Abhisamayavaggo chaṭṭho
[1747] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsu āropetvā
bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ .
Yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattakāyaṃ
bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti
upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya
bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave
ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ
avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe.
Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha
bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.
[1748] Seyyathāpi bhikkhave pokkharaṇī paññāsa yojanāni
āyāmena paññāsa yojanāni vitthārena paññāsa yojanāni
ubbedhena puṇṇā udakassa samatittikā kākapeyyā tato puriso
Kusaggena udakaṃ uddhareyya . taṃ kiṃ maññatha bhikkhave katamaṃ
nu kho bahutaraṃ . yaṃ vā kusaggena ubbhataṃ yaṃ vā pokkharaṇiyā
udakanti . etadeva bhante bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ
appamattakaṃ kusaggena udakaṃ ubbhataṃ saṅkhampi na upeti upanidhampi
na upeti kalabhāgampi na upeti pokkharaṇiyā udakaṃ upanidhāya
kusaggena udakaṃ ubbhatanti . evameva 1- kho bhikkhave ariyasāvakassa
.pe. Yogo karaṇīyoti.
[1749] Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti
samenti . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī . tato
puriso dve vā tīṇi vā udakaphusitāni uddhareyya . taṃ kiṃ
maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yāni vā 2- dve vā
tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaṃ udakanti .
Etadeva bhante bahutaraṃ yadidaṃ sambhejjaṃ udakaṃ appamattakāni
dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti
upanidhampi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ
upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti . evameva
kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti.
[1750] Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti
samenti . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī . taṃ
udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā
@Footnote: 1 Yu. evaṃ kho. 2 Ma. yāni dve vā.
Udakaphusitāni . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ
vā sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya 1- dve 2- vā tīṇi 3-
vā udakaphusitāni avasiṭṭhānīti . etadeva bhante bahutaraṃ sambhejjaṃ
udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakāni dve vā tīṇi
vā udakaphusitāni avasiṭṭhāni saṅkhampi na upenti upanidhampi na
upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ
upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti . evameva
kho bhikkhave ariyasāvakassa .pe. Yogo karaṇīyoti.
[1751] Seyyathāpi bhikkhave puriso mahāpaṭhaviyā satta
kolaṭṭhimattiyo guḷikā upanikkhipeyya . taṃ kiṃ maññatha bhikkhave
katamaṃ nu kho bahutaraṃ . yā vā satta kolaṭṭhimattiyo guḷikā
upanikkhittā ayaṃ vā mahāpaṭhavīti . etadeva bhante bahutaraṃ yadidaṃ
mahāpaṭhavī appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā
saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti
mahāpaṭhavī upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti .
Evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo
karaṇīyoti.
[1752] Seyyathāpi bhikkhave mahāpaṭhavī parikkhayaṃ pariyādānaṃ
gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā . taṃ kiṃ maññatha
bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā mahāpaṭhaviyā parikkhīṇaṃ
@Footnote: 1 Ma. Yu. yāni. 2-3 Yu. ime pāṭhā natthi.
Pariyādinnaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti .
Etadeva bhante bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ
appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā saṅkhampi
na upenti upanidhampi na upenti kalabhāgampi na upenti mahāpaṭhaviyā 1-
parikkhīṇaṃ pariyādinnaṃ upanidhāya satta kolaṭṭhimattiyo guḷikā
avasiṭṭhāti . evameva kho bhikkhave ariyasāvakassa (soyeva
peyyālo) yogo karaṇīyoti.
[1753] Seyyathāpi bhikkhave puriso mahāsamudde 2- dve vā tīṇi
vā udakaphusitāni uddhareyya 3- . taṃ kiṃ maññatha bhikkhave katamaṃ nu
kho bahutaraṃ . yāni vā 4- dve vā tīṇi vā udakaphusitāni ubbhatāni
yaṃ vā mahāsamudde udakanti . etadeva bhante bahutaraṃ yadidaṃ
mahāsamudde udakaṃ appamattakāni dve vā tīṇi vā udakaphusitāni
ubbhatāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na
upenti mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni
ubbhatānīti . evameva kho bhikkhave ariyasāvakassa (soyeva peyyālo)
yogo karaṇīyoti.
[1754] Seyyathāpi bhikkhave mahāsamuddo 5- parikkhayaṃ pariyādānaṃ
gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni . taṃ kiṃ
maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā mahāsamudde
@Footnote: 1 Ma. Yu. paṭhavī . 2 Ma. mahāsamuddato . 3 Ma. uddharitāni . 4 Ma. vāsaddo natthi.
@evamuparipi . 5 Ma. Yu. mahāsamudde udakaṃ.
Udakaṃ parikkhīṇaṃ pariyādinnaṃ yāni vā dve vā tīṇi vā udakaphusitāni
avasiṭṭhānīti . etadeva bhante bahutaraṃ mahāsamudde udakaṃ [1]-
parikkhīṇaṃ pariyādinnaṃ appamattakāni dve vā tīṇi vā udakaphusitāni
avasiṭṭhāni saṅkhampi na upenti upanidhampi na upenti kalabhāgampi
na upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya [2]-
dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti . evameva kho bhikkhave
ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti.
[1755] Seyyathāpi bhikkhave puriso himavato pabbatarājassa satta
sāsapamattiyo pāsāṇasakkharā upanikkhipeyya . taṃ kiṃ maññatha
bhikkhave katamaṃ nu kho bahutaraṃ . yā vā satta sāsapamattiyo
pāsāṇasakkharā upanikkhittā ayaṃ vā himavā pabbatarājāti .
Etadeva bhante bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā
satta sāsapamattiyo pāsāṇasakkharā upanikkhittā saṅkhampi na
upenti upanidhampi na upenti kalabhāgampi na upenti himavantaṃ
pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā
upanikkhittāti . evameva kho bhikkhave ariyasāvakassa .pe. yogo
karaṇīyoti.
[1756] Seyyathāpi bhikkhave himavā pabbatarājā parikkhayaṃ
pariyādānaṃ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā .
Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ vā himavato
@Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.
Pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta sāsapamattiyo
pāsāṇasakkharā avasiṭṭhāti . etadeva bhante bahutaraṃ himavato
pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta
sāsapamattiyo pāsāṇasakkharā avasiṭṭhā saṅkhampi na upenti
upanidhampi na upenti kalabhāgampi na upenti himavato pabbatarājassa
parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā
avasiṭṭhāti.
{1756.1} Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa
puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ
parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti
upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ
parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo
idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti
yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo
karaṇīyoti.
Abhisamayavaggo chaṭṭho.
Tassuddānaṃ
nakhasikhāpokkharaṇiyo sambhejja apare duve
paṭhavī dvesamuddehi dvemā ca pabbatūpamāti.
--------------
The Pali Tipitaka in Roman Character Volume 19 page 572-577.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1747&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1747&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1747
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8410
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8410
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com