ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                 Dhammacakkappavattanavaggo dutiyo
     [1664]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane  migadāye  .  tatra  kho  bhagavā  pañcavaggiye  bhikkhū āmantesi
dveme  bhikkhave  antā  pabbajitena  na  sevitabbā. Katame dve 1-.
Yo   cāyaṃ   kāmesu   kāmasukhallikānuyogo   hīno  gammo  pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo  anatthasañhito  .  etete  2-  bhikkhave  ubho ante anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati  .  katamā  ca
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ   kho  sā  bhikkhave
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [1665]  Idaṃ  kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ. Jātipi dukkhā
@Footnote: 1 Sī. idaṃ pāṭhadvayaṃ na dissati. 2 ma ete kho.
Jarāpi  dukkhā  byādhīpi  1-  dukkhā  maraṇampi  dukkhaṃ  appiyehi sampayogo
dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati  tampi  dukkhaṃ
saṅkhittena   pañcupādānakkhandhā  2-  dukkhā  .  idaṃ  kho  pana  bhikkhave
dukkhasamudayo    3-    ariyasaccaṃ    .    yāyaṃ   taṇhā   ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī    .   seyyathīdaṃ   .   kāmataṇhā
bhavataṇhā  vibhavataṇhā  .  idaṃ kho pana bhikkhave dukkhanirodho 5- ariyasaccaṃ.
Yo   tassā   yeva   taṇhāya   asesavirāganirodho  cāgo  paṭinissaggo
mutti   anālayo   .   idaṃ   kho  pana  bhikkhave  dukkhanirodhagāminīpaṭipadā
ariyasaccaṃ   .   ayameva   ariyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     [1666]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti   me   bhikkhave  pubbe  .pe.  pariññātanti  me  bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi vijjā udapādi āloko udapādi.
     [1667]   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .  taṃ  kho  panidaṃ  dukkhasamudayo
ariyasaccaṃ   pahātabbanti   me   bhikkhave   pubbe   .pe.  pahīnanti  me
@Footnote: 1 Ma. Yu. byādhipi. 2 Po. puñcupādānakkhandhāpi. 3 Ma. Yu. dukkhasamudayaṃ.
@4 Ma. Yu. dukkhanirodhaṃ. evamuparipi.
Bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [1668]   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .  taṃ  kho  panidaṃ  dukkhanirodho
ariyasaccaṃ   sacchikātabbanti   me   bhikkhave  pubbe  ananussutesu  dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko  udapādi  .  taṃ  kho  panidaṃ  dukkhanirodho  ariyasaccaṃ  sacchikatanti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1669]   Idaṃ  dukkhanirodhagāminīpaṭipadā  ariyasaccanti  me  bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodhagāminīpaṭipadā   ariyasaccaṃ   bhāvetabbanti   me  bhikkhave  .pe.
Bhāvitanti   me   bhikkhave   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1670]   Yāvakīvañca   me   bhikkhave  imesu  catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
Sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā   me   vimutti  2-  ayamantimā  jāti  natthidāni  punabbhavoti .
Idamavoca   bhagavā   .   attamanā   pañcavaggiyā  bhikkhū  bhagavato  bhāsitaṃ
abhinandunti 3-.
     [1671]   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   pavattite   ca   4-  bhagavatā  dhammacakke
bhummā   devā   saddamanussāvesuṃ   etaṃ  bhagavatā  bārāṇasiyaṃ  isipatane
migadāye   anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasminti  .  bhummānaṃ  devānaṃ  saddaṃ  sutvā  cātummahārājikā  devā
saddamanussāvesuṃ    etaṃ    bhagavatā   bārāṇasiyaṃ   isipatane   migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
@Footnote: 1 Ma. Yu. abhisambuddhoti. evamuparipi. 2 Yu. cetovimutti. 3 Yu. abhinanduṃ.
@4 Sī. Ma. ca pana.
Vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
     {1671.1}   Cātummahārājikānaṃ  devānaṃ  saddaṃ  sutvā  tāvatiṃsā
devā  .  yāmā  devā  .  tusitā  devā  .  nimmānaratī  devā .
Paranimmitavasavattī   1-  devā  .  brahmakāyikā  devā  saddamanussāvesuṃ
etaṃ  bhagavatā  bārāṇasiyaṃ  isipatane  migadāye  anuttaraṃ dhammacakkaṃ pavattitaṃ
appaṭivattiyaṃ  samaṇena  vā  brāhmaṇena  vā  devena  vā  mārena  vā
brahmunā  vā kenaci vā lokasminti.



             The Pali Tipitaka in Roman Character Volume 19 page 528-532. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1664&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1664&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1664&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1664&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1664              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8234              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :