Sagāravasuttaṃ
[734] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati
mahatā bhikkhusaṅghena saddhiṃ . tena kho pana samayena dhanañjānī 1-
nāma brāhmaṇī paccalakappe 2- paṭivasati abhippasannā buddhe ca
dhamme ca saṅghe ca . atha kho dhanañjānī brāhmaṇī upakkhalitvā
tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa ...
Namo tassa bhagavato arahato sammāsambuddhassāti.
[735] Tena kho pana samayena sagāravo 3- nāma māṇavo paccalakappe
paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyata mahāpurisalakkhaṇesu
anavayo . assosi kho sagāravo māṇavo dhanañjāniyā brāhmaṇiyā
evaṃ vācaṃ bhāsamānāya sutvāna dhanañjāniṃ brāhmaṇiṃ etadavoca
avabhūtā ca yaṃ dhanañjānī brāhmaṇī parābhūtā ca yaṃ dhanañjānī
brāhmaṇī vijjamānānaṃ tevijjānaṃ brāhmaṇānaṃ atha ca
pana tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsatīti . na hi pana
tvaṃ tāta bhadramukha tassa bhagavato sīlapaññāṇaṃ jānāsi sace
tvaṃ tāta bhadramukha tassa bhagavato sīlapaññāṇaṃ jāneyyāsi na tvaṃ
tāta bhadramukha taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti .
Tenahi bhoti yadā samaṇo 4- paccalakappaṃ anuppatto hoti
@Footnote: 1 Yu. dhānañjānī. 2 Yu. candalakappe. 3 Yu. saṃgāravo. 4 Yu. samaṇo gotamo.
Atha 1- me āroceyyāsīti . evaṃ bhadramukhāti kho dhanañjānī
brāhmaṇī sagāravassa māṇavassa paccassosi.
[736] Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno
yena paccalakappaṃ tadavasari . tatra sudaṃ bhagavā paccalakappe viharati
todeyyānaṃ brāhmaṇānaṃ ambavane . assosi kho dhanañjānī
brāhmaṇī bhagavā kira paccalakappaṃ anuppatto paccalakappe
viharati todeyyānaṃ brāhmaṇānaṃ ambavaneti . atha kho dhanañjānī
brāhmaṇī yena sagāravo māṇavo tenupasaṅkami upasaṅkamitvā
sagāravaṃ māṇavaṃ etadavoca ayaṃ tāta bhadramukha so bhagavā paccalakappaṃ
anuppatto paccalakappe viharati todeyyānaṃ brāhmaṇānaṃ
ambavane yassadāni tvaṃ tāta bhadramukha kālaṃ maññasīti . evaṃ
bhotīti kho sagāravo māṇavo dhanañjāniyā brāhmaṇiyā paṭissutvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho sagāravo māṇavo bhagavantaṃ etadavoca
santi kho bho gotama eke samaṇabrāhmaṇā diṭṭhadhammābhiññā-
vosānapāramippattā ādibrahmacariyaṃ paṭijānanti tatra bho
gotama ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosāna-
pāramippattā ādibrahmacariyaṃ paṭijānanti tesaṃ bhavaṃ gotamo
katamoti.
[737] Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ
@Footnote: 1 Yu. atha kho me.
Paṭijānantānaṃpi kho ahaṃ bhāradvāja vemattaṃ 1- vadāmi santi
bhāradvāja eke samaṇabrāhmaṇā anussavikā tena 2- anussavena
diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti
seyyathāpi brāhmaṇā tevijjā . santi pana bhāradvāja eke
samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosāna-
pāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi takkī vīmaṃsī .
Santi bhāradvāja eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu
sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ paṭijānanti tatra bhāradvāja ye te samaṇabrāhmaṇā
pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya
diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti
tesāhamasmi tadimināpetaṃ bhāradvāja pariyāyena veditabbaṃ . yathā
ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva
dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ paṭijānanti tesāhamasmi.
[738] Idha me bhāradvāja pubbeva sambodhā anabhisambuddhassa
bodhisattasseva sato etadahosi sambādho gharāvāso rajāpatho
abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
@Footnote: 1 Yu. vemattataṃ. 2 Yu. te.
