ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [387]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   aññataraṃ   paccantimaṃ   mahāvihāraṃ   paṭisaṅkharonti  idha  mayaṃ  vassaṃ
vasissāmāti   .   addasaṃsu  kho  chabbaggiyā  bhikkhū  sattarasavaggiye  bhikkhū
vihāraṃ  paṭisaṅkharonte  disvāna  evamāhaṃsu  ime  āvuso sattarasavaggiyā
bhikkhū   vihāraṃ  paṭisaṅkharonti  handa  ne  vuṭṭhāpessāmāti  .  ekacce
evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate vuṭṭhāpessāmāti.
     {387.1}  Athakho  chabbaggiyā  bhikkhū sattarasavaggiye bhikkhū etadavocuṃ
uṭṭhethāvuso  amhākaṃ  vihāro  pāpuṇātīti  .  nanu  āvuso  paṭikacceva
ācikkhitabbaṃ  mayañca  aññaṃ  paṭisaṅkhareyyāmāti  .  nanu  āvuso  saṅghiko
vihāroti   .  āmāvuso  saṅghiko  vihāroti  .  uṭṭhethāvuso  amhākaṃ
vihāro  pāpuṇātīti  .  mahallako  āvuso  vihāro  tumhepi  vasatha mayaṃpi
vasissāmāti   .   uṭṭhethāvuso   amhākaṃ   vihāro  pāpuṇātīti  kupitā
anattamanā   gīvāyaṃ   gahetvā   nikkaḍḍhanti   .   te   nikkaḍḍhiyamānā
rodanti  .  bhikkhū  evamāhaṃsu   kissa  tumhe  āvuso  rodathāti. Ime
āvuso    chabbaggiyā   bhikkhū    kupitā   anattamanā   amhe   saṅghikā
vihārā   nikkaḍḍhantīti   .   ye   te   bhikkhū   appicchā  .pe.  te
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
kupitā    anattamanā    bhikkhū   saṅghikā   vihārā   nikkaḍḍhissantīti  .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
chabbaggiye    bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   kupitā
anattamanā   bhikkhū  saṅghikā  vihārā  nikkaḍḍhathāti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  kupitā
anattamanā   bhikkhū   saṅghikā   vihārā   nikkaḍḍhissatha   netaṃ  moghapurisā
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {387.2}  yo  pana  bhikkhu  bhikkhuṃ kupito anattamano saṅghikā vihārā
nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti.
     [388]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  bhikkhunti  aññaṃ  bhikkhuṃ. Kupito anattamanoti
anabhiraddho āhatacitto khilajāto.
     [389]    Saṅghiko    nāma   vihāro   saṅghassa   dinno   hoti
pariccatto   .   nikkaḍḍheyyāti   gabbhe   gahetvā   pamukhaṃ   nikkaḍḍhati
āpatti   pācittiyassa   .   pamukhe   gahetvā  bahi  nikkaḍḍhati  āpatti
pācittiyassa   .   ekena   payogena   bahukepi   dvāre  atikkāmeti
āpatti    pācittiyassa    .    nikkaḍḍhāpeyyāti    aññaṃ   āṇāpesi
āpatti   pācittiyassa  .  sakiṃ  āṇatto  bahukepi  dvāre  atikkāmeti
āpatti pācittiyassa.
     [390]   Saṅghike   saṅghikasaññī  kupito  anattamano  nikkaḍḍhati  vā
nikkaḍḍhāpeti   vā  āpatti  pācittiyassa  .  saṅghike  vematiko  kupito
anattamano   nikkaḍḍhati  vā  nikkaḍḍhāpeti  vā  āpatti  pācittiyassa .
Saṅghike   puggalikasaññī   kupito  anattamano  nikkaḍḍhati  vā  nikkaḍḍhāpeti
vā āpatti pācittiyassa.
     {390.1}   Tassa   parikkhāraṃ   nikkaḍḍhati  vā  nikkaḍḍhāpeti  vā
āpatti   dukkaṭassa   .  vihārassa  upacārā  vā  upaṭṭhānasālāya  vā
maṇḍapā    vā   rukkhamūlā   vā   ajjhokāsā   vā   nikkaḍḍhati   vā
nikkaḍḍhāpeti   vā   āpatti   dukkaṭassa  .  tassa  parikkhāraṃ  nikkaḍḍhati
vā   nikkaḍḍhāpeti   vā   āpatti  dukkaṭassa  .  anupasampannaṃ  vihārā
vā   vihārassa   upacārā   vā   upaṭṭhānasālāya   vā  maṇḍapā  vā
rukkhamūlā   vā   ajjhokāsā   vā   nikkaḍḍhati  vā  nikkaḍḍhāpeti  vā
āpatti   dukkaṭassa   .   tassa  parikkhāraṃ  nikkaḍḍhati  vā  nikkaḍḍhāpeti
vā āpatti dukkaṭassa.
     {390.2}    Puggalike    saṅghikasaññī    āpatti   dukkaṭassa  .
Puggalike   vematiko   āpatti   dukkaṭassa   .   puggalike  puggalikasaññī
aññassa    puggalike    āpatti    dukkaṭassa   .   attano   puggalike
anāpatti.
     [391]   Anāpatti   alajjiṃ   nikkaḍḍhati   vā  nikkaḍḍhāpeti  vā
tassa    parikkhāraṃ    nikkaḍḍhati    vā   nikkaḍḍhāpeti   vā   ummattakaṃ
nikkaḍḍhati    vā    nikkaḍḍhāpeti    vā   tassa   parikkhāraṃ   nikkaḍḍhati
Vā   nikkaḍḍhāpeti  vā  bhaṇḍanakārakaṃ  vā  kalahakārakaṃ  vā  vivādakārakaṃ
vā   bhassakārakaṃ   vā   saṅghe   adhikaraṇakārakaṃ   vā   nikkaḍḍhati   vā
nikkaḍḍhāpeti   vā   tassa   parikkhāraṃ   nikkaḍḍhati   vā   nikkaḍḍhāpeti
vā   antevāsikaṃ   vā   saddhivihārikaṃ  vā  na  sammāvattantaṃ  nikkaḍḍhati
vā   nikkaḍḍhāpeti   vā  tassa  parikkhāraṃ  nikkaḍḍhati  vā  nikkaḍḍhāpeti
vā ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                              -------



             The Pali Tipitaka in Roman Character Volume 2 page 253-256. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=387&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=387&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=387&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=387&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :