ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [182]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassārāme    .    tena   kho   pana   samayena   chabbaggiyā
bhikkhū   pesalehi  bhikkhūhi  saddhiṃ  bhaṇḍantā  1-  pesale  bhikkhū  omasanti
jātiyāpi    nāmenapi   gottenapi   kammenapi   sippenapi   ābādhenapi
liṅgenapi    kilesenapi    āpattiyāpi   hīnenapi   akkosena   khuṃsenti
vambhenti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  pesalehi  bhikkhūhi
saddhiṃ   bhaṇḍantā   pesale   bhikkhū   omasissanti   jātiyāpi   nāmenapi
gottenapi   kammenapi   sippenapi   ābādhenapi   liṅgenapi   kilesenapi
āpattiyāpi hīnenapi akkosena khuṃsessanti vambhessantīti.
     {182.1}  Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira   tumhe  bhikkhave  pesalehi  bhikkhūhi  saddhiṃ  bhaṇḍantā  pesale  bhikkhū
omasatha    jātiyāpi    nāmenapi    gottenapi    kammenapi   sippenapi
ābādhenapi   liṅgenapi   kilesenapi   āpattiyāpi   hīnenapi  akkosena
khuṃsetha  vambhethāti  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma
tumhe    moghapurisā    pesalehi   bhikkhūhi   saddhiṃ   bhaṇḍantā   pesale
bhikkhū   omasissatha   jātiyāpi   .pe.   hīnenapi   akkosena  khuṃsessatha
@Footnote: 1 Yu. bhaṇḍentā. evamuparipi.
Vambhessatha   netaṃ   moghapurisā   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi.
     [183]  Bhūtapubbaṃ  bhikkhave  takkasilāyaṃ  1-  aññatarassa brāhmaṇassa
nandivisālo  nāma  balibaddo  2-  ahosi  .  athakho bhikkhave nandivisālo
balibaddo   taṃ   brāhmaṇaṃ   etadavoca   gaccha  tvaṃ  brāhmaṇa  seṭṭhinā
saddhiṃ    sahassena   abbhudaṃ   3-   karohi   mayhaṃ   balibaddo   sakaṭasataṃ
atibaddhaṃ   pavaṭṭessatīti   .  athakho  bhikkhave  so  brāhmaṇo  seṭṭhinā
saddhiṃ   sahassena   abbhudaṃ   akāsi   mayhaṃ   balibaddo  sakaṭasataṃ  atibaddhaṃ
pavaṭṭessatīti    .    athakho    bhikkhave    so   brāhmaṇo   sakaṭasataṃ
atibandhitvā   nandivisālaṃ   balibaddaṃ   yuñjitvā   etadavoca   añcha  4-
kūṭa vahassu kūṭāti.
     {183.1}  Athakho  bhikkhave nandivisālo balibaddo tattheva aṭṭhāsi.
Athakho  bhikkhave  so  brāhmaṇo  sahassena  parājito  pajjhāyi . Athakho
bhikkhave   nandivisālo   balibaddo   taṃ  brāhmaṇaṃ  etadavoca  kissa  tvaṃ
brāhmaṇa   pajjhāyasīti   .   tathā   hi   panāhaṃ   bho  tayā  sahassena
parājitoti  .  kissa  pana  maṃ  tvaṃ  brāhmaṇa  akūṭaṃ  kūṭavādena  pāpesi
gaccha   tvaṃ   brāhmaṇa  seṭṭhinā  saddhiṃ  dvīhi  sahassehi  abbhudaṃ  karohi
mayhaṃ    balibaddo    sakaṭasataṃ   atibaddhaṃ   pavaṭṭessatīti   mā   ca   maṃ
akūṭaṃ   kūṭavādena   pāpesīti   .   athakho   bhikkhave   so  brāhmaṇo
@Footnote: 1 Ma. takkasīlāyaṃ .  2 Ma. balībaddo. Sī. balivaddo. evamuparipi.
@3 Ma. abbhutaṃ. evamuparipi .  4 Ma. gaccha.
Seṭṭhinā   saddhiṃ   dvīhi   sahassehi   abbhudaṃ   akāsi   mayhaṃ  balibaddo
sakaṭasataṃ   atibaddhaṃ   pavaṭṭessatīti   .  athakho  bhikkhave  so  brāhmaṇo
sakaṭasataṃ    atibandhitvā    nandivisālaṃ   balibaddaṃ   yuñjitvā   etadavoca
añcha    bhadra   vahassu   bhadrāti   .   athakho   bhikkhave   nandivisālo
balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.
     [184] Manāpameva bhāseyya     nāmanāpaṃ kudācanaṃ
          manāpaṃ bhāsamānassa      garubhāraṃ udabbahi
          dhanañca naṃ alabbhesi 1-   tena cattamano ahūti.
     [185]   Tadāpi   me  bhikkhave  amanāpā  khuṃsanā  vambhanā  kimaṅgaṃ
panetarahi    manāpā    bhavissati    khuṃsanā    vambhanā   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {185.1} omasavāde pācittiyanti.
     [186]   Omasavādo   nāma  dasahi  ākārehi  omasati  jātiyāpi
nāmenapi    gottenapi   kammenapi   sippenapi   ābādhenapi   liṅgenapi
kilesenapi āpattiyāpi akkosenapi.
     [187]   Jāti   nāma   dve  jātiyo  hīnā  ca  jāti  ukkaṭṭhā
ca   jāti   .   hīnā  nāma  jāti  caṇḍālajāti  veṇajāti  nesādajāti
rathakārajāti   pukkusajāti  esā  hīnā  nāma  jāti  .  ukkaṭṭhā  nāma
jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti.
     [188]   Nāmaṃ   nāma   dve   nāmāni  hīnañca  nāmaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. alābhesi.
Nāmaṃ   .   hīnaṃ   nāma   nāmaṃ   avakaṇṇakaṃ  javakaṇṇakaṃ  dhaniṭṭhakaṃ  saviṭṭhakaṃ
kulavaḍḍhakaṃ   tesu   tesu   vā   pana   janapadesu   oññātaṃ   avaññātaṃ
hīḷitaṃ   paribhūtaṃ  acitīkataṃ  1-  etaṃ  hīnaṃ  nāma  nāmaṃ  .  ukkaṭṭhaṃ  nāma
nāmaṃ   buddhapaṭisaṃyuttaṃ   dhammapaṭisaṃyuttaṃ   saṅghapaṭisaṃyuttaṃ   tesu   tesu  vā
pana    janapadesu    anoññātaṃ   anavaññātaṃ   ahīḷitaṃ   aparibhūtaṃ   citīkataṃ
etaṃ ukkaṭṭhaṃ nāma nāmaṃ.
     [189]   Gottaṃ  nāma  dve  gottāni  hīnañca  gottaṃ  ukkaṭṭhañca
gottaṃ  .  hīnaṃ  nāma  bhāradvājagottaṃ  tesu  tesu  vā  pana  janapadesu
oññātaṃ    avaññātaṃ    hīḷitaṃ   paribhūtaṃ   acitīkataṃ   etaṃ   hīnaṃ   nāma
gottaṃ   .   ukkaṭṭhaṃ   nāma   gottaṃ   gotamagottaṃ   moggallānagottaṃ
kaccāyanagottaṃ   vāseṭṭhagottaṃ   2-   tesu  tesu  vā  pana  janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma gottaṃ.
     [190]   Kammaṃ   nāma   dve   kammāni  hīnañca  kammaṃ  ukkaṭṭhañca
kammaṃ    .   hīnaṃ   nāma   kammaṃ   koṭṭhakakammaṃ   pupphachaḍḍakakammaṃ   tesu
tesu    vā    pana   janapadesu   oññātaṃ   avaññātaṃ   hīḷitaṃ   paribhūtaṃ
acitīkataṃ  etaṃ  hīnaṃ  nāma  kammaṃ  .  ukkaṭṭhaṃ  nāma  kammaṃ  kasi  vaṇijjā
gorakkhā   tesu   tesu   vā   pana   janapadesu  anoññātaṃ  anavaññātaṃ
ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma kammaṃ.
     [191]   Sippaṃ   nāma   dve   sippāni  hīnañca  sippaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. acittīkataṃ. evamuparipi .  2 Ma. kaccānagottaṃ vāsiṭṭhagottaṃ. evamuparipi.
Sippaṃ   .   hīnaṃ   nāma  sippaṃ  naḷakārasippaṃ  kumbhakārasippaṃ  pesakārasippaṃ
cammakārasippaṃ   nahāpitasippaṃ   tesu  tesu  vā  pana  janapadesu  oññātaṃ
avaññātaṃ   hīḷitaṃ   paribhūtaṃ  acitīkataṃ  etaṃ  hīnaṃ  nāma  sippaṃ  .  ukkaṭṭhaṃ
nāma  sippaṃ  muddhā  1-  gaṇanā  lekhā  tesu  tesu  vā  pana janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma sippaṃ.
     [192]  Sabbepi  ābādhā  hīnā  nāma  apica  madhumeho  ābādho
ukkaṭṭho.
     [193]   Liṅgaṃ   nāma   dve   liṅgāni  hīnañca  liṅgaṃ  ukkaṭṭhañca
liṅgaṃ   .   hīnaṃ   nāma   liṅgaṃ   atidīghaṃ   atirassaṃ  atikaṇhaṃ  accodātaṃ
etaṃ   hīnaṃ   nāma   liṅgaṃ  .  ukkaṭṭhaṃ  nāma  liṅgaṃ  nātidīghaṃ  nātirassaṃ
nātikaṇhaṃ nāccodātaṃ etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.
     [194] Sabbepi kilesā hīnā.
     [195]   Sabbāpi   āpattiyo   hīnā  apica  sotāpatti  samāpatti
ukkaṭṭhā.
     [196]   Akkoso   nāma   dve   akkosā  hīno  ca  akkoso
ukkaṭṭho    ca    akkoso   .   hīno   nāma   akkoso   oṭṭhosi
meṇḍosi      goṇosi     gadrabhosi     tiracchānagatosi     nerayikosi
natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ   pāṭikaṅkhāti   yakārena  vā
bhakārena   vā   kāṭakoṭacikāya  vā  eso  hīno  nāma  akkoso .
@Footnote: 1 Ma. muddā. evamuparipi.
Ukkaṭṭho   nāma   akkoso   paṇḍitosi  byattosi  medhāvīsi  bahussutosi
dhammakathikosi   natthi   tuyhaṃ  duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  eso
ukkaṭṭho nāma akkoso.
     [197]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   1-   hīnena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ  nesādaṃ
rathakāraṃ    pukkusaṃ    caṇḍālosi    veṇosi    nesādosi    rathakārosi
pukkusosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [198]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti  khattiyaṃ  brāhmaṇaṃ  caṇḍālosi
veṇosi     nesādosi    rathakārosi    pukkusosīti    bhaṇati    āpatti
vācāya vācāya pācittiyassa.
     [199]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ   nesādaṃ
rathakāraṃ   pukkusaṃ   khattiyosi   brāhmaṇosīti   bhaṇati   āpatti   vācāya
vācāya pācittiyassa.
     [200]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ    vadeti    khattiyaṃ   brāhmaṇaṃ
khattiyosi     brāhmaṇosīti     bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
@Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.
     [201]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   avakaṇṇakaṃ   javakaṇṇakaṃ   dhaniṭṭhakaṃ
saviṭṭhakaṃ      kulavaḍḍhakaṃ     avakaṇṇakosi     javakaṇṇakosi     dhaniṭṭhakosi
saviṭṭhakosi     kulavaḍḍhakosīti    bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
     [202]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti   buddharakkhitaṃ   dhammarakkhitaṃ
saṅgharakkhitaṃ     avakaṇṇakosi     javakaṇṇakosi    dhaniṭṭhakosi    saviṭṭhakosi
kulavaḍḍhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [203]    Upasampanno   upasamapannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    hīnaṃ    vadeti    avakaṇṇakaṃ    javakaṇṇakaṃ
dhaniṭṭhakaṃ      saviṭṭhakaṃ     kulavaḍḍhakaṃ     buddharakkhitosi     dhammarakkhitosi
saṅgharakkhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [204]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   buddharakkhitaṃ   dhammarakkhitaṃ
saṅgharakkhitaṃ     buddharakkhitosi    dhammarakkhitosi    saṅgharakkhitosīti    bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [205]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   kosiyaṃ   bhāradvājaṃ   kosiyosi
bhāradvājosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [206]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    gotamaṃ    moggallānaṃ
kaccāyanaṃ   vāseṭṭhaṃ   1-   kosiyosi   bhāradvājosīti   bhaṇati  āpatti
vācāya vācāya pācittiyassa.
     [207]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  kosiyaṃ  bhāradvājaṃ  gotamosi
moggallānosi     kaccāyanosi     vāseṭṭhosīti     bhaṇati     āpatti
vācāya vācāya pācittiyassa.
     [208]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ   vadeti   gotamaṃ   moggallānaṃ
kaccāyanaṃ     vāseṭṭhaṃ     gotamosi     moggallānosi    kaccāyanosi
vāseṭṭhosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [209]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   koṭṭhakaṃ  pupphachaḍḍakaṃ  koṭṭhakosi
pupphachaḍḍakosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [210]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ   vadeti   kasakaṃ   vāṇijaṃ   gorakkhaṃ
koṭṭhakosi    pupphachaḍḍakosīti    bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
     [211]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
@Footnote: 1 Ma. kaccānaṃ vāsiṭṭhaṃ. evamuparipi.
Maṅkukattukāmo    ukkaṭṭhena    hīnaṃ    vadeti    koṭṭhakaṃ    pupphachaḍḍakaṃ
kasakosi     vāṇijosi     gorakkhosīti     bhaṇati    āpatti    vācāya
vācāya pācittiyassa.
     [212]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   kasakaṃ   vāṇijaṃ  gorakkhaṃ
kasakosi   vāṇijosi   gorakkhosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [213]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   naḷakāraṃ   kumbhakāraṃ   pesakāraṃ
cammakāraṃ   nahāpitaṃ   naḷakārosi   kumbhakārosi  pesakārosi  cammakārosi
nahāpitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [214]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti   muddhikaṃ   1-  gaṇakaṃ  lekhakaṃ
naḷakārosi    kumbhakārosi    pesakārosi    cammakārosi    nahāpitosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [215]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  naḷakāraṃ  kumbhakāraṃ  pesakāraṃ
cammakāraṃ     nahāpitaṃ     muddhikosi     gaṇakosi    lekhakosīti    bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [216]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
@Footnote: 1 Ma. muddikaṃ. evamuparipi.
Maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   muddhikaṃ   gaṇakaṃ   lekhakaṃ
muddhikosi    gaṇakosi   lekhakosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [217]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   kuṭṭhikaṃ  gaṇḍikaṃ  kilāsikaṃ  sosikaṃ
apamārikaṃ   kuṭṭhikosi   gaṇḍikosi   kilāsikosi   sosikosi   apamārikosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [218]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    madhumehikaṃ    kuṭṭhikosi
gaṇḍikosi    kilāsikosi    sosikosi    apamārikosīti    bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [219]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena   hīnaṃ   vadeti   kuṭṭhikaṃ   gaṇḍikaṃ   kilāsikaṃ
sosikaṃ   apamārikaṃ   madhumehikosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [220]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   madhumehikaṃ  madhumehikosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [221]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    hīnaṃ    vadeti   atidīghaṃ   atirassaṃ   atikaṇhaṃ
Accodātaṃ   atidīghosi   atirassosi   atikaṇhosi   accodātosīti   bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [222]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti  nātidīghaṃ  nātirassaṃ  nātikaṇhaṃ
nāccodātaṃ     atidīghosi    atirassosi    atikaṇhosi    accodātosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [223]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti   atidīghaṃ   atirassaṃ   atikaṇhaṃ
accodātaṃ    nātidīghosi    nātirassosi   nātikaṇhosi   nāccodātosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [224]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ    vadeti   nātidīghaṃ   nātirassaṃ
nātikaṇhaṃ     nāccodātaṃ     nātidīghosi    nātirassosi    nātikaṇhosi
nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [225]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    hīnaṃ   vadeti   rāgapariyuṭṭhitaṃ   dosapariyuṭṭhitaṃ
mohapariyuṭṭhitaṃ    rāgapariyuṭṭhitosi    dosapariyuṭṭhitosi    mohapariyuṭṭhitosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [226]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti   vītarāgaṃ   vītadosaṃ  vītamohaṃ
Rāgapariyuṭṭhitosi      dosapariyuṭṭhitosi      mohapariyuṭṭhitosīti      bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [227]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti   rāgapariyuṭṭhitaṃ  dosapariyuṭṭhitaṃ
mohapariyuṭṭhitaṃ    vītarāgosi   vītadososi   vītamohosīti   bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [228]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ  vadeti  vītarāgaṃ  vītadosaṃ  vītamohaṃ
vītarāgosi   vītadososi   vītamohosīti   bhaṇati  āpatti  vācāya  vācāya
pācittiyassa.
     [229]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ  vadeti  pārājikaṃ  ajjhāpannaṃ  saṅghādisesaṃ
ajjhāpannaṃ   thullaccayaṃ   ajjhāpannaṃ   pācittiyaṃ   ajjhāpannaṃ  pāṭidesanīyaṃ
ajjhāpannaṃ    dukkaṭaṃ    ajjhāpannaṃ    dubbhāsitaṃ   ajjhāpannaṃ   pārājikaṃ
ajjhāpannosi    saṅghādisesaṃ    ajjhāpannosi   thullaccayaṃ   ajjhāpannosi
pācittiyaṃ     ajjhāpannosi     pāṭidesanīyaṃ     ajjhāpannosi    dukkaṭaṃ
ajjhāpannosi      dubbhāsitaṃ      ajjhāpannosīti     bhaṇati     āpatti
vācāya vācāya pācittiyassa.
     [230]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    sotāpannaṃ   pārājikaṃ
Ajjhāpannosi    .pe.    dubbhāsitaṃ    ajjhāpannosīti   bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [231]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  pārājikaṃ  ajjhāpannaṃ  .pe.
Dubbhāsitaṃ    ajjhāpannaṃ    sotāpannosīti    bhaṇati    āpatti   vācāya
vācāya pācittiyassa.
     [232]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ  vadeti  sotāpannaṃ  sotāpannosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [233]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   oṭṭhaṃ   meṇḍaṃ   goṇaṃ  gadrabhaṃ
tiracchānagataṃ    nerayikaṃ    oṭṭhosi    meṇḍosi    goṇosi   gadrabhosi
tiracchānagatosi    nerayikosi   natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [234]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena   ukkaṭṭhaṃ   vadeti   paṇḍitaṃ   byattaṃ   medhāviṃ
bahussutaṃ     dhammakathikaṃ    oṭṭhosi    meṇḍosi    goṇosi    gadrabhosi
tiracchānagatosi    nerayikosi   natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [235]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
Maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  oṭṭhaṃ  meṇḍaṃ  goṇaṃ  gadrabhaṃ
tiracchānagataṃ    nerayikaṃ    paṇḍitosi   byattosi   medhāvīsi   bahussutosi
dhammakathikosi   natthi   tuyhaṃ   duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [236]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   paṇḍitaṃ  byattaṃ  medhādhiṃ
bahussutaṃ    dhammakathikaṃ    paṇḍitosi    byattosi    medhāvīsi   bahussutosi
dhammakathikosi   natthi   tuyhaṃ   duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [237]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   santi   idhekacce   caṇḍālā   veṇā
nesādā    rathakārā   pukkusāti   bhaṇati   āpatti   vācāya   vācāya
dukkaṭassa.
     [238]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   santi  idhekacce  khattiyā  brāhmaṇāti
bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [239]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo     evaṃ    vadeti    santi    idhekacce    avakaṇṇakā
javakaṇṇakā    dhaniṭṭhakā    saviṭṭhakā    kulavaḍḍhakāti    bhaṇati    āpatti
vācāya   vācāya   dukkaṭassa   .pe.   santi   idhekacce  buddharakkhitā
Dhammarakkhitā    saṅgharakkhitāti    bhaṇati    āpatti    vācāya    vācāya
dukkaṭassa   .pe.   santi   idhekacce   kosiyā   bhāradvājāti   bhaṇati
.pe.  santi  idhekacce  gotamā  moggallānā  kaccāyanā  vāseṭṭhāti
bhaṇati   .pe.   santi  idhekacce  koṭṭhakā  pupphachaḍḍakāti  bhaṇati  .pe.
Santi   idhekacce   kasakā   vāṇijā   gorakkhāti   bhaṇati  .pe.  santi
idhekacce   naḷakārā   kumbhakārā   pesakārā   cammakārā  nahāpitāti
.pe.   santi   idhekacce   muddhikā   gaṇakā   lekhakāti  bhaṇati  .pe.
Santi   idhekacce   kuṭṭhikā   gaṇḍikā   kilāsikā  sosikā  apamārikāti
bhaṇati   .pe.   santi   idhekacce   madhumehikāti   bhaṇati   .pe.  santi
idhekacce   atidīghā   atirassā   atikaṇhā  accodātāti  bhaṇati  .pe.
Santi   idhekacce   nātidīghā   nātirassā   nātikaṇhā   nāccodātāti
bhaṇati    .pe.    santi    idhekacce   rāgapariyuṭṭhitā   dosapariyuṭṭhitā
mohapariyuṭṭhitāti   bhaṇati   .pe.   santi  idhekacce  vītarāgā  vītadosā
vītamohāti   bhaṇati   .pe.   santi   idhekacce   pārājikaṃ  ajjhāpannā
.pe.    dubbhāsitaṃ   ajjhāpannāti   bhaṇati   .pe.   santi   idhekacce
sotāpannāti    bhaṇati   .pe.   santi   idhekacce   oṭṭhā   meṇḍā
goṇā   gadrabhā  tiracchānagatā  nerayikā  natthi  tesaṃ  sugati  duggatiyeva
tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [240]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
Maṅkukattukāmo   evaṃ   vadeti   santi   idhekacce   paṇḍitā   byattā
medhāvino    bahussutā   dhammakathikā   natthi   tesaṃ   duggati   sugatiyeva
tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [241]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   ye   nūna  caṇḍālā  veṇā  nesādā
rathakārā   pukkusāti  bhaṇati  āpatti  vācāya  vācāya  dukkaṭassa  .pe.
Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo   maṅkukattukāmo
evaṃ   vadeti   ye   nūna   paṇḍitā   byattā   medhāvino   bahussutā
dhammakathikā    natthi    tesaṃ    duggati   sugatiyeva   tesaṃ   pāṭikaṅkhāti
bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [242]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   na   mayaṃ   caṇḍālā  veṇā  nesādā
rathakārā  pukkusāti  bhaṇati  .pe.  na  mayaṃ  paṇḍitā  byattā  medhāvino
bahussutā    dhammakathikā   natthi   amhākaṃ   duggati   sugatiyeva   amhākaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 2 page 162-177. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=182&items=61              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=182&items=61&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=182&items=61              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=182&items=61              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=182              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6032              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6032              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :