ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page54.

Dasamasikkhāpadaṃ [70] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpanaṃ pāhesi iminā cīvaracetāpanena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehīti. Athakho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpanaṃ ābhataṃ paṭiggaṇhātu āyasmā cīvaracetāpananti. {70.1} Evaṃ vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca na kho mayaṃ āvuso cīvaracetāpanaṃ paṭiggaṇhāma cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyanti . Evaṃ vutte so dūto āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca atthi panāyasmato koci veyyāvaccakaroti . tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena . Athakho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca eso kho āvuso upāsako bhikkhūnaṃ veyyāvaccakaroti . athakho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto

--------------------------------------------------------------------------------------------- page55.

Tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti [1]-. {70.2} Tena kho pana samayena 2- āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttanti . dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttanti. {70.3} Tena kho pana samayena nigamassa 3- samayo hoti . nigamena 4- ca katikā katā hoti yo pacchā āgacchati paññāsambaddhoti 5- . athakho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca attho me āvuso cīvarenāti . ajjuṇho @Footnote: 1 Ma. Yu. tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa @santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ @paribhuttanti . 2 Ma. Yu. athakho . 3 Ma. Yu. negamassa . 4 Ma. Yu. negamena. @5 Ma. Yu. paññāsaṃ baddhoti. evamuparipi.

--------------------------------------------------------------------------------------------- page56.

Bhante āgamehi ajja nigamassa samayo nigamena ca katikā katā hoti yo pacchā āgacchati paññāsambaddhoti . ajjeva me āvuso cīvaraṃ dehīti ovaṭṭikāya parāmasi . athakho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi . Manussā taṃ upāsakaṃ etadavocuṃ kissa tvaṃ ayya 1- pacchā āgato paññāsaṃ jinosīti. {70.4} Athakho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayimesaṃ sukaraṃ veyyāvaccaṃpi kātuṃ kathaṃ hi nāma upanando sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessatīti 2- . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessatīti 3- . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda upāsakena ajjuṇho bhante āgamehīti vuccamāno @Footnote: 1 Ma. Yu. ayyo . 2 Yu. kathaṃ hi nāma upāsakena ... vuccamānā nāgamissantīti. @3 Yu. nāgamissatīti.

--------------------------------------------------------------------------------------------- page57.

Nāgamesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {70.5} bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpanaṃ pahiṇeyya iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti . so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpanaṃ ābhataṃ paṭiggaṇhātu āyasmā cīvaracetāpananti . tena bhikkhunā so dūto evamassa vacanīyo na kho mayaṃ āvuso cīvaracetāpanaṃ paṭiggaṇhāma cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyanti . So ce dūto taṃ bhikkhuṃ evaṃ vadeyya atthi panāyasmato koci veyyāvaccakaroti . cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti . so ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti . cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvittikkhattuṃ

--------------------------------------------------------------------------------------------- page58.

Codetabbo sāretabbo attho me āvuso cīvarenāti. Dvittikkhattuṃ codayamāno sārayamāno 1- taṃ cīvaraṃ abhinipphādeyya iccetaṃ kusalaṃ no ce abhinipphādeyya catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ 2- tuṇhībhūtena uddissa ṭhātabbaṃ catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya iccetaṃ kusalaṃ no ce abhinipphādeyya tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya nissaggiyaṃ pācittiyaṃ no ce abhinipphādeyya yatassa cīvaracetāpanaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpanaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassāti 3-. Ayaṃ tattha sāmīcīti.


             The Pali Tipitaka in Roman Character Volume 2 page 54-58. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=70&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=70&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=70&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=70&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :