ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [701]  Katamañcāvuso  dukkhaṃ  ariyasaccaṃ  .  jātipi  dukkhā  jarāpi
dukkhā   [1]-  maraṇampi  dukkhaṃ  sokaparidevadukkhadomanassupāyāsāpi  dukkhā
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {701.1}  Katamā  cāvuso  jāti  yā  tesaṃ  tesaṃ  sattānaṃ tamhi
tamhi   sattanikāye   jāti  sañjāti  okkanti  nibbatti  2-  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccatāvuso jāti.
     {701.2}  Katamā  cāvuso  jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccatāvuso jarā.
     {701.3}  Katamañcāvuso  maraṇaṃ  yā  tesaṃ  tesaṃ  sattānaṃ  tamhā
tamhā   sattanikāyā   cuti   cavanatā   bhedo   antaradhānaṃ  maccu  maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccatāvuso maraṇaṃ.
     {701.4}  Katamo  cāvuso  soko yo kho āvuso aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ    antosoko    antoparisoko    ayaṃ
@Footnote: 1 Po. etthantare byādhipi dukkhāti dissati .  2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page452.

Vuccatāvuso soko . katamo cāvuso paridevo yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ vuccatāvuso paridevo. {701.5} Katamañcāvuso dukkhaṃ yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccatāvuso dukkhaṃ. {701.6} Katamañcāvuso domanassaṃ yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccatāvuso domanassaṃ. {701.7} Katamo cāvuso upāyāso yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccatāvuso upāyāso. {701.8} Katamañcāvuso yampicchaṃ na labhati tampi dukkhaṃ jātidhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ jarādhammānaṃ āvuso sattānaṃ ... byādhidhammānaṃ āvuso sattānaṃ ... maraṇadhammānaṃ āvuso sattānaṃ ... sokaparidevadukkha- domanassupāyāsadhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma na ca vata no sokaparidevadukkhadomanassupāyāsā

--------------------------------------------------------------------------------------------- page453.

Āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. {701.9} Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccantāvuso saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ vuccatāvuso dukkhaṃ ariyasaccaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 451-453. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=701&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=701&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=701&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=701&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :