ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [131]   Yadeva   tvaṃ   rāhula  manasā  kammaṃ  kattukāmo  ahosi
tadeva   te   manokammaṃ   paccavekkhitabbaṃ   yannu  kho  ahaṃ  idaṃ  manasā
kammaṃ   kattukāmo   idaṃ   me   manokammaṃ  attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ    manokammaṃ   dukkhudrayaṃ   dukkhavipākanti   .   sace   tvaṃ   rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ
kattukāmo    idaṃ    me    manokammaṃ    attabyābādhāyapi   saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   manokammaṃ   dukkhudrayaṃ   dukkhavipākanti  evarūpaṃ  te  rāhula  manasā
kammaṃ   sasakkaṃ   na  karaṇīyaṃ  .  sace  pana  tvaṃ  rāhula  paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ  kattukāmo  idaṃ me
manokammaṃ    nevattabyābādhāyapi    saṃvatteyya    na    parabyābādhāyapi
saṃvatteyya     na     ubhayabyābādhāyapi     saṃvatteyya    kusalaṃ    idaṃ
@Footnote: 1 Po. ... sikkhitā. ito paraṃ pāṭhā evameva ñātabbā.

--------------------------------------------------------------------------------------------- page131.

Manokammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula manasā kammaṃ karaṇīyaṃ. {131.1} Karontenapi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . sace 1- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ. {131.2} Katvāpi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi @Footnote: 1 Ma. sace pana.

--------------------------------------------------------------------------------------------- page132.

Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti evarūpe 1- pana 2- te rāhula manokamme 3- aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ aṭṭiyitvā 4- harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.


             The Pali Tipitaka in Roman Character Volume 13 page 130-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=131&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=131&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=131&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=131&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :