ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [701]  Katamañcāvuso  dukkhaṃ  ariyasaccaṃ  .  jātipi  dukkhā  jarāpi
dukkhā   [1]-  maraṇampi  dukkhaṃ  sokaparidevadukkhadomanassupāyāsāpi  dukkhā
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {701.1}  Katamā  cāvuso  jāti  yā  tesaṃ  tesaṃ  sattānaṃ tamhi
tamhi   sattanikāye   jāti  sañjāti  okkanti  nibbatti  2-  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccatāvuso jāti.
     {701.2}  Katamā  cāvuso  jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccatāvuso jarā.
     {701.3}  Katamañcāvuso  maraṇaṃ  yā  tesaṃ  tesaṃ  sattānaṃ  tamhā
tamhā   sattanikāyā   cuti   cavanatā   bhedo   antaradhānaṃ  maccu  maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccatāvuso maraṇaṃ.
     {701.4}  Katamo  cāvuso  soko yo kho āvuso aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ    antosoko    antoparisoko    ayaṃ
@Footnote: 1 Po. etthantare byādhipi dukkhāti dissati .  2 Ma. ayaṃ pāṭho natthi.
Vuccatāvuso   soko   .  katamo  cāvuso  paridevo  yo  kho  āvuso
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccatāvuso paridevo.
     {701.5}   Katamañcāvuso   dukkhaṃ  yaṃ  kho  āvuso  kāyikaṃ  dukkhaṃ
kāyikaṃ   asātaṃ   kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccatāvuso
dukkhaṃ.
     {701.6}   Katamañcāvuso   domanassaṃ   yaṃ  kho  āvuso  cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ   manosamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ  idaṃ
vuccatāvuso domanassaṃ.
     {701.7}   Katamo   cāvuso   upāyāso   yo   kho   āvuso
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena   phuṭṭhassa   āyāso  upāyāso  āyāsitattaṃ  upāyāsitattaṃ
ayaṃ vuccatāvuso upāyāso.
     {701.8}    Katamañcāvuso   yampicchaṃ   na   labhati   tampi   dukkhaṃ
jātidhammānaṃ   āvuso   sattānaṃ   evaṃ   icchā   uppajjati  aho  vata
mayaṃ   na   jātidhammā   assāma  na  ca  vata  no  jāti  āgaccheyyāti
na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi
dukkhaṃ   jarādhammānaṃ   āvuso   sattānaṃ   ...   byādhidhammānaṃ  āvuso
sattānaṃ   ...   maraṇadhammānaṃ  āvuso  sattānaṃ  ...  sokaparidevadukkha-
domanassupāyāsadhammānaṃ      āvuso     sattānaṃ     evaṃ     icchā
uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
Āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     {701.9}    Katame    cāvuso   saṅkhittena   pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccantāvuso   saṅkhittena   pañcupādānakkhandhā   dukkhā  .  idaṃ
vuccatāvuso dukkhaṃ ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 451-453. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=701&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=701&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=701&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=701&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :