   saddañca   me
suyyanti 4- na ca  maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ
       bhavevāhaṃ bhayaṃ disvā      bhavañca vibhavesinaṃ
       bhavaṃ nābhivadiṃ kiñci        nandiñca na upādiyanti.
@Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu.
@sossanti. 5 Yu. dakkhinti.
     [555]   Atha   kho   bhikkhave   brahmā   ca   brahmaparisā   ca
brahmapārisajjā   ca   acchariyabbhūtacittajātā   ahesuṃ  acchariyaṃ  vata  bho
abbhūtaṃ    vata    bho   samaṇassa   gotamassa   mahiddhikatā   mahānubhāvatā
na   ca  vata  no  ito  pubbe  diṭṭho  vā  suto  vā  añño  samaṇo
vā   brāhmaṇo   vā   evaṃ   mahiddhiko   evaṃ   mahānubhāvo   yathā
cāyaṃ  samaṇo  gotamo  [1]-  sakyakulā  pabbajito  bhavarāmāya  vata  bho
pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.
Sāvakesu   gedhimakaṃsu   na   pabbajite   te  na  sāvake  upanetvā  na
pabbajite    na    sāvakānaṃ   dhammaṃ   desetvā   na   pabbajitānaṃ   na
sāvakesu   gedhikatacittā   na  pabbajitesu  kāyassa  bhedā  pāṇupacchedā
paṇīte   kāye   patiṭṭhitā   .   tantāhaṃ   bhikkhu   evaṃ  vadāmi  iṅgha
tvaṃ    mārisa    appossukko   diṭṭhadhammasukhavihāraṃ   anuyutto   viharassu
anakkhātaṃ   kusalaṃ   hi   mārisa   mā  paraṃ  ovadāhīti  .  evaṃ  vutte
ahaṃ  bhikkhave  māraṃ  pāpimaṃ  1-  etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima
mā    tvaṃ   maññittho   na   maṃ   jānātīti   māro   tvamasi   pāpima
na   maṃ   tvaṃ   pāpima   hitānukampī  evaṃ  vadesi  ahitānukampī  maṃ  tvaṃ
pāpima   evaṃ  vedesi  .  tuyhaṃ  hi  pāpima  evaṃ  hoti  yesaṃ  samaṇo
gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti.
     {556.2}   Asammāsambuddhā  ca  pana  te  pāpima  samaṇabrāhmaṇā
samānā    sammāsambuddhamhāti    paṭijāniṃsu    ahaṃ   kho   pana   pāpima
sammāsambuddhova     samāno     sammāsambuddhomhīti    paṭijānāmi   .
Desentopi  hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ tādisova adesentopi
hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ  tādisova  upanentopi  hi  pāpima
tathāgato  sāvake  tādisova  anupanentopi  hi  pāpima  tathāgato sāvake
tādisova  taṃ  kissa  hetu  tathāgatassa  pāpima  ye  āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   [2]-
pahīnā        ucchinnamūlā        tālāvatthukatā        anabhāvaṅgatā
@Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.
Āyatiṃ    anuppādadhammā    seyyathāpi   pāpima   tālo   matthakacchinno
abhabbo   puna   virūḷhiyā   evameva   kho   pāpima   tathāgatassa   ye
āsavā    saṅkilesikā    ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ
jātijarāmaraṇīyā     [1]-     pahīnā    ucchinnamūlā    tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     Iti  hidaṃ  mārassa  ca  anālapanatāya  brahmuno  ca  abhinimantanatāya
tasmā        imassa       veyyākaraṇassa       brahmanimantanikantveva
adhivacananti.
                Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
@Footnote: 1 Ma. Yu. te.
                      Māratajjanīyasuttaṃ
     [557]  Evamme  sutaṃ  ekaṃ  1-  samayaṃ  bhagavā  bhaggesu  viharati
suṃsumāragire   bhesakalāvane   migadāye   .   tena   kho  pana  samayena
āyasmā   mahāmoggallāno   abbhokāse   caṅkami  .  tena  kho  pana
samayena   māro   pāpimā   āyasmato   mahāmoggallānassa   kucchigato
hoti   koṭṭhamanupaviṭṭho   .   atha   kho  āyasmato  mahāmoggallānassa
etadahosi   kinnu   kho   me   kucchi   garugarutaro  2-  viya  māsācitaṃ
maññeti  .  atha  kho  āyasmā  mahāmoggallāno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññattāsane   nisīdi   .   nisajja   kho  āyasmā
mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.
Mahāmoggallāno   māraṃ   pāpimantaṃ   etadavoca   evampi   kho  tāhaṃ
pāpima   jānāmi   mā   tvaṃ   maññittho   na   maṃ   jānātīti   māro
tvamasi   pāpima   tuyhaṃ   hi  pāpima  evaṃ  hoti  ajānameva  [1]-  maṃ
ayaṃ   samaṇo   apassaṃ   evamāha   nikkhama   pāpima  nikkhama  pāpima  mā
tathāgataṃ   vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi  dīgharattaṃ
ahitāya   dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ
jāneyya   kuto   ca   pana  maṃ  ayaṃ  sāvako  jānissatīti  .  atha  kho
mārassa    pāpimato   etadahosi   jānameva   kho   maṃ   ayaṃ   samaṇo
passaṃ    evamāha    nikkhama   pāpima   nikkhama   pāpima   mā   tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti  .  atha  kho  māro  pāpimā  āyasmato  mahāmoggallānassa
mukhato uggantvā paccaggaḷe aṭṭhāsi.
     [559]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    paccaggaḷe   ṭhitaṃ   disvāna   māraṃ   pāpimantaṃ   etadavoca
etthāpi   kho   tāhaṃ   pāpima   passāmi   mā  tvaṃ  maññittho  na  maṃ
passatīti    eso   tvaṃ   pāpima   paccaggaḷe   ṭhito   .   bhūtapubbāhaṃ
pāpima   dūsī   nāma   māro   ahosiṃ   tassa   me  kāḷī  nāma  bhaginī
tassā   bhaginiyā   tvaṃ  putto  so  me  tvaṃ  bhāgineyyo  ahosīti .
Tena  kho  pana  [2]-  samayena  kakusandho  bhagavā  arahaṃ  sammāsambuddho
loke   uppanno   hoti   .   kakusandhassa   kho  pana  pāpima  bhagavato
@Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.
Arahato   sammāsambuddhassa   vidhurasañjīvaṃ  nāma  mahāsāvakayugaṃ  1-  ahosi
aggaṃ  bhaddayugaṃ  .  yāvatā  kho  pana  pāpima  kakusandhassa bhagavato arahato
sammāsambuddhassa   sāvakā   nāssudha   2-   koci   āyasmatā  vidhurena
samasamo   hoti  yadidaṃ  dhammadesanāya  .  iminā  kho  etaṃ  3-  pāpima
pariyāyena   āyasmato   vidhurassa   vidhuro   vidhurotveva   4-  samaññā
udapādi   .  āyasmā  pana  pāpima  sañjīvo  araññagatopi  rukkhamūlagatopi
suññāgāragatopi    appakasireneva   saññāvedayitanirodhaṃ   samāpajjati  .
Bhūtapubbaṃ     pāpima     āyasmā    sañjīvo    aññatarasmiṃ    rukkhamūle
saññāvedayitanirodhaṃ samāpanno nisinno hoti.
     {559.1}   Addasāsuṃ  kho  pāpima  gopālakā  pasupālakā  kasakā
pathāvino   āyasmantaṃ   sañjīvaṃ  aññatarasmiṃ  rukkhamūle  saññāvedayitanirodhaṃ
samāpannaṃ  nisinnaṃ  disvāna  tesaṃ  etadahosi  acchariyaṃ  vata bho abbhūtaṃ vata
bho  ayaṃ  samaṇo  nisinnako  5- kālakato handa naṃ ḍahāmāti. Atha kho te
pāpima   gopālakā   pasupālakā   kasakā   pathāvino   tiṇañca   kaṭṭhañca
gomayañca    saṅkaḍḍhitvā    āyasmato   sañjīvassa   kāye   upacinitvā
aggiṃ   datvā  pakkamiṃsu  .  atha  kho  pāpima  āyasmā  sañjīvo  tassā
rattiyā  accayena  tāya  samāpattiyā  vuṭṭhahitvā  cīvarāni  papphoṭetvā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     gāmaṃ     piṇḍāya
pāvisi    .   addasāsuṃ   kho   te   pāpima   gopālakā   pasupālakā
kasakā    pathāvino    āyasmantaṃ   sañjīvaṃ   piṇḍāya   carantaṃ   disvāna
@Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa
@vidhuro teva. 5 Ma. Yu. nisinnakova.
Nesaṃ   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ  vata  bho  ayaṃ  samaṇo
nisinnako  1-  kālakato  svāyaṃ  paṭisaññī  2-  ṭhitoti. Iminā kho evaṃ
pāpima    pariyāyena    āyasmato   sañjīvassa   sañjīvo   sañjīvotveva
samaññā udapādi.
     [560]  Atha  kho  pāpima  dūsissa  mārassa  etadahosi  imesaṃ kho
ahaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ   neva  jānāmi  āgatiṃ  vā
gatiṃ   vā   yannūnāhaṃ   brāhmaṇagahapatike   anvāviseyyaṃ   etha  tumhe
bhikkhū   sīlavante   kalyāṇadhamme  akkosatha  paribhāsatha  rosetha  vihesetha
appevanāma   tumhehi   akkosiyamānānaṃ   paribhāsiyamānānaṃ  rosiyamānānaṃ
vihesiyamānānaṃ   siyā   cittassa   aññathattaṃ   yathā   naṃ   dūsī   māro
labhetha  otāranti  .  atha  kho [4]- pāpima dūsī māro brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   akkosatha
paribhāsatha   rosetha   vihesetha   appevanāma   tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ yathā naṃ dūsī māro labhetha otāranti.
     {560.1}  Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā
mārena  bhikkhū  sīlavante  kalyāṇadhamme  akkosanti  paribhāsanti rosenti
vihesenti  ime  pana  muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā
jhāyinosmā    jhāyinosmāti    pattakkhandhā    adhomukhā   madhurakajātā
jhāyanti   pajjhāyanti   nijjhāyanti   apajjhāyanti   .  seyyathāpi  nāma
@Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva.
@4 Ma. te. 5 Ma. kiṇhā.
Ulūko   rukkhasākhāyaṃ   mūsikaṃ   maggayamāno   jhāyati  pajjhāyati  nijjhāyati
apajjhāyati     evamevime     muṇḍakā    samaṇakā    ibbhā    kaṇhā
bandhupādāpaccā    jhāyinosmā   jhāyinosmāti   pattakkhandhā   adhomukhā
madhurakajātā    jhāyanti    pajjhāyanti    nijjhāyanti    apajjhāyanti  .
Seyyathāpi   nāma   koṭṭho   1-  nadītīre  macche  maggayamāno  jhāyati
pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā   samaṇakā
ibbhā     kaṇhā     bandhupādāpaccā     jhāyinosmā    jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyanti.
     {560.2}   Seyyathāpi   nāma   viḷāro  sandhisamalasaṅkaṭīre  mūsikaṃ
maggayamāno    jhāyati   pajjhāyati   nijjhāyati   apajjhāyati   evamevime
muṇḍakā    samaṇakā    ibbhā    kaṇhā   bandhupādāpaccā   jhāyinosmā
jhāyinosmāti     pattakkhandhā     adhomukhā     madhurakajātā    jhāyanti
pajjhāyanti nijjhāyanti apajjhāyanti.
     {560.3}  Seyyathāpi  nāma  gadrabho  vahacchinno sandhisamalasaṅkaṭīre
jhāyati    pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā
samaṇakā   ibbhā   kaṇhā   bandhupādāpaccā   jhāyinosmā  jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyantīti  .  ye  kho  pana pāpima tena samayena manussā kālaṃ karonti
yebhuyyena   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [561]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. koṭṭhu.
Bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
akkosatha   paribhāsatha   vihesetha   appevanāma  tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ    yathā    naṃ    dūsī    māro   labhetha   otāranti   etha
tumhe   bhikkhave   mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā    dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharatha.
     {561.1}  Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharatha  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharathāti.
     {561.2}  Atha  kho  te  pāpima  bhikkhū kakusandhena bhagavatā arahatā
sammāsambuddhena   evaṃ  ovadiyamānā  evaṃ  anusāsiyamānā  araññagatāpi
rukkhamūlagatāpi   suññāgāragatāpi   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā  vihariṃsu  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
Vihariṃsu  .  karuṇāsahagatena  cetasā  ...  muditāsahagatena  cetasā  ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  vihariṃsu  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihariṃsu.
     [562]   Atha   kho  pāpima  dūsissa  mārassa  etadahosi  evampi
kho    ahaṃ    karonto   imesaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ
neva   jānāmi   āgatiṃ   vā   gatiṃ   vā  yannūnāhaṃ  brāhmaṇagahapatike
anvāviseyyaṃ   etha   tumhe   bhikkhū  sīlavante  kalyāṇadhamme  sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ   māniyamānānaṃ   pūjiyamānānaṃ   siyā   cittassa  aññathattaṃ
yathā naṃ dūsī māro labhetha otāranti.
     {562.1}   Atha  kho  te  pāpima  dūsī  māro  brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ     māniyamānānaṃ     pūjiyamānānaṃ     siyā     cittassa
aññathattaṃ   yathā  naṃ  dūsī  māro  labhetha  otāranti  .  atha  kho  te
pāpima    brāhmaṇagahapatikā    anvāvisiṭṭhā    dūsinā   mārena   bhikkhū
sīlavante     kalyāṇadhamme     sakkaronti     garukaronti     mānenti
pūjenti  .  ye  kho  pana  pāpima  tena  samayena  manussā kālaṃ karonti
yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     [563]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
sakkarotha     garukarotha    mānetha    pūjetha    appevanāma    tumhehi
sakkariyamānānaṃ      garukariyamānānaṃ      māniyamānānaṃ      pūjiyamānānaṃ
siyā   cittassa  aññathattaṃ  yathā  naṃ  dūsī  māro  labhetha  otāranti .
Etha  tumhe  bhikkhave  asubhānupassī  kāye viharatha āhāre paṭikkūlasaññino
sabbaloke   anabhiratasaññino   1-   sabbasaṅkhāresu  aniccānupassinoti .
Atha  kho  te  pāpima  bhikkhū  kakusandhena  bhagavatā arahatā sammāsambuddhena
evaṃ   ovadiyamānā   evaṃ   anusāsiyamānā  araññagatāpi  rukkhamūlagatāpi
suññāgāragatāpi   asubhānupassī   kāye  vihariṃsu  āhāre  paṭikkūlasaññino
sabbaloke         anabhiratasaññino         2-        sabbasaṅkhāresu
aniccānupassino.
     [564]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    āyasmatā    vidhurena
pacchāsamaṇena   gāmaṃ   piṇḍāya   pāvisi   .   atha   kho   pāpima  dūsī
māro   aññataraṃ   kumārakaṃ   anvāvisitvā  sakkharaṃ  gahetvā  āyasmato
vidhurassa   sīse   pahāramadāsi   sīsaṃ   vobhindi   .   atha   kho  pāpima
āyasmā   vidhuro   bhinnena   sīsena   lohitena  gaḷantena  kakusandhaṃyeva
bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ   piṭṭhito   piṭṭhīto  anubandhi  .  atha
@Footnote: 1-2 Ma. anabhiratisaññino.
Kho   pāpima   kakusandho   bhagavā   arahaṃ   sammāsambuddho  nāgāpalokitaṃ
apalokesi   na   vāyaṃ   dūsī   māro  mattamaññāsīti  .  sahāpalokanāya
ca   pana   pāpima   dūsī   māro   tamhā  ca  ṭhānā  cavi  mahānirayañca
upapajji.
     [565]   Tassa  kho  pana  pāpima  mahānirayassa  tayo  nāmadheyyā
honti   chaphassāyataniko   itipi   saṅkusamāhato   itipi   paccattavedanīyo
itipi   .   atha   kho  maṃ  pāpima  nirayapālā  upasaṅkamitvā  etadavocuṃ
yadā  kho  te  mārisa  saṅkunā  saṅku  hadaye  samāgaccheyya  atha naṃ tvaṃ
jāneyyāsi   vassasahassaṃ  me  niraye  paccamānassāti  .  so  kho  ahaṃ
pāpima    bahūni    vassāni    bahūni   vassasatāni   bahūni   vassasahassāni
tasmiṃ   mahāniraye   apacciṃ   dasasahassāni  tasseva  mahānirayassa  ussade
apacciṃ  vuṭṭhānavedanaṃ  1-  vediyamāno  .  tassa  mayhaṃ  pāpima evarūpo
kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
           Tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           majjhe sarassa tiṭṭhanti         vimānā kappaṭṭhāyino
           veḷuriyavaṇṇā rucirā             accimanto pabhassarā
           accharā tattha naccanti          puthū nānattavaṇṇiyo
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo ve buddhena cudito 1-      bhikkhusaṅghassa pekkhato
           migāramātu pāsādaṃ               pādaṅguṭṭhena kampayi
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsādaṃ             pādaṅguṭṭhena kampayi
           iddhibalena patthaddho           saṃvejesi ca devatā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsāde            sakkaṃ so paripucchati
           api āvuso 2- jānāsi       taṇhakkhayavimuttiyo
           tassa sakko viyākāsi          pañhaṃ puṭṭho yathākathaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo brahmānaṃ 3- paripucchati  sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
           Ajjāpi te āvuso diṭṭhi     yā te diṭṭhi pure ahu
           passasi vītivattantaṃ              brahmaloke pabhassaraṃ
           tassa brahmā viyākāsi        anupubbaṃ yathākathaṃ
           na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
           sohaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassato
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo mahāneruno 1- kūṭaṃ         vimokkhena aphassayi
           vanaṃ pubbavidehānaṃ               ye ca bhūmisayā narā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           na ve aggi cetayati                 ahaṃ bālaṃ ḍahāmiti
           bālo ca jalitaṃ aggiṃ              āsajjana 2- sa ḍayhati
           evameva tuvaṃ māra                   āsajjana tathāgataṃ
           sayaṃ ḍahissasi attānaṃ          bālo aggiṃva samphusaṃ
           apuññaṃ pasavi māro              āsajjana tathāgataṃ
           kinnu maññasi pāpima            na me pāpaṃ vipaccati
           karoto cīyati pāpaṃ                cirarattāya kandati 3-
           māra nibbinda buddhamhā    āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
           Iti māraṃ atajjesi 1-           bhikkhu bhesakaḷāvane
           tato so dummano yakkho      tatthevantaradhāyathāti.
                   Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
                     Cūḷayamakavaggo pañcamo.
                           Tassudānaṃ
           sāleyyaverañjavedalla 2-  cūḷamahādhammasamādānaṃ
           vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
                       mūlapaṇṇāsakaṃ niṭṭhitaṃ.
                          --------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@                     cūḷamahādhammasamādānañca
@                     vīmaṃsakā kosambi ca
@                     brahmano dūsī ca māro dasamo ca vaggo
@                        sāleyyavaggo niṭṭhito pañcamo
@                     idaṃ vaggānamuddānaṃ
@          mūlapariyāyo ceva         sīhanādo ca uttamo
@          kakaco ceva gosiṅgo      sāleyyo ca ime pañca
@                     mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 374-611. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=353&items=214              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=353&items=214&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=353&items=214              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=353&items=214              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=353              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :