ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Navamaṃ paṭhamāputtakasuttaṃ
     [386]  Sāvatthiyaṃ  ...  atha  kho rājā pasenadikosalo divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ
bhagavā    etadavoca    handa   kuto   nu   tvaṃ   mahārāja   āgacchasi
divādivassāti   .   idha   bhante   sāvatthiyaṃ   seṭṭhī  gahapati  kālakato
tamahaṃ    aputtakaṃ    sāpateyyaṃ    rājantepuraṃ   atiharitvā   āgacchāmi
asīti   bhante   satasahassāni   hiraññasseva   ko   pana  vādo  rūpiyassa
tassa   kho   pana   bhante   seṭṭhissa   gahapatissa  evarūpo  bhattabhogo
ahosi   kaṇājakaṃ   bhuñjati   bilaṅgadutiyaṃ   evarūpo   vatthabhogo   ahosi
sāṇaṃ   dhāreti   tipakkhavasanaṃ  evarūpo  yānabhogo  ahosi  jajjararathakena
yāti paṇṇacchattakena dhāriyamānenāti.
     [387]   Evametaṃ   mahārāja   evametaṃ   mahārāja  asappuriso
kho   mahārāja   uḷāre   bhoge   labhitvā  nevattānaṃ  sukheti  piṇeti
na   mātāpitaro   sukheti   piṇeti   na   puttadāraṃ   sukheti  piṇeti  na
Dāsakammakaraporise   sukheti   piṇeti   na   mittāmacce   sukheti  piṇeti
na   samaṇesu   brāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ   patiṭṭhāpeti  sovaggikaṃ
sukhavipākaṃ  saggasaṃvattanikaṃ  .  tassa  te  bhoge evaṃ sammā aparibhuñjamāne
rājāno  vā  haranti  corā  vā  haranti  aggi vā ḍahati udakaṃ vā vahati
appiyā   vā  dāyādā  haranti  .  evaṃsa  te  1-  mahārāja  bhogā
sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ.
     {387.1}    Seyyathāpi    mahārāja   amanussaṭṭhāne   pokkharaṇī
acchodakā   sītodakā   sātodakā   2-   setakā   supatitthā  ramaṇīyā
tañjano  3-  neva  hareyya na piveyya na nhāyeyya 4- na yathāpaccayaṃ vā
kareyya  evañhi  taṃ  mahārāja  udakaṃ  sammā  aparibhuñjamānaṃ  parikkhayaṃ 5-
gaccheyya   no   paribhogaṃ  evameva  kho  mahārāja  asappuriso  uḷāre
bhoge  labhitvā  nevattānaṃ  sukheti  piṇeti  .pe.  evaṃsa  te mahārāja
bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ.
     [388]   Sappuriso   ca  kho  mahārāja  uḷāre  bhoge  labhitvā
attānaṃ    sukheti    piṇeti   mātāpitaro   sukheti   piṇeti   puttadāraṃ
sukheti    piṇeti    dāsakammakaraporise    sukheti   piṇeti   mittāmacce
sukheti   piṇeti   samaṇesu   brāhmaṇesu   uddhaggikaṃ  dakkhiṇaṃ  patiṭṭhāpeti
@Footnote: 1 Yu. evaṃ sante .  2 Sī. acchodikā sītodikā sātodikā .  3 Sī. rājānotipi
@mahājanotipi pāṭho .  4 Sī. Yu. nahāyeyya .  5 Sī. parisosaṃ.
Sovaggikaṃ   sukhavipākaṃ  saggasaṃvattanikaṃ  .  tassa  te  bhoge  evaṃ  sammā
paribhuñjamāne   neva   rājāno   haranti   na  corā  haranti  na  aggi
ḍahati   na   udakaṃ  vahati  na  appiyā  dāyādā  haranti  .  evaṃsa  te
mahārāja    bhogā    sammā   paribhuñjamānā   paribhogaṃ   gacchanti   no
parikkhayaṃ.
     {388.1}  Seyyathāpi  mahārāja  gāmassa  vā nigamassa vā avidūre
pokkharaṇī    acchodakā    sītodakā    sātodakā   setakā   supatitthā
ramaṇīyā    tañjano    hareyyapi   piveyyapi   nhāyeyyapi   yathāpaccayaṃpi
kareyya   evañhi   taṃ   mahārāja   udakaṃ  sammā  paribhuñjamānaṃ  paribhogaṃ
gaccheyya   no   parikkhayaṃ   evameva  kho  mahārāja  sappuriso  uḷāre
bhoge   labhitvā   attānaṃ   sujeti  piṇeti  .pe.  evaṃsa  te  bhogā
sammā paribhuñjamānā paribhogaṃ gacchanti no parikkhayanti.
     [389] Idamavoca .pe.
                Amanussaṭṭhāne udakaṃ vasitaṃ
                tadapeyyamānaṃ puriso sameti
                evaṃ dhanaṃ kāpuriso labhitvā
                nevattanā paribhuñjati 1- no dadāti
                dhīro ca viññū adhigamma bhoge
                so paribhuñjati 1- kiccakaro ca hoti
                so ñātisaṅghaṃ nisabho bharitvā
                anindito saggamupeti ṭhānanti.
@Footnote: 1-2 Ma. Yu. bhuñjati.



             The Pali Tipitaka in Roman Character Volume 15 page 130-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=386&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=386&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=386&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=386&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=386              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3967              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3967              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :