ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Kīṭāgirisuttaṃ
     [222]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā
bhikkhusaṅghena   saddhiṃ   .  tatra  kho  bhagavā  bhikkhū  āmantesi  ahaṃ  kho
bhikkhave   aññatreva   [1]-   rattibhojanā  2-  bhuñjāmi  aññatra  kho
panāhaṃ      bhikkhave     rattibhojanā     bhuñjamāno     appābādhatañca
sañjānāmi     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
etha   3-   tumhepi  bhikkhave  aññatreva  rattibhojanā  bhuñjatha  aññatra
kho   pana   bhikkhave   tumhepi   rattibhojanā  bhuñjamānā  appābādhatañca
sañjānissatha   appātaṅkatañca   lahuṭṭhānañca   balañca  phāsuvihārañcāti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [223]   Atha   kho  bhagavā  kāsīsu  anupubbena  cārikaṃ  caramāno
yena   kīṭāgiri   nāma   kāsīnaṃ  nigamo  tadavasari  .  tatra  sudaṃ  bhagavā
kīṭāgirismiṃ   viharati   kāsīnaṃ   nigame   .   tena   kho   pana  samayena
assajipunabbasukā    nāma   bhikkhū   kīṭāgirismiṃ   āvāsikā   honti  .
Atha   kho   sambahulā  bhikkhū  yena  assajipunabbasukā  bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā      assajipunabbasuke     bhikkhū     etadavocuṃ     bhagavā
kho    āvuso    aññatreva    rattibhojanā   bhuñjati   bhikkhusaṅgho   ca
aññatra    kho    panāvuso   rattibhojanā   bhuñjamānā   appābādhatañca
@Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati.
@3 Po. evaṃ.
Sañjānanti     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
etha   1-   tumhepi  āvuso  aññatreva  rattibhojanā  bhuñjatha  aññatra
kho    panāvuso    tumhepi   rattibhojanā   bhuñjamānā   appābādhatañca
sañjānissatha   appātaṅkatañca   lahuṭṭhānañca   balañca  phāsuvihārañcāti .
Evaṃ   vutte   assajipunabbasukā  bhikkhū  te  bhikkhū  etadavocuṃ  mayaṃ  kho
āvuso   sāyañceva   bhuñjāma  pāto  ca  divā  ca  vikāle  te  mayaṃ
sāyañceva   bhuñjamānā   pāto   ca  divā  ca  vikāle  appābādhatañca
sañjānāma     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
te   mayaṃ   kiṃ  sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvissāma  sāyañceva  mayaṃ
bhuñjissāma pāto ca divā ca vikāleti.
     [224]  Yato  2-  kho  te  bhikkhū  nāsakkhiṃsu assajipunabbasuke *-
bhikkhū   saññāpetuṃ   atha   te   3-  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha  mayaṃ  bhante  yena
assajipunabbasukā     bhikkhū     tenupasaṅkamimhā     4-    upasaṅkamitvā
assajipunabbasuke   bhikkhū   etadavocumhā   5-   bhagavā   kho   āvuso
aññatreva    rattibhojanā    bhuñjati    bhikkhusaṅgho   ca   aññatra   kho
panāvuso     rattibhojanā    bhuñjamānā    appābādhatañca    sañjānanti
appātaṅkatañca    lahuṭṭhānañca   balañca   phāsuvihārañca   etha   tumhepi
@Footnote: 1 Po. evaṃ .  2 Ma. yato ca kho .  3 Ma. Yu. te bhikkhūti natthi .  4 Ma. Yu. ...
@upasaṅkamimha .   5 Ma. Yu. avocumha.
@* mīkār—kṛ´์ khagœ assajipunabbaske peḌna assajipunabbasuke
Āvuso   aññatreva   rattibhojanā   bhuñjatha   aññatra   kho   panāvuso
tumhepi     rattibhojanā    bhuñjamānā    appābādhatañca    sañjānissatha
appātaṅkatañca     lahuṭṭhānañca     balañca     phāsuvihārañcāti    evaṃ
vutte   bhante   1-   assajipunabbasukā   bhikkhū  amhe  etadavocuṃ  mayaṃ
kho  āvuso  sāyañceva  bhuñjāma  pāto  ca  divā  ca  vikāle te mayaṃ
sāyañceva   bhuñjamānā   pāto   ca  divā  ca  vikāle  appābādhatañca
sañjānāma     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
te   mayaṃ   kiṃ   sandiṭṭhikaṃ   hitvā   kālikaṃ   anudhāvissāma  sāyañceva
mayaṃ  bhuñjissāma  pāto  ca  divā  ca  vikāleti  yato  kho  mayaṃ  bhante
nāsakkhimhā    2-    assajipunabbasuke   bhikkhū   saññāpetuṃ   atha   mayaṃ
etamatthaṃ bhagavato ārocemāti.
     {224.1}  Atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi tvaṃ
bhikkhu   mama   vacanena  assajipunabbasuke  bhikkhū  āmantehi  satthāyasmante
āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato paṭissutvā yena
assajipunabbasukā    bhikkhū   tenupasaṅkami   upasaṅkamitvā   asasajipunabbasuke
bhikkhū  etadavoca  satthāyasmante  āmantetīti  3-  .  evamāvusoti kho
assajipunabbasukā    bhikkhū   tassa   bhikkhuno   paṭissutvā   yena   bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   assajipunabbasuke  bhikkhū  bhagavā
etadavoca   saccaṃ   kira  bhikkhave  sambahulā  bhikkhū  tumhe  upasaṅkamitvā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. Yu. nāsakkhimha .  3. Ma. āmantesīti.
Etadavocuṃ   bhagavā   kho   āvuso   aññatreva   rattibhojanā   bhuñjati
bhikkhusaṅgho    ca   aññatra   kho   panāvuso   rattibhojanā   bhuñjamānā
appābādhatañca       sañjānanti       appātaṅkatañca      lahuṭṭhānañca
balañca    phāsuvihārañca    etha   1-   tumhepi   āvuso   aññatreva
rattibhojanā   bhuñjatha   aññatra   kho   panāvuso   tumhepi  rattibhojanā
bhuñjamānā       appābādhatañca       sañjānissatha      appātaṅkatañca
lahuṭṭhānañca   balañca   phāsuvihārañcāti  evaṃ  vutte  kira  2-  bhikkhave
tumhe   te   bhikkhū   evaṃ   avacuttha   mayaṃ  kho  panāvuso  sāyañceva
bhuñjāma  pāto  ca  divā  ca  vikāle  te  mayaṃ  sāyañceva  bhuñjamānā
pāto    ca    divā    ca    vikāle    appābādhatañca    sañjānāma
appātaṅkatañca      lahuṭṭhānañca      balañca     phāsuvihārañca     te
mayaṃ   kiṃ   sandiṭṭhikaṃ   hitvā   kālikaṃ   anudhāvissāma   sāyañceva  mayaṃ
bhuñjissāma pāto ca divā ca vikāleti. Evaṃ bhante.
     [225]  Kinnu  me  tumhe  bhikkhave  evaṃ  dhammaṃ desitaṃ ājānātha
yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedeti    sukhaṃ    vā    dukkhaṃ   vā
adukkhamasukhaṃ   vā   tassa   akusalā   dhammā   parihāyanti  kusalā  dhammā
abhivaḍḍhantīti   .   no   hetaṃ   bhante   .  nanu  me  tumhe  bhikkhave
evaṃ   dhammaṃ   desitaṃ   ājānātha   idhekaccassa   evarūpaṃ  sukhaṃ  vedanaṃ
vediyato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti
idha   panekaccassa   evarūpaṃ   sukhaṃ   vedanaṃ   vediyato  akusalā  dhammā
@Footnote: 1 Po. evaṃ .   2 Ma. kiṃ nu bhikkhave.
Parihāyanti    kusalā    dhammā    abhivaḍḍhanti    idhekaccassa    evarūpaṃ
dukkhaṃ   vedanaṃ   vediyato   akusalā   dhammā  abhivaḍḍhanti  kusalā  dhammā
parihāyanti    idha    panekaccassa   evarūpaṃ   dukkhaṃ   vedanaṃ   vediyato
akusalā     dhammā     parihāyanti     kusalā     dhammā    abhivaḍḍhanti
idhekaccassa   evarūpaṃ   adukkhamasukhaṃ   vedanaṃ   vediyato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   idha   panekaccassa   evarūpaṃ
adukkhamasukhaṃ   vedanaṃ   vediyato   akusalā   dhammā   parihāyanti   kusalā
dhammā abhivaḍḍhantīti. Evaṃ bhante.
     [226]   Sādhu   bhikkhave  mayā  cetaṃ  bhikkhave  aññātaṃ  abhavissa
adiṭṭhaṃ   aviditaṃ   asacchikataṃ   aphusitaṃ  1-  paññāya  idhekaccassa  evarūpaṃ
sukhaṃ   vedanaṃ   vediyato   akusalā   dhammā   abhivaḍḍhanti  kusalā  dhammā
parihāyantīti   evamahaṃ   2-  ajānanto  evarūpaṃ  sukhaṃ  vedanaṃ  pajahathāti
vadeyyaṃ   api   nu   me   etaṃ  bhikkhave  evarūpaṃ  abhavissāti  .  no
hetaṃ   bhante   .   yasmā  ca  kho  etaṃ  bhikkhave  mayā  ñātaṃ  diṭṭhaṃ
viditaṃ    sacchikataṃ    phusitaṃ    paññāya    idhekaccassa    evarūpaṃ    sukhaṃ
vedanaṃ    vediyato    akusalā    dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti   tasmāhaṃ   evarūpaṃ   sukhaṃ   vedanaṃ   pajahathāti   vadāmi .
Mayā   cetaṃ   bhikkhave   aññātaṃ   abhavissa   adiṭṭhaṃ   aviditaṃ  asacchikataṃ
aphusitaṃ    paññāya    idhekaccassa    evarūpaṃ   sukhaṃ   vedanaṃ   vediyato
@Footnote: 1 Sī. Yu. phassitaṃ .   2 Po. Ma. evāhaṃ .   3 Yu. paṭirūpaṃ.
Akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti   evamahaṃ
ajānanto    evarūpaṃ   sukhaṃ   vedanaṃ   upasampajja   viharathāti   vadeyyaṃ
api  nu  1-  me  etaṃ  bhikkhave  paṭirūpaṃ abhavissāti. No hetaṃ bhante.
Yasmā  ca  kho  etaṃ  bhikkhave  mayā  ñātaṃ  diṭṭhaṃ  viditaṃ  sacchikataṃ  phusitaṃ
paññāya   idhekaccassa   evarūpaṃ  sukhaṃ  vedanaṃ  vediyato  akusalā  dhammā
parihāyanti    kusalā    dhammā   abhivaḍḍhantīti   tasmāhaṃ   evarūpaṃ   sukhaṃ
vedanaṃ upasampajja viharathāti vadāmi.
     [227]   Mayā   cetaṃ  bhikkhave  aññātaṃ  abhavissa  adiṭṭhaṃ  aviditaṃ
asacchikataṃ    aphusitaṃ    paññāya   idhekaccassa   evarūpaṃ   dukkhaṃ   vedanaṃ
vediyato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā  parihāyantīti
evamahaṃ   ajānanto   evarūpaṃ   dukkhaṃ   vedanaṃ  pajahathāti  vadeyyaṃ  api
nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante.
     {227.1}  Yasmā  ca  kho  etaṃ  bhikkhave  mayā  ñātaṃ diṭṭhaṃ viditaṃ
sacchikataṃ  phusitaṃ  paññāya  idhekaccassa  evarūpaṃ  dukkhaṃ  2- vedanaṃ vediyato
akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   tasmāhaṃ
evarūpaṃ  dukkhaṃ  vedanaṃ  pajahathāti  vadāmi  .  mayā  cetaṃ bhikkhave aññātaṃ
abhavissa    adiṭṭhaṃ   aviditaṃ   asacchikataṃ   aphusitaṃ   paññāya   idhekaccassa
evarūpaṃ   dukkhaṃ   vedanaṃ   vediyato  akusalā  dhammā  parihāyanti  kusalā
dhammā    abhivaḍḍhantīti   evamahaṃ   ajānanto   evarūpaṃ   dukkhaṃ   vedanaṃ
upasampajja   viharathāti   vadeyyaṃ   api   nu  me  etaṃ  bhikkhave  paṭirūpaṃ
@Footnote: 1 Ma. nu kho .    2 Yu. adukkhamasukhaṃ.
Abhavissāti  .  no  hetaṃ  bhante  .  yasmā  ca  kho etaṃ bhikkhave mayā
ñātaṃ   diṭṭhaṃ   viditaṃ   sacchikataṃ   phusitaṃ   paññāya   idhekaccassa  evarūpaṃ
dukkhaṃ   vedanaṃ   vediyato   akusalā   dhammā  parihāyanti  kusalā  dhammā
abhivaḍḍhantīti     tasmāhaṃ     evarūpaṃ     dukkhaṃ    vedanaṃ    upasampajja
viharathāti vadāmi.
     [228]   Mayā   cetaṃ  bhikkhave  aññātaṃ  abhavissa  adiṭṭhaṃ  aviditaṃ
asacchikataṃ    aphusitaṃ    paññāya    idhekaccassa    evarūpaṃ    adukkhamasukhaṃ
vedanaṃ    vediyato    akusalā    dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti    evamahaṃ    ajānanto    evarūpaṃ    adukkhamasukhaṃ   vedanaṃ
pajahathāti   vadeyyaṃ  api  nu  me  etaṃ  bhikkhave  paṭirūpaṃ  abhavissāti .
No  hetaṃ  bhante  .  yasmā  ca  kho  etaṃ  bhikkhave  mayā  ñātaṃ diṭṭhaṃ
viditaṃ    sacchikataṃ   phusitaṃ   paññāya   idhekaccassa   evarūpaṃ   adukkhamasukhaṃ
vedanaṃ    vediyato    akusalā    dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti    tasmāhaṃ    evarūpaṃ    adukkhamasukhaṃ    vedanaṃ    pajahathāti
vadāmi   .   mayā   cetaṃ   bhikkhave   aññātaṃ  abhavissa  adiṭṭhaṃ  aviditaṃ
asacchikataṃ   aphusitaṃ   paññāya   idhekaccassa   evarūpaṃ  adukkhamasukhaṃ  vedanaṃ
vediyato   akusalā   dhammā   parihāyanti   kusalā   dhammā  abhivaḍḍhantīti
evamahaṃ    ajānanto    evarūpaṃ    adukkhamasukhaṃ    vedanaṃ    upasampajja
viharathāti   vadeyyaṃ  api  nu  me  etaṃ  bhikkhave  paṭirūpaṃ  abhavissāti .
No   hetaṃ   bhante   .   yasmā  ca  kho  etaṃ  bhikkhave  mayā  ñātaṃ
Diṭṭhaṃ   viditaṃ   sacchikataṃ  phusitaṃ  paññāya  idhekaccassa  evarūpaṃ  adukkhamasukhaṃ
vedanaṃ    vediyato    akusalā    dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhantīti    tasmāhaṃ    evarūpaṃ    adukkhamasukhaṃ    vedanaṃ   upasampajja
viharathāti vadāmi.
     [229]  Nāhaṃ  bhikkhave  sabbesaṃyeva  bhikkhūnaṃ  appamādena karaṇīyanti
vadāmi   na   1-  panāhaṃ  bhikkhave  sabbesaṃyeva  bhikkhūnaṃ  na  appamādena
karaṇīyanti  vadāmi  .  ye  te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto
katakaraṇīyā     ohitabhārā     anuppattasadatthā     parikkhīṇabhavasaññojanā
sammadaññā   vimuttā   tathārūpānāhaṃ   bhikkhave   bhikkhūnaṃ  na  appamādena
karaṇīyanti   vadāmi  taṃ  kissa  hetu  katantesaṃ  appamādena  abhabbā  te
pamajjituṃ.
     {229.1}  Ye  ca  kho  te  bhikkhave  bhikkhū sekhā appattamānasā
anuttaraṃ    yogakkhemaṃ   patthayamānā   viharanti   tathārūpānāhaṃ   bhikkhave
bhikkhūnaṃ   appamādena   karaṇīyanti   vadāmi   taṃ  kissa  hetu  appevanāma
ime     āyasmanto     anulomikāni     senāsanāni    paṭisevamānā
kalyāṇamitte    bhajamānā    indriyāni    samannānayamānā   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihareyyunti   .   imaṃ   kho  ahaṃ  bhikkhave  imesaṃ  bhikkhūnaṃ
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
@Footnote: 1 Ma. na panāhaṃ ... vadāmīti ime pāṭhā na dissanti.
     [230]   Sattime  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   satta   ubhatobhāgavimutto   paññāvimutto  kāyasakkhī  diṭṭhippatto
saddhāvimutto dhammānusārī saddhānusārī.
     [231]  Katamo  ca  1-  bhikkhave  puggalo  ubhatobhāgavimutto  idha
bhikkhave   ekacco   puggalo   ye   te   santā  vimokkhā  atikkamma
rūpe   āruppā   te   kāyena   phusitvā  2-  viharati  paññāya  cassa
disvā   āsavā   parikkhīṇā   honti   ayaṃ   vuccati   bhikkhave  puggalo
ubhatobhāgavimutto  .  imassa  kho  ahaṃ  bhikkhave  bhikkhuno  na appamādena
karaṇīyanti    vadāmi    taṃ    kissa    hetu    katantassa    appamādena
abhabbo so pamajjituṃ.
     [232]  Katamo  ca  bhikkhave  puggalo  paññāvimutto  idha  bhikkhave
ekacco  puggalo  ye  te  santā  vimokkhā  atikkamma  rūpe āruppā
te   na  3-  kāyena  phusitvā  viharati  paññāya  cassa  disvā  āsavā
parikkhīṇā   honti   ayaṃ   vuccati   bhikkhave   puggalo  paññāvimutto .
Imassapi   kho   ahaṃ   bhikkhave  bhikkhuno  na  4-  appamādena  karaṇīyanti
vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ.
     [233]   Katamo   ca   bhikkhave  puggalo  kāyasakkhī  idha  bhikkhave
ekacco   puggalo   ye   te   santā   vimokkhā   atikkamma   rūpe
@Footnote: 1 Po. casaddo natthi .    2 Yu. Sī. sattavāresu phassitvāti pāṭho dissati.
@3 Po. nakāro natthi .   4 Ma. nakāro natthi.
Āruppā   te   kāyena   phusitvā   viharati   paññāya   cassa   disvā
ekacce   āsavā   parikkhīṇā   honti   ayaṃ  vuccati  bhikkhave  puggalo
kāyasakkhī    .   imassa   kho   ahaṃ   bhikkhave   bhikkhuno   appamādena
karaṇīyanti    vadāmi    taṃ    kissa    hetu   appevanāma   ayamāyasmā
anulomikāni    senāsanāni    paṭisevamāno    kalyāṇamitte   bhajamāno
indriyāni     samannānayamāno     yassatthāya    kulaputtā    sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  vihareyyāti .
Imaṃ   kho   ahaṃ   bhikkhave   imassa  bhikkhuno  appamādaphalaṃ  sampassamāno
appamādena karaṇīyanti vadāmi.
     [234]  Katamo  ca  bhikkhave  puggalo  diṭṭhippatto 1- idha bhikkhave
ekacco  puggalo  ye  te  santā  vimokkhā  atikkamma  rūpe āruppā
te  na  2-  kāyena  phusitvā  viharati  paññāya  cassa  disvā  ekacce
āsavā     parikkhīṇā    honti    tathāgatappaveditā    cassa    dhammā
paññāya   vodiṭṭhā   honti   vocaritā   ayaṃ  vuccati  bhikkhave  puggalo
diṭṭhippatto   .   imassapi   kho   ahaṃ   bhikkhave  bhikkhuno  appamādena
karaṇīyanti    vadāmi    taṃ    kissa    hetu   appevanāma   ayamāyasmā
anulomikāni       senāsanāni       paṭisevamāno       kalyāṇamitte
bhajamāno     indriyāni     samannānayamāno    yassatthāya    kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
@Footnote: 1 aññattha diṭṭhappattotipi dissati  .    2 Po. nakāro natthi.
Brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihareyyāti   .   imaṃ  kho  ahaṃ  bhikkhave  imassa  bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
     [235]  Katamo  ca  bhikkhave  puggalo  saddhāvimutto  idha  bhikkhave
ekacco  puggalo   ye  te  santā  vimokkhā  atikkamma rūpe āruppā
te  na  1-  kāyena  phusitvā  viharati  paññāya  cassa  disvā  ekacce
āsavā   parikkhīṇā   honti   tathāgate   cassa   saddhā  niviṭṭhā  hoti
mūlajātā   patiṭṭhitā   ayaṃ   vuccati  bhikkhave  puggalo  saddhāvimutto .
Imassapi   kho   ahaṃ   bhikkhave   bhikkhuno  appamādena  karaṇīyanti  vadāmi
taṃ   kissa   hetu   appevanāma   ayamāyasmā  anulomikāni  senāsanāni
paṭisevamāno    kalyāṇamitte   bhajamāno   indriyāni   samannānayamāno
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja  vihareyyāti  .  imaṃ  kho  ahaṃ  bhikkhave  imassa
bhikkhuno     appamādaphalaṃ     sampassamāno     appamādena    karaṇīyanti
vadāmi.
     [236]   Katamo  ca  bhikkhave  puggalo  dhammānusārī  idha  bhikkhave
ekacco   puggalo   ye   te   santā   vimokkhā   atikkamma   rūpe
āruppā   te   na   2-   kāyena   phusitvā   viharati  paññāya  cassa
disvā  ekacce  3-  āsavā  parikkhīṇā  4-  honti  tathāgatappaveditā
@Footnote: 1-2 Po. Ma. nakāro natthi .   3 Yu. ekacceti pāṭho natthi .   4 Yu. aparikkhīṇā.
Cassa   dhammā   paññāya   mattaso   nijjhānaṃ   khamanti   apicassa   ime
dhammā     honti    seyyathīdaṃ    saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ
samādhindriyaṃ   paññindriyaṃ  ayaṃ  vuccati  bhikkhave  puggalo  dhammānusārī .
Imassapi   kho   ahaṃ   bhikkhave   bhikkhuno  appamādena  karaṇīyanti  vadāmi
taṃ   kissa   hetu   appevanāma   ayamāyasmā  anulomikāni  senāsanāni
paṭisevamāno    kalyāṇamitte   bhajamāno   indriyāni   samannānayamāno
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja  vihareyyāti  .  imaṃ  kho  ahaṃ  bhikkhave  imassa
bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
     [237]   Katamo  ca  bhikkhave  puggalo  saddhānusārī  idha  bhikkhave
ekacco  puggalo  ye  te  santā  vimokkhā  atikkamma  rūpe āruppā
te   na   1-   kāyena   phusitvā   viharati   paññāya   cassa   disvā
ekacce   āsavā   parikkhīṇā   honti   tathāgate   cassa   saddhāmattaṃ
hoti    pemamattaṃ    apicassa    ime    dhammā    honti    seyyathīdaṃ
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
ayaṃ   vuccati   bhikkhave   puggalo   saddhānusārī   .  imassapi  kho  ahaṃ
bhikkhave    bhikkhuno    appamādena    karaṇīyanti    vadāmi    taṃ   kissa
hetu     appevanāma     ayamāyasmā     anulomikāni     senāsanāni
@Footnote: 1 Po. nakāro natthi.
Paṭisevamāno    kalyāṇamitte   bhajamāno   indriyāni   samannānayamāno
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   imaṃ  kho  ahaṃ  bhikkhave  imassa  bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
     [238]   Nāhaṃ   bhikkhave  ādikeneva  aññārādhanaṃ  vadāmi  apica
bhikkhave    anupubbasikkhā   anupubbakiriyā   anupubbapaṭipadā   aññārādhanā
hoti   .   kathañca  bhikkhave  anupubbasikkhā  anupubbakiriyā  anupubbapaṭipadā
aññārādhanā    hoti    .   idha   bhikkhave   saddhājāto   upasaṅkamati
upasaṅkamanto   payirupāsati   payirupāsanto   sotaṃ   odahati  ohitasoto
dhammaṃ   suṇāti   sutvā  dhammaṃ  1-  dhāreti  dhatānaṃ  2-  dhammānaṃ  atthaṃ
upaparikkhati     atthaṃ     upaparikkhato     dhammā     nijjhānaṃ    khamanti
dhammanijjhānakkhantiyā   3-   sati   chando   jāyati   chandajāto  ussahati
ussahitvā   4-   tuleti  tulayitvā  padahati  pahitatto  samāno  kāyena
ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati.
     {238.1}  Sāpi  nāma  bhikkhave  saddhā nāhosi tampi nāma bhikkhave
upasaṅkamanaṃ    nāhosi   sāpi   nāma   bhikkhave   payirupāsanā   nāhosi
tampi   nāma   bhikkhave   sotāvadhānaṃ   nāhosi   tampi   nāma  bhikkhave
dhammassavanaṃ    nāhosi   sāpi   nāma   bhikkhave   dhammadhāraṇā   nāhosi
sāpi  nāma  bhikkhave  atthupaparikkhatā  5-   nāhosi  sāpi  nāma bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhātānaṃ .  3 Ma. dhammānij... .  4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.
Dhammanijjhānakkhanti   nāhosi   sopi   nāma   bhikkhave   chando   nāhosi
sopi   nāma   bhikkhave  ussāho  nāhosi  sāpi  nāma  bhikkhave  tulanā
nāhosi   tampi   nāma   bhikkhave   padhānaṃ  nāhosi  vippaṭipannāttha  1-
bhikkhave  micchāpaṭipannāttha  2-  bhikkhave  kīvadūrevime  bhikkhave moghapurisā
apakkantā imasmā dhammavinayā.
     [239]   Atthi   bhikkhave   catuppadaṃ   veyyākaraṇaṃ   yassuddiṭṭhassa
viññū   puriso  nacirasseva  paññāya  atthaṃ  ājāneyya  uddisissāma  3-
vo   bhikkhave   ājānissatha  metanti  .  ke  ca  mayaṃ  bhante  ke  ca
dhammassa  aññātāroti  .  yopi  so  bhikkhave  satthā  āmisagaruko  4-
āmisadāyādo    āmisehi    saṃsaṭṭho    viharati    tassapāyaṃ   evarūpī
paṇopaṇaviyā   5-   na  upeti  evañca  no  assa  atha  naṃ  kareyyāma
na   ca   no   evamassa  na  naṃ  kareyyāmāti  .  kimpana  bhikkhave  yaṃ
tathāgato   sabbaso   āmisehi   visaṃsaṭṭho   viharati   saddhassa   bhikkhave
sāvakassa  satthu  sāsane  pariyogayha  6-  vattato  ayamanudhammo 7- hoti
satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti.
     {239.1}  Saddhassa  bhikkhave  sāvakassa  satthu  sāsane  pariyogayha
vattato   rūḷhanīyaṃ   9-   satthu   sāsanaṃ   hoti  ojavantaṃ  .  saddhassa
bhikkhave     sāvakassa     satthu     sāsane     pariyogayha    vattato
ayamanudhammo   10-   hoti   kāmaṃ   taco   ca   nahāru   ca  aṭṭhi  ca
avasussatu    11-   me   12-   sarīre   avasussatu   13-   maṃsalohitaṃ
@Footnote: 1 Po. vippaṭipannatthaṃ .    2 Po. micchāpaṭipannatthaṃ .    3 Ma. uddiṭṭhassāpi
@bhikkhave. Yu. uddisissāmi .  4 Ma. Yu. āmisagaru .   5 Sī. Yu. paṇopaṇavidhā.
@6 Po. Yu. pariyogāya .  7-10 Po. ayaṃ pana dhammo .   8 Ma. sāvakohamasmīti.
@9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi.
@13 Yu. upasussatu.
Yantaṃ    purisathāmena   purisaviriyena   purisaparakkamena   pattabbaṃ   na   taṃ
apāpuṇitvā    viriyassa    saṇṭhānaṃ   bhavissatīti   .   saddhassa   bhikkhave
sāvakassa   satthu   sāsane  pariyogayha  vattato  dvinnaṃ  phalānaṃ  aññataraṃ
phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
                 Bhikkhuvaggo niṭṭhito dutiyo.
                       ---------
                    Tassa vaggassa uddānaṃ
       kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo
       dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro
                     dutiyo varavaggo.
                       --------
@Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā
@     mālukyaputtatathābhaddālināmāni
@     pañcannaṃ sahampatiyācanāthanāḷi
@     kīṭāgiri nāma asamo pavaro.
@     dutiyo varavaggo
@     bhikkhuvaggo niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 13 page 221-235. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=222&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=222&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=222&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=222&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :