Mahāvacchagottasuttaṃ
[253] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . atha kho vacchagotto paribbājako
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca dīgharattāhaṃ
bhotā gotamena sahakathī sādhu me bhavaṃ gotamo saṅkhittena kusalākusalaṃ
desetūti . saṅkhittenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ
vitthārenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ apica te ahaṃ
vaccha saṅkhittena kusalākusalaṃ desessāmi 1- taṃ suṇāhi sādhukaṃ
manasikarohi bhāsissāmīti . evaṃ bhoti kho vacchagotto paribbājako
bhagavato paccassosi.
[254] Bhagavā etadavoca lobho 2- kho vaccha akusalaṃ alobho
kho vaccha 3- kusalaṃ doso kho vaccha akusalaṃ adoso kho vaccha kusalaṃ
moho kho vaccha akusalaṃ amoho kho vaccha kusalaṃ iti kho vaccha ime
tayo dhammā akusalā tayo dhammā kusalā.
{254.1} Pāṇātipāto kho vaccha akusalaṃ pāṇātipātā veramaṇī
kusalaṃ adinnādānaṃ kho vaccha akusalaṃ adinnādānā veramaṇī kusalaṃ
kāmesumicchācāro kho vaccha akusalaṃ kāmesumicchācārā veramaṇī kusalaṃ
@Footnote: 1 Po. deseyyāmi . 2 Po. lobho ... doso ... moho ... akusalaṃ alobho ...
@adoso ... amoho ... kusalaṃ . 3 Ma. Yu. kho vacchāti natthi.
Musāvādo kho vaccha akusalaṃ musāvādā veramaṇī kusalaṃ pisuṇā
vācā kho vaccha akusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ pharusā
vācā kho vaccha akusalaṃ pharusāya vācāya veramaṇī kusalaṃ
samphappalāpo kho vaccha akusalaṃ samphappalāpā veramaṇī kusalaṃ
abhijjhā kho vaccha akusalaṃ anabhijjhā kusalaṃ byāpādo kho
vaccha akusalaṃ abyāpādo kusalaṃ micchādiṭṭhi kho vaccha akusalaṃ
sammādiṭṭhi kusalaṃ iti kho vaccha ime dasa dhammā akusalā
dasa dhammā kusalā.
{254.2} Yato kho vaccha bhikkhuno taṇhā pahīnā hoti
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā
hoti so bhikkhu arahaṃ khīṇāsavo vusitavā 1- katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti.
[255] Tiṭṭhatu bhavaṃ gotamo atthi pana 2- bhoto gotamassa
ekabhikkhu 3- sāvako [4]- āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na
cattāri satāni na pañca satāni atha kho vaccha 5- bhiyyova ye bhikkhū mama
sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja 6- viharantīti.
{255.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū atthi pana bhoto
gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
@Footnote: 1 Po. vusitabrahmacariyo . 2 Ma. pana te . 3 Ma. ekabhikkhupi . 4 Ma.
@etthantare yoti dissati . 5 Ma. Yu. ayaṃ pāṭho na dissati 6 Yu. ayaṃ
@pāṭho na dissati 6 Yu. ayaṃ pāṭho na dissati.
Upasampajja viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni
na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova
yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharantīti.
[256] Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo
atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano
sabrahmacārī 1- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti .
Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri
satāni na pañca satāni atha kho bhiyyova ye upāsakā mama sāvakā
gihī odātavasanā sabrahmacārino pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino
anāvattidhammā tasmā lokāti.
{256.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo
tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino 2- atthi pana
bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī
sāsanakaro ovādapatikaro [3]- tiṇṇavicikiccho vigatakathaṃkatho
vesārajjappatto aparappaccayo satthu sāsane viharatīti . na kho vaccha
ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca
@Footnote: 1 Ma. brahmacārī yo . 2 Ma. brahmacārino . 3 Ma. etthantare yoti dissati.
Satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā
kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
{256.2} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo
tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu
upāsakā gihī odātavasanā kāmabhogino atthi pana bhoto gotamassa
ekupāsikāpi sāvikā gihī odātavasanā sabrahmacārinī [1]- pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī
anāvattidhammā tasmā lokāti . na kho vaccha ekaṃyeva sataṃ na dve
satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho
bhiyyova yā upāsikā mama sāvikā gihī odātavasanā sabrahmacāriniyo
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha
parinibbāyiniyo anāvattidhammā tasmā lokāti.
{256.3} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo
tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu
upāsakā gihī odātavasanā kāmabhogino tiṭṭhantu upāsikā gihī
odātavasanā sabrahmacāriniyo atthi pana bhoto gotamassa
ekupāsikāpi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā 2-
ovādapatikarā [3]- tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā
aparappaccayā satthu sāsane viharatīti . na kho vaccha ekaṃyeva sataṃ na
@Footnote: 1 Ma. etthantare yāti dissati. 2 Ma. sāsanakārī. 3 Ma. etthantare yāti dissati.
Dve satāni na tīṇi satāni na cattāri satāni na pañca satāni
atha kho bhiyyova yā upāsikā mama sāvikā gihī odātavasanā
kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
[257] Sace hi bho gotama imaṃ dhammaṃ bhavaṃyeva gotamo
ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviṃsu 1- evamidaṃ
brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho
gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā
evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena . sace hi bho gotama imaṃ
dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā
abhavissaṃsu no ca kho bhikkhuniyo ārādhikā abhaviṃsu evamidaṃ
brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho
gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā
bhikkhuniyo ca ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
[258] Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā
abhavissaṃsu no ca kho upāsakā gihī odātavasanā sabrahmacārino
ārādhakā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa
tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo
ārādhako bhikkhū [2]- ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca
@Footnote: 1 Po. abhavissuṃ. Ma. abhavissaṃsu . 2 Yu. ca.
Gihī odātavasanā sabrahmacārino ārādhakā 1- evamidaṃ brahmacariyaṃ
paripūraṃ tenaṅgena.
{258.1} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu
upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu no
ca kho 2- upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu [3]-
evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama
imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca
ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā
upāsakā ca gihī odātavasanā kāmabhogino ārādhakā [4]- evamidaṃ
brahmacariyaṃ paripūraṃ tenaṅgena.
{258.2} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu
upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu
upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu no
ca kho 5- upāsikā gihī odātavasanā sabrahmacāriniyo ārādhikā
abhaviṃsu 6- evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena yasmā
ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca
ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā
sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino
@Footnote: 1 potthake upāsakā ca gihī odātavasanā kāmabhogino ārādhakāti dissati.
@2-5 Po. no ca khoti na dissati . 3 Po. no ca kho upāsikā gihī odātavasanā
@brahmacāriniyo ārādhakā abhavissunti dissati . 4 Po. upāsikā ca gihī
@odātavasanā brahmacāriniyo ārādhakā . 6 Po. no ca kho upāsikā gihī
@odātavasanā kāmabhoginiyo ārādhakā abhavissuṃ.
Ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā 1-
evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
{258.3} Sace 2- hi bho gotama imaṃ dhammaṃ bhavañceva gotamo
ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca
ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino
ārādhakā abhavissaṃsu upāsakā ca gihī odātavasanā kāmabhogino
ārādhakā abhavissaṃsu upāsikā ca gihī odātavasanā sabrahmacāriniyo
ārādhikā abhavissaṃsu no ca kho upāsikā gihī odātavasanā kāmabhoginiyo
ārādhikā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena
yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca
ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā
sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino
ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo
ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā
evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
[259] Seyyathāpi bho gotama gaṅgā nadī samuddaninnā
samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati evamevāyaṃ
bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā
nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati . abhikkantaṃ
bho gotama abhikkantaṃ bho gotama seyyathāpi [3]- nikkujjitaṃ vā
@Footnote: 1 Po. upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhakā . 2 Po. sace
@hi bho .pe. paripūraṃ tenaṅgenāti natthi . 3 Yu. bho gotama.
Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti
evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ
bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . yo
kho vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ
ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ
māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti
bhikkhubhāvāya apica khvettha 1- puggalavemattatā viditāti . sace
bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ
ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ
accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya
ahaṃ cattāri vassāni parivasissāmi [2]- catunnaṃ vassānaṃ accayena
āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti .
Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ alattha
upasampadaṃ.
[260] Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpa-
sampanno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā
vacchagotto bhagavantaṃ etadavoca yāvatakaṃ bhante sekhena ñāṇena
@Footnote: 1 Ma. mettha . 2. Yu. maṃ.
Sekhāya vijjāya pattabbaṃ anuppattaṃ [1]- mayā uttariṃ 2- me
bhagavā dhammaṃ desetūti . tenahi tvaṃ vaccha dve dhamme uttariṃ bhāvehi
samathañca 3- vipassanañca ime kho te vaccha dve dhammā uttariṃ
bhāvitā samatho ca vipassanā ca anekadhātupaṭivedhāya saṃvattissanti.
[261] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ
iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhāpi assaṃ bahudhāpi
hutvā eko assaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse paṭhaviyaṃpi
ummujjanimmujjaṃ kareyyaṃ seyyathāpi udake udakepi abhijjamāne
gaccheyyaṃ seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena saṅkameyyaṃ 4-
seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parimaseyyaṃ 5- parimajjeyyaṃ yāva
brahmalokāpi kāyena saṃvatteyyanti . tatra tatreva sakkhibhabbataṃ
pāpuṇissasi sati sati āyatane.
[262] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbāya sotadhātuyā
visuddhāya atikkantamānusakāya 6- ubho sadde suṇeyyaṃ seyyathīdaṃ 7-
dibabe ca mānusake 8- ca ye dūre santike cāti. Tatra tatreva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
[263] So tvaṃ vaccha yāvadeva ākaṅkhissasi parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ
@Footnote: 1 Ma. taṃ 2 Po. Ma. uttariṃ ca . 3 Ma. samādhiñca . 4 Ma. kameyyaṃ.
@Po. caṅkameyyaṃ. 5 Ma. parāmaseyyaṃ. 6 Po. ...mānusikāya.
@7 Ma. ayaṃ pāṭho na dissati. 8 Ma. mānuse.
Sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ
vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ
cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajāneyyaṃ saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ
cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ
vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajāneyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi
sati sati āyatane.
[264] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ
pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi
jātiyo jātisatampi 1- jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe
@Footnote: 1 Ma. satampi jātiyo sahassampi jātiyo satasahassampi jātiyo.
Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti .
Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
[265] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbena cakkhunā
visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajāneyyaṃ ime vata bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikamma-
samādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
Duggate yathākammūpage satte pajāneyyanti . tatra tatreva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
[266] So tvaṃ vaccha yāvadeva ākaṅkhissasi āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyyanti . tatra tatreva sakkhibhabbataṃ
pāpuṇissasi sati sati āyataneti.
[267] Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā vacchagotto eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho
panāyasmā vacchagotto arahataṃ ahosi.
[268] Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ
dassanāya gacchanti . addasā kho āyasmā vacchagotto te
bhikkhū dūratova gacchante 1- disvāna yena te bhikkhū tenupasaṅkami
upasaṅkamitvā te bhikkhū etadavoca handa kahaṃ pana tumhe
āyasmanto gacchathāti . bhagavantaṃ kho mayaṃ āvuso dassanāya
@Footnote: 1 Ma. āgacchante.
Gacchāmāti . tenahāyasmanto mama vacanena bhagavato pāde sirasā
vandatha vacchagotto 1- bhante bhikkhu bhagavato pāde sirasā vandati
evañca vadeti 2- pariciṇṇo me bhagavā pariciṇṇo me sugatoti .
Evamāvusoti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ .
Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā 3- ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante vacchagotto
bhagavato pāde sirasā vandati evañca vadeti pariciṇṇo me
bhagavā pariciṇṇo me sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5-
bhikkhu cetasā ceto paricca vidito tevijjo vacchagotto bhikkhu
mahiddhiko mahānubhāvoti . devatāpi me etamatthaṃ ārocesuṃ
tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvoti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Mahāvacchagottasuttaṃ niṭṭhitaṃ tatiyaṃ.
------------
@Footnote: 1 Ma. vacchagotto ... vandatīti ime pāṭhā na dissanti . 2 Ma. vadetha.
@3 Ma. abhivādetvā ... te bhikkhūti ime pāṭhā na dissanti . 4 Ma. mayā.
@5 Ma. vacchagottassa bhikkhuno.
The Pali Tipitaka in Roman Character Volume 13 page 250-262.
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=253&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=253&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=253&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=253&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=253
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]