![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Navamaṃ yaññasuttaṃ [349] Sāvatthiyaṃ ... tena kho pana samayena rañño pasenadikosalassa mahāyañño paccupaṭṭhito hoti . pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya . yepissa te honti dāsāti vā 2- pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. [350] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā @Footnote: 1 Ma. itisaddo natthi . 2 Ma. dāsīti vāti īdiso pāṭho dissati. Pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rañño pasenadikosalassa mahāyañño paccupaṭṭhito hoti 1- pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya yepissa te honti 2- dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontīti. [351] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ 3- niraggaḷaṃ mahāyaññā 4- mahārambhā na te honti mahapphalā ajeḷakā ca gāvo ca vividhā yattha haññare na taṃ sammaggatā yaññaṃ upayanti mahesino ye ca yaññā nirārambhā yajantānukulaṃ sadā ajeḷakā ca gāvo ca vividhā nettha haññare @Footnote: 1 Sī. ayaṃ pāṭho na dissati . 2 Sī. ayaṃ pāṭho na dissati . 3 A. rājapeyyaṃ. @4 Ma. Yu. ayaṃ pāṭho na dissati. Etaṃ sammaggatā yaññaṃ upayanti mahesino etaṃ yajetha medhāvī eso yañño mahapphalo etañhi yajamānassa seyyo hoti na pāpiyo yañño ca vipulo hoti pasīdanti ca devatāti.The Pali Tipitaka in Roman Character Volume 15 page 109-111. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=349&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=349&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=349&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=349&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=349 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3504 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3504 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]