Anagāriyaṃ pabbajeyyanti . so kho ahaṃ bhāradvāja aparena samayena
daharova samāno susukāḷakeso bhadrena yobbanena samannāgato
paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajiṃ . so evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ
santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ icchāmahaṃ āvuso
kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti.
{738.1} Evaṃ vutte bhāradvāja āḷāro kālāmo maṃ etadavoca
viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ
ācariyakaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho
ahaṃ bhāradvāja nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho
ahaṃ bhāradvāja tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena
ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi
ahañceva aññe ca . tassa mayhaṃ bhāradvāja etadahosi na kho
āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā
sacchikatvā upasampajja viharāmīti pavedeti addhā āḷāro kālāmo
imaṃ dhammaṃ jānaṃ passaṃ viharatīti.
{738.2} Atha khvāhaṃ bhāradvāja yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ
Dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ
vutte bhāradvāja āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi .
Tassa mayhaṃ bhāradvāja etadahosi na kho āḷārasseva kālāmassa
atthi saddhā mayhaṃpatthi saddhā na kho āḷārasseva kālāmassa
atthi viriyaṃ mayhaṃpatthi viriyaṃ sati ... samādhi ... paññā mayhaṃpatthi
paññā yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā
sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya
padaheyyanti . so kho ahaṃ bhāradvāja nacirasseva khippameva
taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
{738.3} Atha khvāhaṃ bhāradvāja yena āḷāro kālāmo
tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ ettāvatā
no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
pavedesīti . ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemīti ahampi kho āvuso ettāvatā
imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti lābhā
no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ
sabrahmacāriṃ passāma iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja vihāsi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja vihāsi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
Pavedemi iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ
dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi iti yādiso ahaṃ tādiso tuvaṃ
yādiso tuvaṃ tādiso ahaṃ ehidāni āvuso ubho vasantā imaṃ
gaṇaṃ pariharāmāti . iti kho bhāradvāja āḷāro kālāmo ācariyo
me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya
ca maṃ pūjāya pūjesi . tassa mayhaṃ bhāradvāja etadahosi nāyaṃ dhammo
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya [1]-
na nibbānāya saṃvattati yāvadeva ākiñcaññāyatanūpapattiyāti .
So kho ahaṃ bhāradvāja taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja 2-
pakkāmiṃ.
[739] So kho ahaṃ bhāradvāja kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ icchāmahaṃ āvuso rāma imasmiṃ
dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte bhāradvāja uddako
rāmaputto maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo
yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ abhiññā 3- sacchikatvā
upasampajja vihareyyāti . so kho ahaṃ bhāradvāja nacirasseva
khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ bhāradvāja tāvatakeneva
oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi
theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe
@Footnote: 1 Yu. etthantare na sambodhāyāti dissati. 2 Yu. nibbijjāpakkamiṃ.
@3 Yu. sayaṃ abhiññā.
Ca . tassa mayhaṃ bhāradvāja etadahosi na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja
viharāmīti pavedeti 1- addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti 2-.
{739.1} Atha khvāhaṃ bhāradvāja yena uddako rāmaputto
tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā
no āvuso rāma 3- imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
pavedesīti . evaṃ vutte bhāradvāja uddako rāmaputto
nevasaññānāsaññāyatanaṃ pavedesi . tassa mayhaṃ bhāradvāja
etadahosi na kho rāmasseva ahosi saddhā mayhaṃpatthi saddhā na kho
rāmasseva ahosi viriyaṃ .pe. sati ... samādhi ... Paññā mayhaṃpatthi
paññā yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā
upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya
padaheyyanti . so kho ahaṃ bhāradvāja nacirasseva khippameva taṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
{739.2} Atha khvāhaṃ bhāradvāja yena uddako rāmaputto
tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ ettāvatā
no āvuso rāma 4- imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
pavedesīti . ettāvatā 5- kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemīti 6- ahampi kho āvuso ettāvatā
imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti lābhā no āvuso
@Footnote: 1 Yu. pavedesi. 2 Yu. vihāsīti. 3-4 Yu. rāmo. 5 Yu. ettāvatā kho āvuso
@rāmo ... pavedesīti. 6 Yu. pavedesīti.
Suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja
pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihāsi 1- yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihāsi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja
pavedesi iti yaṃ dhammaṃ rāmo abhiññāsi 2- taṃ tvaṃ dhammaṃ jānāsi
yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi iti yādiso
rāmo ahosi tādiso tuvaṃ yādiso tuvaṃ tādiso rāmo ahosi
ehidāni āvuso tuvaṃ imaṃ gaṇaṃ pariharāti.
{739.3} Iti kho bhāradvāja uddako rāmaputto sabrahmacārī me
samāno ācariyaṭṭhāneva 3- maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi.
Tassa mayhaṃ bhāradvāja etadahosi nāyaṃ dhammo nibbidāya na virāgāya
na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya
saṃvattati yāvadeva nevasaññānāsaññāyatanūpapattiyāti . so kho
ahaṃ bhāradvāja taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja pakkāmiṃ.
[740] So kho ahaṃ bhāradvāja kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā
senānigamo tadavasari 4- . tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca
vanasaṇḍaṃ nadiñca sandantiṃ sītūdakaṃ 5- supatitthaṃ ramaṇīyaṃ
@Footnote: 1 Yu. viharasi. 2 Yu. aññāsi. 3 Yu. ācariyaṭṭhāne ca. 4 Yu. tadavasariṃ.
@5 Yu. setakaṃ.
Samantā 1- gocaragāmaṃ . tassa mayhaṃ bhāradvāja etadahosi ramaṇīyo
vata bhūmibhāgo pāsādiko ca vanasaṇḍo nadī ca sandantī sītūdakā
supatitthā ramaṇīyā samantā ca gocaragāmo alaṃ vatidaṃ kulaputtassa
padhānatthikassa padhānāyāti . so kho ahaṃ bhāradvāja tattheva nisīdiṃ
alamidaṃ padhānāyāti.
[741] Apissu maṃ bhāradvāja tisso upamā paṭibhaṃsu anacchariyā
pubbe assutapubbā . seyyathāpi bhāradvāja allaṃ kaṭṭhaṃ sasnehaṃ
udake nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya
aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi
bhāradvāja api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake
nikkhittaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya
tejo pātukareyyāti . no hidaṃ bho gotama taṃ kissa hetu aduñhi
bho gotama allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti.
{741.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā
vā kāyena ceva kāmehi avūpakaṭṭhā viharanti . Yo ca nesaṃ kāmesu
kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so
ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi
te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti
abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi
@Footnote: 1 Yu. samantā ca.
Te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā
vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya
sambodhāya . ayaṃ kho maṃ bhāradvāja paṭhamā upamā paṭibhāsi
anacchariyā pubbe assutapubbā.
[742] Aparāpi kho maṃ bhāradvāja dutiyā upamā paṭibhāsi
anacchariyā pubbe assutapubbā . seyyathāpi bhāradvāja allaṃ
kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ . atha puriso
āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo
pātukarissāmīti . taṃ kiṃ maññasi bhāradvāja api nu so puriso
amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ
ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti .
No hidaṃ bho gotama taṃ kissa hetu aduñhi bho gotama allaṃ kaṭṭhaṃ
sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so
puriso kilamathassa vighātassa bhāgī assāti.
{742.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā
vā kāyena ceva kāmehi vūpakaṭṭhā 1- viharanti. Yo ca nesaṃ kāmesu
kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca
ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi
te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti
abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi
@Footnote: 1 Yu. avūpakaṭṭhā.
Te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā
vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya
sambodhāya . ayaṃ kho maṃ bhāradvāja dutiyā upamā paṭibhāsi
anacchariyā pubbe assutapubbā.
[743] Aparāpi kho maṃ bhāradvāja tatiyā upamā paṭibhāsi
anacchariyā pubbe assutapubbā . seyyathāpi bhāradvāja sukkhaṃ
kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ . atha puriso
āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo
pātukarissāmīti . taṃ kiṃ maññasi bhāradvāja api nu so puriso
amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ
ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti .
Evaṃ bho gotama taṃ kissa hetu aduñhi bho gotama sukkhaṃ kaṭṭhaṃ
koḷāpaṃ tañca pana ārakā udakā thale nikkhittanti . evameva kho
bhāradvāja ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva
kāmehi vūpakaṭṭhā viharanti . yo ca nesaṃ kāmesu kāmacchando
kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca
ajjhattaṃ supahīno hoti supaṭippassaddho . opakkamikā
cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā
vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya
sambodhāya . no cepi te bhonto samaṇabrāhmaṇā
Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbāva
te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ
bhāradvāja tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā .
Imā kho maṃ bhāradvāja tisso upamā paṭibhaṃsu anacchariyā pubbe
assutapubbā.
[744] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ dantebhi
dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ
abhinippīḷeyyaṃ abhisantāpeyyanti . so kho ahaṃ bhāradvāja dantebhi
dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi
abhinippīḷemi abhisantāpemi . tassa mayhaṃ bhāradvāja dantebhi
dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . seyyathāpi
bhāradvāja balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe
vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya
evameva kho me bhāradvāja dantebhi dantamādhāya jivhāya tāluṃ
āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato
kacchehi sedā muccanti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti
asallīnaṃ upaṭṭhitā sati appammuṭṭhā 1- sāraddho ca pana me kāyo hoti
appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
@Footnote: 1 Yu. sabbattha asammuṭṭhāti dissati.
[745] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃ
jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato
ca assāsapassāse uparundhiṃ . tassa mayhaṃ bhāradvāja mukhato
ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ
nikkhantānaṃ adhimatto saddo hoti . seyyathāpi nāma kammāragaggariyā
dhamamānāya adhimatto saddo hoti evameva kho me bhāradvāja
mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi
vātānaṃ nikkhantānaṃ adhimatto saddo hoti . āraddhaṃ kho pana me
bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā
sāraddho ca pana me kāyo hoti appaṭippassaddho teneva
dukkhappadhānena padhānābhitunnassa sato.
[746] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva
jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca
kaṇṇasotato 1- ca assāsapassāse uparundhiṃ . tassa mayhaṃ
bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu
uparuddhesu adhimattā vātā muddhānaṃ ohananti 2- . seyyathāpi
bhāradvāja balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya
evameva kho me bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca
assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ
ohananti 3- . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti
@Footnote: 1 Yu. sabbattha kaṇṇatoti dissati. 2-3 Yu. ūhananti.
Asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo
hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa
sato.
[747] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ
appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato
ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ .
Tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca
assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā hoti .
Seyyathāpi bhāradvāja balavā puriso daḷhena varattakkhandhena sīse
sīsavedhanaṃ 1- dadeyya evameva kho me bhāradvāja mukhato ca nāsato
ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā sīse
sīsavedanā hoti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ
upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo honti
appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
[748] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ
appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato
ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ .
Tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca
assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti .
@Footnote: 1 Yu. sīsavedhaṃ.
Seyyathāpi bhāradvāja dakkho goghātako vā goghātakantevāsī
vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho 1-
bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu
uparuddhesu 2- adhimattā vātā kucchiṃ parikantanti . āraddhaṃ kho
pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā
sāraddho ca pana me kāyo hoti appaṭippassaddho teneva
dukkhappadhānena padhānābhitunnassa sato.
[749] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva
jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca
kaṇṇasotato ca assāsa passāse uparundhiṃ . tassa mayhaṃ bhāradvāja
mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu
adhimatto kāyasmiṃ ḍāho hoti . Seyyathāpi bhāradvāja balavanto [3]-
purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā
santāpeyyuṃ [4]- evameva kho me bhāradvāja mukhato ca nāsato ca
kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ
ḍāho hoti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ
upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti
appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato .
Apissu maṃ bhāradvāja devatā disvā evamāhaṃsu kālakato samaṇo gotamoti.
@Footnote: 1 Yu. evameva kho me. 2 Yu. mukhato ca .pe. uparuddhesūti ime pāṭhā na dissanti.
@3 Yu. etthantare dveti dissati. 4 Yu. etthantare samparitāpeyyunti
@dissati.
Ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo apica kālaṃ
karotīti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo
napi kālaṃ karoti arahaṃ samaṇo gotamo vihāro tveva so arahato
evarūpo hotīti.
[750] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ sabbaso
āhārūpacchedāya paṭipajjeyyanti . atha kho maṃ bhāradvāja tā 1-
devatā upasaṅkamitvā etadavocuṃ mā kho tvaṃ mārisa sabbaso
āhārūpacchedāya paṭipajji sace kho tvaṃ mārisa sabbaso
āhārūpacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ
lomakūpehi ajjhoharissāma tāya tuvaṃ yāpessasīti . tassa
mayhaṃ bhāradvāja etadahosi ahaṃ ceva kho pana sabbaso
jaddhukaṃ 2- paṭijāneyyaṃ imā ca kho me devatā dibbaṃ ojaṃ
lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ taṃ mama assa
musāti . so kho ahaṃ bhāradvāja tā devatā paccācikkhāmi
alanti vadāmi.
[751] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ thokaṃ
thokaṃ āhāraṃ āhareyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā
kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsanti . so kho ahaṃ
bhāradvāja thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā
@Footnote: 1 Yu. tāti na dissati. 2 Yu. ajaddhukanti dissati.
Muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ.
Tassa mayhaṃ bhāradvāja thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ
pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ
yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto kāyo hoti.
{751.1} Seyyathāpi nāma asītikapabbāni vā kāḷapabbāni vā
evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi
nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya.
Seyyathāpi nāma vaṭṭanāvaḷī evamevassu me piṭṭhikaṇṭako uṇṇatāvaṇato
hoti tāyevappāhāratāya . seyyathāpi nāma jajjarasālāya 1-
gopāṇasiyo oluggaviluggā bhavanti evamevassu me phāsuḷiyo
oluggaviluggā bhavanti tāyevappāhāratāya . seyyathāpi nāma gambhīre
odapāne udakatārakā gambhīragatā okkhāyikā dissanti evamevassu
me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti
tāyevappāhāratāya . seyyathāpi nāma tittikālābu āmakacchinno
vātātapena saṃphusito 2- hoti sammilāto evamevassu me sīsacchavi
saṃphusitā hoti sammilātā tāyevappāhāratāya . So kho ahaṃ bhāradvāja
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi piṭṭhikaṇṭakaṃ
parimasissāmīti udaracchaviṃyeva pariggaṇhāmi yāvassu me bhāradvāja
udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya . So kho ahaṃ
@Footnote: 1 Yu. jarasālāya. 2 Yu. saṃpuṭito.
Bhāradvāja vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo
papatāmi tāyevappāhāratāya.
{751.2} So kho ahaṃ bhāradvāja imameva kāyaṃ assāsento
pāṇinā gattāni anumajjāmi tassa mayhaṃ bhāradvāja pāṇinā
gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti
tāyevappāhāratāya . apissu maṃ bhāradvāja manussā disvā
evamāhaṃsu kāḷo samaṇo gotamoti . ekacce manussā
evamāhaṃsu na kāḷo samaṇo gotamo sāmo samaṇo gotamoti .
Ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo napi
sāmo maṅguracchavī samaṇo gotamoti . yāvassu me bhāradvāja [1]-
parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
[752] Tassa mayhaṃ bhāradvāja etadahosi ye kho keci
atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā
tippā kaṭukā vedanā vediyiṃsu etāvaparamaṃ nayito bhiyyo yepi 2-
keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā
dukkhā tippā kaṭukā vedanā vediyissanti etāvaparamaṃ nayito
bhiyyo yepi 3- keci etarahi samaṇā vā brāhmaṇā vā opakkamikā
dukkhā tippā kaṭukā vedanā vediyanti etāvaparamaṃ nayito bhiyyo.
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ
manussadhammā alamariyañāṇadassanavisesaṃ siyā nu kho añño maggo
@Footnote: 1 Yu. etthantare tāvasaddo dissati. 2-3 Yu. yepi hi keci.
Bodhiyāti 1- . tassa mayhaṃ bhāradvāja etadahosi abhijānāmi kho
panāhaṃ pitu sakkassa kammante sītāya jambūchāyāya nisinno vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharitā siyā nu kho eso maggo
bodhiyāti 2- . tassa mayhaṃ bhāradvāja satānusāriviññāṇaṃ ahosi
eseva 3- maggo bodhiyāti 4- . tassa mayhaṃ bhāradvāja etadahosi
kinnu kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi
aññatra akusalehi dhammehīti . tassa mayhaṃ bhāradvāja etadahosi
na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi
aññatra akusalehi dhammehīti.
[753] Tassa mayhaṃ bhāradvāja etadahosi na kho taṃ sukaraṃ
sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena yannūnāhaṃ oḷārikaṃ
āhāraṃ āhareyyaṃ odanaṃ kummāsanti . so kho ahaṃ bhāradvāja
oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ . tena kho pana
maṃ bhāradvāja samayena pañca bhikkhū paccupaṭṭhitā honti yaṃ no
samaṇo gotamo dhammaṃ adhigamissati tanno ārocessatīti .
Yato kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ
kummāsaṃ atha me te pañca bhikkhū nibbijja pakkamiṃsu bāhulliko
samaṇo gotamo padhānavibbhanto āvatto bāhullāyāti.
[754] So kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āharitvā 5-
@Footnote:1-2-4 Yu. bodhāyāti. 3 Yu. esova. 5 Yu. āhāretvā.
Balaṃ gahetvā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja
vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsi sato ca sampajāno
sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako
satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca
pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja vihāsiṃ.
[755] So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ
pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi
jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarāmi . ayaṃ kho me bhāradvāja rattiyā paṭhame yāme
paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo
vihato āloko uppanno yathātaṃ appamattassa ātāpino
pahitattassa viharato.
[756] So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena
cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
.pe. yathākammūpage satte pajānāmi . ayaṃ kho me bhāradvāja
rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā
vijjā uppannā tamo vihato āloko uppanno yathātaṃ
appamattassa ātāpino pahitattassa viharato.
[757] So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti
yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ
ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti
yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ
abbhaññāsiṃ . tassa mayhaṃ 1- evaṃ jānato evaṃ passato kāmāsavāpi
cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi
cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ hoti 2- khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
abbhaññāsiṃ . ayaṃ kho me bhāradvāja rattiyā pacchime yāme
@Footnote: 1 Yu. me. 2 Yu. ahosi.
Tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo
vihato āloko uppanno yathātaṃ appamattassa ātāpino
pahitattassa viharatoti.
[758] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca
aṭṭhitavata bhoto gotamassa padhānaṃ ahosi sappurisavata bhoto
gotamassa padhānaṃ ahosi yathātaṃ arahato sammāsambuddhassa kiṃ
nu kho bho gotama atthi devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja
viditaṃ yadidaṃ atthi devāti . kinnu kho bho gotama atthi
devāti puṭṭho samāno ṭhānaso 2- panetaṃ bhāradvāja viditaṃ yadidaṃ
atthi devāti vadesi nanu bho gotama evaṃ sante tucchā musā
hotīti . atthi devāti bhāradvāja puṭṭho samāno atthi devāti
yo vadeyya ṭhānaso viditā me viditāti yo vadeyya. Atha khvettha
viññūpurisena ekaṃsena niṭṭhaṃ gantuṃ 3- vā yadidaṃ atthi devāti .
Kissa pana me bhavaṃ gotamo ādikeneva na byākāsīti. Uccena 4-
sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti.
[759] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho
gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa
vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena
@Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.
Dhammo pakāsito esāhaṃ bhavantaṃ 1- gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ.
Brāhmaṇavaggo pañcamo.
------------
Tassa vaggassa uddānaṃ
brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo
esucaṅkī dhanañjānī vāseṭṭho subhagāravo.
Majjhimapaṇṇāsakaṃ samattaṃ.
-------
@Footnote: Yu. bhagavantaṃ.
The Pali Tipitaka in Roman Character Volume 13 page 667-689.
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=734&items=26
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=734&items=26&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=734&items=26
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=734&items=26
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=734
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=8119
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com