[195] Ekaṃ samayaṃ āyasmā piṇḍolabhāradvājo kosambiyaṃ
viharati ghositārāme . atha kho rājā udeno yenāyasmā
piṇḍolabhāradvājo tenupasaṅkami upasaṅkamitvā
āyasmatā piṇḍolabhāradvājena saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho rājā udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca ko
nu kho bho bhāradvāja hetu ko paccayo yenime daharā bhikkhū
susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā
anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caranti addhānañca āpādentīti . vuttaṃ kho etaṃ mahārāja
Tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha
tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha bhaginīmattīsu
bhaginīcittaṃ upaṭṭhapetha dhītumattīsu dhītucittaṃ upaṭṭhapethāti . ayaṃ 1-
kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā
bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino
kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti
addhānañca āpādentīti.
[196] Loḷaṃ 2- kho bho bhāradvāja cittaṃ appekadā mātumattīsupi
lobhadhammā uppajjanti bhaginīmattīsupi lobhadhammā uppajjanti
dhītumattīsupi lobhadhammā uppajjanti . atthi nu kho bho bhāradvāja
añño ca hetu añño ca paccayo yenime daharā bhikkhū susū
kāḷakesā .pe. Addhānañca āpādentīti.
{196.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā
passatā arahatā sammāsambuddhena etha tumhe bhikkhave imameva
kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa
asucino paccavekkhatha atthi imasmiṃ kāye kesā lomā nakhā dantā
taco maṃsaṃ nahārū 3- aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ
sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti .
Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū
@Footnote: 1 Yu. ayampi . 2 Ma. Yu. lolaṃ . 3 Ma. Yu. nahāru.
Kāḷakesā .pe. Addhānañca āpādentīti 1-.
[197] Ye te bho bhāradvāja bhikkhū bhāvitakāyā bhāvitasīlā
bhāvitacittā bhāvitapaññā tesantaṃ na dukkaraṃ hoti 2- .
Ye ca kho te bho bhāradvāja bhikkhū abhāvitakāyā abhāvitasīlā
abhāvitacittā abhāvitapaññā tesantaṃ dukkaraṃ hoti . appekadā bho
bhāradvāja asubhato manasikarissāmāti 3- subhato va āgacchati atthi
nu kho bho bhāradvāja añño ca [4]- hetu añño ca paccayo yenime
daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti.
{197.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā passatā
arahatā sammāsambuddhena etha tumhe bhikkhave indriyesu guttadvārā
viharatha cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha mā
anubyañjanaggāhino yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjatha rakkhatha cakkhundriyaṃ cakkhundriye saṃvaraṃ
āpajjatha . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā .
Jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ
viññāya mā nimittaggāhino ahuvattha mā anubyañjanaggāhino
yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
@Footnote: 1 Yu. itisaddo natthi . 2 Ma. tesaṃ taṃ sukaraṃ hoti . 3 Ma. karissāmīti.
@4 Ma. kho.
Paṭipajjatha rakkhatha manindriyaṃ manindriye saṃvaraṃ āpajjathāti .
Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū
susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā
anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caranti addhānañca āpādentīti.
[198] Acchariyaṃ bho bhāradvāja abbhūtaṃ bho bhāradvāja .
Yāva subhāsitañcidaṃ bho bhāradvāja tena bhagavatā jānatā passatā
arahatā sammāsambuddhena eseva kho bho bhāradvāja hetu
esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena
yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu
yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca
āpādentīti . ahampi kho bho bhāradvāja yasmiṃ samaye arakkhiteneva
kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā
asaṃvutehi indriyehi antepuraṃ pavisāmi ativiya maṃ tasmiṃ samaye
lobhadhammā parisahanti . yasmiñca khvāhaṃ bho bhāradvāja samaye
rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya
satiyā saṃvutehi indriyehi antepuraṃ pavisāmi na maṃ tattha 1- tasmiṃ
samaye lobhadhammā parisahanti . abhikkantaṃ bho bhāradvāja abhikkantaṃ
bho bhāradvāja . seyyathāpi bho bhāradvāja nikkujjitaṃ vā
@Footnote: 1 Ma. Yu. tathā.
Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evamevaṃ bhotā bhāradvājena anekapariyāyena
dhammo pakāsito . esāhaṃ bho bhāradvāja taṃ bhagavantaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ bhāradvājo
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Catutthaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 139-143.
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=195&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=195&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=195&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=195&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=195
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com