ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1485]   Ekaṃ   samayaṃ   āyasmā  ca  sārīputto  āyasmā  ca
ānando   sāvatthiyaṃ   viharanti   jetavane  anāthapiṇḍikassa  ārāme .
Atha   kho   āyasmā   sārīputto   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena    āyasmā   ānando   tenupasaṅkami   upasaṅkamitvā   āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
@Footnote: 1 Ma. Yu. paññāpemi.
Āyasmantaṃ   ānandaṃ   etadavoca   katinaṃ   nu   kho   āvuso  ānanda
dhammānaṃ   pahānā   katinaṃ   dhammānaṃ   samannāgamanahetu   evamayaṃ   pajā
bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
     [1486]  Catunnaṃ  kho  āvuso  dhammānaṃ  pahānā  catunnaṃ  dhammānaṃ
samannāgamanahetu    evamayaṃ    pajā   bhagavatā   byākatā   sotāpannā
avinipātadhammā   niyatā   sambodhiparāyanāti   .   katamesaṃ   catunnaṃ  .
Yathārūpena     kho    āvuso    buddhe    appasādena    samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ     nirayaṃ     upapajjati     tathārūpassa    buddhe    appasādo
na   hoti   .   yathārūpena  ca  kho  āvuso  buddhe  aveccappasādena
samannāgato   sutavā   ariyasāvako   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ
saggaṃ   lokaṃ   upapajjati   tathārūpassa   buddhe   aveccappasādo   hoti
itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti.
     [1487]   Yathārūpena   [1]-  kho  āvuso  dhamme  appasādena
samannāgato   assutavā   puthujjano  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
duggatiṃ    vinipātaṃ   nirayaṃ   upapajjati   tathārūpassa   dhamme   appasādo
na   hoti   .   yathārūpena  ca  kho  āvuso  dhamme  aveccappasādena
samannāgato   sutavā   ariyasāvako   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ
saggaṃ     lokaṃ    upapajjati    tathārūpassa    dhamme    aveccappasādo
@Footnote: 1 Ma. ca.
Hoti svākkhāto bhagavatā dhammo .pe.
     [1488]    Yathārūpena    kho    āvuso   saṅghe   appasādena
samannāgato   assutavā   puthujjano  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
duggatiṃ    vinipātaṃ   nirayaṃ   upapajjati   tathārūpassa   saṅghe   appasādo
na   hoti   .   yathārūpena  ca  kho  āvuso  saṅghe  aveccappasādena
samannāgato   sutavā   ariyasāvako   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ
saggaṃ   lokaṃ   upapajjati   tathārūpassa   saṅghe   aveccappasādo   hoti
supaṭipanno    bhagavato    sāvakasaṅgho    .pe.   anuttaraṃ   puññakkhettaṃ
lokassāti.
     [1489]  Yathārūpena  kho  āvuso dussīlyena samannāgato assutavā
puthujjano   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati   tathārūpassa   dussīlyaṃ  1-  na  hoti  .  yathārūpehi  ca  kho
āvuso  ariyakantehi  sīlehi samannāgato [2]- ariyasāvako kāyassa bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati  tathārūpānissa  ariyakantāni
sīlāni honti akkhaṇḍāni .pe. Samādhisaṃvattanikāni.
     [1490]   Imesaṃ  kho  āvuso  catunnaṃ  dhammānaṃ  pahānā  imesaṃ
catunnaṃ   dhammānaṃ   samannāgamanahetu   evamayaṃ   pajā  bhagavatā  byākatā
sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.



             The Pali Tipitaka in Roman Character Volume 19 page 453-455. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1485&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1485&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1485&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1485&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1485              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :