Subhasuttaṃ
[709] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati aññatarassa
gahapatissa nivesane kenacideva karaṇīyena . atha kho subho
māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ
gahapatiṃ etadavoca sutametaṃ gahapati avivittā sāvatthī arahantehi
kaṃ 1- nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti. Ayaṃ
bhante bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme
taṃ bhante bhagavantaṃ payirupāsassūti.
[710] Atha kho subho māṇavo todeyyaputto tassa gahapatissa
paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho subho māṇavo todeyyaputto
bhagavantaṃ etadavoca brāhmaṇā bho gotama evamāhaṃsu gahaṭṭho
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ na pabbajito ārādhako
hoti ñāyaṃ dhammaṃ kusalanti idha bhavaṃ gotamo kimāhāti.
{710.1} Vibhajavādo kho ahamettha māṇava nāhamettha ekaṃsavādo
gihissa vāhaṃ māṇava pabbajitassa vā micchāpaṭipattiṃ [2]- vaṇṇemi gihī vā
@Footnote: 1 Yu. kannu. 2 Yu. etthantare nasaddo dissati.
Hi māṇava pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu
na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ gihissa vāhaṃ māṇava pabbajitassa
vā sammāpaṭipattiṃ vaṇṇemi gihī vā hi māṇava pabbajito vā
sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti
ñāyaṃ dhammaṃ kusalanti.
[711] Brāhmaṇā bho gotama evamāhaṃsu mahatthamidaṃ mahākiccaṃ
mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti
appatthamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjā-
kammaṭṭhānaṃ appapphalaṃ hotīti idha bhavaṃ gotamo kimāhāti.
{711.1} Etthapi kho ahaṃ māṇava vibhajavādo nāhamettha ekaṃsavādo
atthi māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ
vipajjamānaṃ appapphalaṃ hoti atthi māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ
mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti atthi māṇava
kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ
appapphalaṃ hoti atthi māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.
[712] Katamaṃ 1- māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti kasi kho māṇava kammaṭṭhānaṃ
mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ
@Footnote: 1 Yu. katamañca.
Appapphalaṃ hoti . katamañca māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ
mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti kasiyeva
kho māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ
sampajjamānaṃ mahapphalaṃ hoti . katamañca māṇava kammaṭṭhānaṃ
appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ
hoti vanijjā kho māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . katamañca māṇava
kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ
sampajjamānaṃ mahapphalaṃ hoti vanijjāyeva kho māṇava kammaṭṭhānaṃ
appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ
mahapphalaṃ hoti.
[713] Seyyathāpi māṇava kasikammaṭṭhānaṃ mahatthaṃ mahākiccaṃ
mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti evameva
kho māṇava gharāvāsakammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . seyyathāpi māṇava
kasiyeva kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ
sampajjamānaṃ mahapphalaṃ hoti evameva kho māṇava gharāvāsakammaṭṭhānaṃ
mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ
mahapphalaṃ hoti . seyyathāpi māṇava vanijjākammaṭṭhānaṃ appatthaṃ
appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti
Evameva kho māṇava pabbajjākammaṭṭhānaṃ appatthaṃ appakiccaṃ
appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . seyyathāpi
māṇava vanijjāyeva kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti evameva kho māṇava
pabbajjākammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ
sampajjamānaṃ mahapphalaṃ hotīti.
[714] Brāhmaṇā bho gotama pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāyāti . ye te māṇava
brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa
ārādhanāya sace te agaru sādhu te pañca dhamme imasmiṃ 1-
parisati 2- bhāsassūti . na kho 3- bho gotama garu yatthassu bhavanto
vā nisinnā bhavantarūpā vāti. Tenahi māṇava bhāsassūti.
[715] Saccaṃ kho bho gotama brāhmaṇā paṭhamaṃ dhammaṃ
paññapenti puññassa kiriyāya kusalassa ārādhanāya tapaṃ kho
bho gotama brāhmaṇā dutiyaṃ dhammaṃ paññapenti puññassa kiriyāya
kusalassa ārādhanāya brahmacariyaṃ kho bho gotama brāhmaṇā
tatiyaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya
ajjhenaṃ kho bho gotama brāhmaṇā catutthaṃ dhammaṃ paññapenti
puññassa kiriyāya kusalassa ārādhanāya cāgaṃ kho bho gotama
@Footnote: 1 imissanti pāṭhena bhavitabbaṃ. 2 Yu. parisatiṃ. 3 Yu. na kho me.
Brāhmaṇā pañcamaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa
ārādhanāya brāhmaṇā bho gotama ime pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāyāti idha bhavaṃ gotamo kimāhāti.
[716] Kiṃ pana māṇava atthi koci brāhmaṇānaṃ ekabrāhmaṇopi
yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ 1- abhiññā
sacchikatvā vipākaṃ pavedemīti . no hidaṃ bho gotama. Kiṃ pana māṇava
atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva
sattamā ācariyamahayugā yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ
sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti . no hidaṃ bho gotama.
Kiṃ pana māṇava yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇānaṃ 2-
porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako
vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho
kassapo bhagu tepi evamāhaṃsu mayaṃ imesaṃ pañcannaṃ [3]- sayaṃ
abhiññā sacchikatvā vipākaṃ pavedemāti. No hidaṃ bho gotama.
[717] Iti kira māṇava natthi koci brāhmaṇānaṃ ekabrāhmaṇopi
yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ
@Footnote: 1 Yu. sayanti natthi. 2 Yu. brāhmaṇāti dissati. 3 Yu. etthantare dhammānanti
@dissati.
Abhiññā sacchikatvā vipākaṃ pavedemīti natthi koci brāhmaṇānaṃ
ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā yo
evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā
vipākaṃ pavedemīti yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇānaṃ porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti
vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto
yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu
mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti
{717.1} seyyathāpi māṇava andhaveṇi paraṃparāsaṃsattā purimopi
na passati majjhimopi na passati pacchimopi na passati evameva kho
māṇava andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati
purimopi na passati majjhimopi na passati pacchimopi na passatīti.
[718] Evaṃ vutte subho māṇavo todeyyaputto bhagavato 1-
andhaveṇūpammena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento
bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno samaṇo gotamo
pāpito 2- bhavissatīti bhagavantaṃ etadavoca brāhmaṇo 3- gotama
pokkharasāti opamañño subhagavaniko evamāha evameva kho 4-
panime ke samaṇabrāhmaṇā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ
@Footnote: 1 Yu. bhagavatā. 2. Yu. pāpiko. 3 Yu. brāhmaṇo bho. 4 Yu. khoti natthi.
Paṭijānanti tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati nāmakaṃyeva
sampajjati rittakaṃyeva sampajjati tucchakaṃyeva sampajjati kathaṃ hi nāma
manussabhūto uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ
ñassati vā dakkhiti 1- vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti.
{718.1} Kiṃ pana māṇava brāhmaṇo pokkharasāti opamañño
subhagavaniko sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto paricca
pajānātīti . sakāyapi hi bho gotama puṇṇikāya dāsiyā brāhmaṇo
pokkharasāti opamañño subhagavaniko [2]- cetasā ceto paricca
pajānāti kuto pana sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto
paricca pajānissatīti.
[719] Seyyathāpi māṇava jaccandho puriso so 3- na passeyya
kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya
pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya
mañjeṭṭhakāni rūpāni na passeyya samavisamāni na passeyya
tārakarūpāni na passeyya candimasuriye so evaṃ vadeyya natthi
kaṇhasukkāni rūpāni natthi kaṇhasukkānaṃ rūpānaṃ dassāvī natthi
nīlakāni rūpāni natthi nīlakānaṃ rūpānaṃ dassāvī natthi pītakāni
rūpāni natthi pītakānaṃ rūpānaṃ dassāvī natthi lohitakāni rūpāni
natthi lohitakānaṃ rūpānaṃ dassāvī natthi mañjeṭṭhakāni rūpāni
natthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī natthi samavisamaṃ natthi samavisamassa
@Footnote: 1 Yu. dakkhissati. 2 Yu. etthantare nasaddo dissati. 3 Yu. soti natthi.
Dassāvī natthi tārakarūpāni natthi tārakarūpānaṃ dassāvī
natthi candimasuriyā natthi candimasuriyānaṃ dassāvī ahametaṃ na
jānāmi ahametaṃ na passāmi tasmā taṃ 1- natthīti sammā nu kho
so māṇava vadamāno vadeyyāti.
{719.1} No hidaṃ bho gotama atthi kaṇhasukkāni rūpāni atthi
kaṇhasukkānaṃ rūpānaṃ dassāvī atthi nīlakāni rūpāni atthi nīlakānaṃ
rūpānaṃ dassāvī atthi pītakāni rūpāni atthi pītakānaṃ rūpānaṃ dassāvī
atthi lohitakāni rūpāni atthi lohitakānaṃ rūpānaṃ dassāvī atthi
mañjeṭṭhakāni rūpāni atthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī atthi
samavisamaṃ atthi samavisamassa dassāvī atthi tārakarūpāni atthi
tārakarūpānaṃ dassāvī atthi candimasuriyā atthi candimasuriyānaṃ
dassāvī ahametaṃ na jānāmi ahametaṃ na passāmi tasmā taṃ 2-
natthīti na hi 3- bho gotama sammā vadamāno vadeyyāti.
{719.2} Evameva kho māṇava brāhmaṇo pokkharasāti opamañño
subhagavaniko andho acakkhuko so vata uttariṃ manussadhammā alamariyañāṇa-
dassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ
ṭhānaṃ vijjati.
[720] Taṃ kiṃ maññasi māṇava ye pana 4- te kosalikā 5-
brāhmaṇamahāsālā seyyathīdaṃ caṅkī brāhmaṇo tārukkho
brāhmaṇo pokkharasāti brāhmaṇo jāṇussoṇi brāhmaṇo
pitā vā te todeyyo katamā nesaṃ seyyā yaṃ vā te
@Footnote: 1-2 Yu. tanti natthi. 3 Yu. na hi so bho. 4 Yu. pana saddo natthi. 5 Yu.
@kosalakā.
Saṃmucchā 1- vācaṃ bhāseyyuṃ yaṃ vā asaṃmucchāti 2- . saṃmucchā bho
gotama . katamā tesaṃ seyyā yaṃ vā te mantā vācaṃ bhāseyyuṃ yaṃ
vā amantāti . mantā bho gotama . Katamā tesaṃ seyyā 3- yaṃ vā
te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā appaṭisaṅkhāyāti . Paṭisaṅkhāya
bho gotama . katamā tesaṃ seyyā 4- yaṃ vā te atthasañhitaṃ vācaṃ
bhāseyyuṃ yaṃ vā anatthasañhitanti. Atthasañhitaṃ bho gotama.
[721] Taṃ kiṃ maññasi māṇava yadi evaṃ sante brāhmaṇena
pokkharasātinā opamaññena subhagavanikena saṃmucchā vācā bhāsitā
asaṃmucchāti 5- . saṃmucchā bho gotama. Mantā vācā bhāsitā amantā
vācāti 6- . amantā bho gotama . paṭisaṅkhāya bhāsitā 7- vācā
appaṭisaṅkhāyāti 8- . appaṭisaṅkhāya bho gotama . atthasañhitā
vācā bhāsitā anatthasañhitāti 9-. Anatthasañhitā bho gotama.
[722] Pañca kho ime māṇava nīvaraṇā katame pañca kāmacchanda-
nīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ ime kho māṇava pañca nīvaraṇā . imehi kho māṇava
pañcahi nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko
āvuto 10- nivuto ophuto pariyonaddho so vata uttariṃ manussadhammā
alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti
netaṃ ṭhānaṃ vijjati.
@Footnote: 1 Yu. sammusā. 2 Yu. asammusā. 3-4 Yu. seyyo. 5 Yu. asammusā vāti.
@6 Yu. amantā vāti. 7 Yu. vācā bhāsitā. 8 Yu. appaṭisaṅkhāya vāti. 9 Yu.
@anatthasañhitā vāti. 10 Yu. āvaṭo.
[723] Pañca kho ime māṇava kāmaguṇā katame pañca
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā
rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ...
Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā
iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime
kho māṇava pañca kāmaguṇā . imehi kho māṇava pañcahi kāmaguṇehi
brāhmaṇo pokkharasāti opamañño subhagavaniko gadhito 1- mucchito
ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati
so vata uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ ñassati
vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati.
[724] Taṃ kiṃ maññasi māṇava yaṃ vā tiṇakaṭṭhupādānaṃ paṭicca
aggiṃ jāleyya yaṃ vā nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya
katamo nu kho assa aggi accimā ceva 4- vaṇṇimā ca pabhassaro
cāti . sace taṃ bho gotama ṭhānaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ
jalituṃ 3- svāssa aggi accimā ceva 2- vaṇṇimā ca pabhassaro
cāti . aṭṭhānaṃ kho etaṃ māṇava anavakāso yaṃ nissaṭṭha-
tiṇakaṭṭhupādānaṃ aggiṃ jāleyya aññatra iddhimatā seyyathāpi
māṇava tiṇakaṭṭhupādānaṃ paṭicca aggi jalati tathūpamāhaṃ māṇava
imaṃ pītiṃ vadāmi yāyaṃ pīti pañca kāmaguṇe paṭicca . seyyathāpi
māṇava nissaṭṭhatiṇakaṭṭhupādāno 5- aggi jalati tathūpamāhaṃ
@Footnote: 1 Yu.gathito. 2-4 Yu.evasaddo natthi. 3 Yu.jālituṃ. 5 Yu. ...pādānaṃ paṭicca.
Māṇava imaṃ pītiṃ vadāmi yāyaṃ pīti aññatreva kāmehi aññatra
akusalehi dhammehi
{724.1} katamā ca māṇava pīti aññatreva kāmehi
aññatra akusalehi dhammehi idha māṇava bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati
ayampi kho māṇava pīti aññatreva kāmehi aññatra akusalehi
dhammehi . puna caparaṃ māṇava [1]- vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ
jhānaṃ upasampajja viharati ayampi kho māṇava pīti aññatreva
kāmehi aññatra akusalehi dhammehi.
[725] Ye te māṇava brāhmaṇā pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāya kamettha brāhmaṇā dhammaṃ
mahapphalataraṃ paññapenti puññassa kiriyāya kusalassa ārādhanāyāti .
Yeme bho gotama brāhmaṇā pañca dhamme paññapenti puññassa
kiriyāya kusalassa ārādhanāya cāgamettha brāhmaṇā dhammaṃ mahapphalataraṃ
paññapenti puññassa kiriyāya kusalassa ārādhanāyāti.
[726] Taṃ kiṃ maññasi māṇava idha aññatarassa brāhmaṇassa
mahāyañño paccupaṭṭhito assa . atha dve brāhmaṇā āgaccheyyuṃ
itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti . tatra 2-
ekassa brāhmaṇassa evamassa aho vatāhameva labheyyaṃ bhattagge
aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na aññe 3- brāhmaṇā labheyyuṃ
bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti . ṭhānaṃ kho panetaṃ
@Footnote: 1 Yu. etthantare bhikkhūti dissati. 2 Yu. tattheva tassa. 3 Yu. na añño
@brāhmaṇo labheyya.
Māṇava vijjati yaṃ añño brāhmaṇo labheyya bhattagge
aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na so brāhmaṇo labheyya
bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ . aññe 1-
brāhmaṇā labhanti bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ
nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti iti
so kupito 2- anattamano imassa pana māṇava brāhmaṇā kiṃ
vipākaṃ paññapentīti . na khvettha bho gotama brāhmaṇā evaṃ
dānaṃ denti iminā 3- ca vo kupito anattamanoti atha khvettha
brāhmaṇā anukampajātikaṃyeva dānaṃ dentīti . evaṃ sante kho
māṇava brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthuṃ 4- hoti yadidaṃ
anukampajātikanti 5- . evaṃ sante bho gotama brāhmaṇānaṃ idaṃ
chaṭṭhaṃ puññakiriyāvatthuṃ 6- hoti yadidaṃ anukampajātikanti 7-.
[727] Ye te māṇava brāhmaṇā pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāya ete 8- kattha bahulaṃ
samanupassasīti . yeme bho gotama brāhmaṇā pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāya imāhaṃ pañca dhamme
pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu gahaṭṭho hi bho
gotama mahattho mahākicco mahādhikaraṇo mahāsamārambho na
satataṃ samitaṃ saccavādī hoti pabbajito kho pana bho gotama
appattho appakicco appādhikaraṇo appasamārambho satataṃ samitaṃ
@Footnote: 1 Yu. añño brāhmaṇo labhati. 2 Yu. kupito hoti. 3 Yu. iminā paro
@kupito hotu. 4-6 Yu. .. vatthu. 5-7 Yu. anukampājātikanti
@8 Yu. ime tavaṃ pañca... *-
@* jeiṅaararath์ m‡garaḗa
Saccavādī hoti gahaṭṭho hi bho gotama mahattho mahākicco
mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ tapassī hoti ...
Brahmacārī hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti
pabbajito kho pana bho gotama appattho appakicco appādhikaraṇo
appasamārambho satataṃ samitaṃ tapassī hoti ... brahmacārī
hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti . yeme bho
gotama brāhmaṇā 1- pañca dhamme paññapenti puññassa kiriyāya
kusalassa ārādhanāya imāhaṃ pañca dhamme pabbajitesu bahulaṃ
samanupassāmi appaṃ gahaṭṭhesūti.
[728] Ye te māṇava brāhmaṇā pañca dhamme paññapenti
puññassa kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre
vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya . idha
māṇava bhikkhu saccavādī hoti so saccavādimhīti labhati atthavedaṃ
labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ yantaṃ kusalūpasañhitaṃ
pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ vadāmi yadidaṃ cittaṃ averaṃ
abyāpajjhaṃ tassa bhāvanāya . idha māṇava bhikkhu tapassī hoti ...
Brahmacārī hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti so
cāgabahulomhīti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ
pāmujjaṃ yantaṃ kusalūpasañhitaṃ pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ
vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya .
@Footnote: 1 Yu. samaṇabrāhmaṇā.
Ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa
kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre vadāmi
yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti . evaṃ vutte
subho māṇavo todeyyaputto bhagavantaṃ etadavoca sutaṃ metaṃ bho
gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ pajānātīti 1-.
[729] Taṃ kiṃ maññasi māṇava āsanne ito naḷakāragāmo
nayito dūre naḷakāragāmoti . evaṃ bho gotama 2- āsanne ito
naḷakāragāmo nayito dūre naḷakāragāmoti . taṃ kiṃ maññasi māṇava
idha 3- khvassa puriso naḷakāragāme jātavaḍḍho tamenaṃ naḷakāragāmato
tāvadeva apasakkaṃ 4- naḷakāragāmassa maggaṃ puccheyya siyā nu kho
māṇava tassa purisassa naḷakāragāme jātavaḍḍhassa naḷakāragāmassa
maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti . no hidaṃ
bho gotama taṃ kissa hetu assa 5- hi bho gotama purisassa 6-
naḷakāragāme jātavaḍḍhassa sabbāneva naḷakāragāmassa maggāni
suviditānīti . siyā na 7- kho māṇava tassa purisassa naḷakāragāme
jātavaḍḍhassa naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā
vitthāyitattaṃ vā na tveva tathāgatassa brahmalokaṃ vā brahmalokagāminiṃ
vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā brahmānañcāhaṃ
māṇava pajānāmi brahmalokañca brahmalokagāminiñca
paṭipadaṃ yathāpaṭipanno ca brahmalokaṃ upapanno tañca
@Footnote: 1 Yu. jānātīti. 2 Yu. gotamāti natthi. 3 Yu. idhassa. 4 Yu. avasaṭaṃ.
@5 Yu. amu. 6 Yu. puriso naḷakāragāme jātavaddho tassa. 7 Yu. nu.
Pajānāmīti . sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ
sahabyatāya maggaṃ desetīti sādhu me bhavaṃ gotamo brahmānaṃ
sahabyatāya maggaṃ desetūti . tenahi māṇava suṇāhi sādhukaṃ
manasikarohi bhāsissāmīti . evaṃ bhoti kho subho māṇavo
todeyyaputto bhagavato paccassosi.
[730] Bhagavā etadavoca katamo ca māṇava brahmānaṃ
sahabyatāya maggo idha māṇava bhikkhu mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ
iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 1- sabbāvantaṃ
lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena
averena abyāpajjhena pharitvā viharati evaṃ bhāvitāya kho māṇava
mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati
na taṃ tatrāvatiṭṭhati seyyathāpi māṇava balavā saṅkhadhamo appakasireneva
cātuddisā viññāpeyya evameva kho māṇava evaṃ bhāvitāya
mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati
na taṃ tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya
maggo . puna caparaṃ māṇava bhikkhu karuṇāsahagatena cetasā ...
Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā
@Footnote: 1-2 Yu. sabbattatāya.
Vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati evaṃ bhāvitāya kho māṇava upekkhāya cetovimuttiyā yaṃ
pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati
seyyathāpi māṇava balavā saṅkhadhamo appakasireneva cātuddisā
viññāpeyya evameva kho māṇava evaṃ bhāvitāya upekkhāya
cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ
tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya maggoti.
[731] Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ
etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi
bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhantīti 1- evameva bhotā 2- gotamena aneka-
pariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṅgataṃ handa cadāni mayaṃ bho gotama gacchāma bahukiccā
mayaṃ bahukaraṇīyāti . yassadāni tvaṃ māṇava kālaṃ maññasīti . atha kho
subho māṇavo todeyyaputto bhagavato bhāsitaṃ abhinanditvā [3]-
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[732] Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena
valavābhirathena sāvatthiyā niyyāti divādivassa . addasā kho
@Footnote: 1 Yu. dakkhintīti. 2 Yu. bhoto. 3 Yu. etthantare anumoditvāti dissati.
Jāṇussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ dūratova
āgacchantaṃ disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca handa 1-
bhavaṃ bhāradvājo āgacchi 2- divādivassāti . ito hi kho ahaṃ bho
āgacchāmi samaṇassa gotamassa santikāti . taṃ kiṃ maññasi bhavaṃ
bhāradvājo samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti
ko cāhambho ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi
sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ
jāneyyāti . uḷārāya khalu bhavaṃ bhāradvājo samaṇaṃ gotamaṃ
pasaṃsāya pasaṃsatīti . ko cāhambho ko ca samaṇaṃ gotamaṃ pasaṃsissāmi
pasatthappasattho ca 3- bhavaṃ gotamo seṭṭho devamanussānaṃ ye cime
bho brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya
kusalassa ārādhanāya cittasseva 4- samaṇo gotamo ete parikkhāre
vadeti yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti.
[733] Evaṃ vutte jāṇussoṇi brāhmaṇo sabbasetā
valavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjalimpaṇāmetvā udānaṃ udānesi lābhā rañño pasenadissa
kosalassa suladdhaṃ [5]- rañño pasenadissa kosalassa yassa
vijite tathāgato viharati arahaṃ sammāsambuddhoti.
Subhasuttaṃ niṭṭhitaṃ navamaṃ.
------
@Footnote: 1 Yu. handa kuto nu. 2 Yu. āgacchati. 3 Yu. ca so bhavaṃ. 4 Yu. cittassa
@te samaṇo gotamo parikkhāre vadati. 5 Yu. etthantare lābhāti dissati.
The Pali Tipitaka in Roman Character Volume 13 page 650-666.
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=709&items=25
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=709&items=25&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=709&items=25
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=709&items=25
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=709
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7993
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7993
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com