ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [713]  Sāvatthiyaṃ  viharati  jetavane  anāthapiṇḍikassa  ārāme .
Atha   kho   āyasmā   tisso   bhagavato   pitucchāputto   yena  bhagavā
@Footnote: 1 Yu. araññaṃ .  2 Ma. Yu. aññātuñchena.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
dukkhī dummano assūni pavattayamāno.
     [714]   Atha   kho  bhagavā  āyasmantaṃ  tissaṃ  etadavoca  kiṃ  nu
kho    tvaṃ    tissa    ekamantaṃ    nisinno   dukkhī   dummano   assūni
pavattayamānoti   .   tathā  hi  pana  maṃ  bhante  bhikkhū  samantā  vācāya
sannitodakena   sañjambhariṃ   akaṃsūti  .  tathā  hi  pana  tvaṃ  tissa  vattā
no   ca   vacanakkhamo   na   kho   te   taṃ   tissa  paṭirūpaṃ  kulaputtassa
saddhā   agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ  vattā  no  ca
vacanakkhamo    etaṃ    kho   te   tissa   paṭirūpaṃ   kulaputtassa   saddhā
agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ   vattā   ca  āsi  1-
vacanakkhamo cāti.
     [715]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       kiṃ nu kujjhasi mā kujjhi           akkodho tissa te varaṃ
       kodhamānamakkhavinayatthaṃ hi      tissa brahmacariyaṃ vussatīti. Navamaṃ.
     [716] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena     kho     pana    samayena    aññataro    bhikkhu    theranāmako
ekavihārī   ceva   hoti   ekavihārassa  ca  vaṇṇavādī  .  so  eko
gāmaṃ    piṇḍāya   pavisati   eko   paṭikkamati   eko   raho   nisīdati
eko   caṅkamaṃ   adhiṭṭhāti  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
@Footnote: 1 Ma. Yu. assa.
Tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   bhante   aññataro   bhikkhu   theranāmako  ekavihārī  ekavihārassa
ca vaṇṇavādīti.



             The Pali Tipitaka in Roman Character Volume 16 page 327-329. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=713&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=713&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=713&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=713&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=713              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5807              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :