![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Chaṭṭhaṃ dhītusuttaṃ [376] Sāvatthīnidānaṃ . atha kho rājā pasenadikosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . atha kho aññataro puriso yena rājā pasenadikosalo tenupasaṅkami upasaṅkamitvā rañño pasenadikosalassa upakaṇṇake ārocesi mallikā deva devī dhītaraṃ vijātāti . evaṃ vutte rājā pasenadikosalo anattamano ahosi. [377] Atha kho bhagavā rājānaṃ pasenadikosalaṃ anattamanaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi itthīpi hi ekacciyā seyyā 1- posa janādhipa medhāvinī sīlavatī sassudevā patibbatā tassā yo jāyatī poso sūro hoti disampati tādisā 2- subhariyā putto rajjampi anusāsatīti.The Pali Tipitaka in Roman Character Volume 15 page 125. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=376&items=2 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=376&items=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=376&items=2 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=376&items=2 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=376 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3855 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3855 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]