ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [447]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
paṭṭho   hoti   cīvarakammaṃ   kātuṃ   .   aññatarā   bhikkhunī  yenāyasmā
udāyi    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavoca
sādhu  me  bhante  ayyo  cīvaraṃ  sibbetūti  .  athakho  āyasmā  udāyi
tassā    bhikkhuniyā   cīvaraṃ   sibbetvā   surattaṃ   suparikammakataṃ   katvā
majjhe paṭibhāṇacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi.
     {447.1}   Athakho  sā  bhikkhunī  yenāyasmā  udāyi  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    udāyiṃ    etadavoca   kahaṃ   taṃ   bhante
cīvaranti   .    handa   bhagini  imaṃ  cīvaraṃ  yathāsaṃhaṭaṃ  haritvā  nikkhipitvā
yadā   bhikkhunīsaṅgho   ovādaṃ   āgacchati   tadā  imaṃ  cīvaraṃ  pārupitvā
bhikkhunīsaṅghassa   piṭṭhito   piṭṭhito   āgacchāti   .  athakho  sā  bhikkhunī
taṃ   cīvaraṃ   yathāsaṃhaṭaṃ   haritvā  nikkhipitvā  yadā  bhikkhunīsaṅgho  ovādaṃ
āgacchati   tadā   taṃ  cīvaraṃ  pārupitvā  bhikkhunīsaṅghassa  piṭṭhito  piṭṭhito
āgacchati   .   manussā   ujjhāyanti   khīyanti  vipācenti  yāvacchinnikā
imā  bhikkhuniyo  dhuttikā  ahirikāyo  yatra  hi  nāma  cīvare paṭibhāṇacittaṃ
vuṭṭhāpessantīti   .  bhikkhuniyo  evamāhaṃsu  kassidaṃ  kammanti  .  ayyassa
udāyissāti    .   yepi   te   chinnakā   dhuttakā   ahirikā   tesaṃpi

--------------------------------------------------------------------------------------------- page288.

Evarūpaṃ na sobheyya kiṃ pana ayyassa udāyissāti. Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā cīvaraṃ sibbessatīti 1- .pe. saccaṃ kira tvaṃ udāyi bhikkhuniyā cīvaraṃ sibbesīti. Saccaṃ bhagavāti . ñātikā te udāyi aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ sibbessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {447.2} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā pācittiyanti. [448] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . sibbeyyāti sayaṃ sibbeti ārāpathe ārāpathe āpatti pācittiyassa . sibbāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi sibbeti āpatti pācittiyassa. @Footnote: 1 Ma. sibbissatīti . 2 Ma. sibbasīti. evamuparipi.

--------------------------------------------------------------------------------------------- page289.

[449] Aññātikāya aññātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . aññātikāya vematiko cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . Aññātikāya ñātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . ekato upasampannāya cīvaraṃ sibbeti vā sibbāpeti vā āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa . Ñātikāya ñātikasaññī anāpatti. [450] Anāpatti ñātikāya cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sabbeti vā sibbāpeti vā sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ -------

--------------------------------------------------------------------------------------------- page290.

Sattamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 287-290. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=447&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=447&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=447&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=447&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=447              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7917              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7917              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :