ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {537} Tena samayenāti rājasikkhāpadaṃ. Tattha upāsakaṃ saññāpetvāti
jānāpetvā. Iminā mūlena cīvaraṃ kīṇitvā therassa dehīti evaṃ
vatvāti adhippāyo. Paññāsabandhoti paññāsakahāpaṇo daṇḍoti
vuttaṃ hoti. Paññāsambandhotipi pāṭho. Ajjuṇho bhante
āgamehīti bhante ajja ekadivasaṃ amhākaṃ tiṭṭha adhivāsehīti
attho. Parāmasīti gaṇhi. Jinosīti jitosi paññāsaṃ jito
asi. Paññāsaṃ dāpetabboti adhippāyo. {538-539} Rājabhoggoti rājato
bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo. Rājabhogotipi
pāṭho. Rājato bhogo assa atthīti attho. Pahiṇeyyāti
peseyya. Uttānatthattā panassa padabhājanaṃ na vuttaṃ. Yathā
ca etassa evaṃ cīvaraṃ itthannāmaṃ bhikkhunti ādīnaṃpi padānaṃ
Uttānatthattāyeva padabhājanaṃ na vuttanti veditabbaṃ. Ābhaṭanti
ānītaṃ. Kālena kappiyanti yuttappattakālena. Yadā no attho
hoti tadā kappiyacīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti
kiccakaro kappiyakārakoti attho. Saññatto so mayāti āṇatto
so mayā yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati
evaṃ vuttoti attho. Attho me āvuso cīvarenāti
codanālakkhaṇanidassanametaṃ. Idaṃ hi vohāravacanaṃ vattabbaṃ assa vā attho
yāya kāyaci bhāsāya. Idaṃ codanālakkhaṇaṃ. Dehi me cīvaranti
ādīni pana navattabbākāradassanatthaṃ vuttāni. Etāni hi vacanāni
etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. Dutiyaṃpi
vattabbo tatiyaṃpi vattabboti attho me āvuso cīvarenāti idameva
yāvatatiyaṃ vattabbo. Evaṃ dvittikkhattuṃ codetabbo sāretabboti
ettha uddiṭṭhacodanāparicchedaṃ dassetvā idāni dvittikkhattuṃ
codayamāno sārayamāno taṃcīvaraṃ abhinipphādeyya iccetaṃ kusalanti
imesaṃ padānaṃ saṃkhepato atthaṃ dassento sace abhinipphādeti iccetaṃ
kusalanti āha. Evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ yadi nipphādeti
sakkoti attano paṭilābhavasena nipphādetuṃ iccetaṃ kusalaṃ sādhu
suṭṭhu sundaraṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena
uddissa ṭhātabbanti ṭhānalakkhaṇanidassanametaṃ. Chakkhattuparamanti.
Bhāvanapuṃsakavacanametaṃ. Chakkhattuparamaṃ hi etena cīvaraṃ uddissa
tuṇhībhūtena ṭhātabbaṃ. Na aññaṃ kiñci kātabbaṃ. Idaṃ ṭhānalakkhaṇaṃ.
Tattha yo sabbaṭṭhānānaṃ sādhāraṇo tuṇhībhāvo taṃ tāva dassetuṃ
padabhājane tattha gantvā tuṇhībhūtenāti ādi vuttaṃ. Tattha na
āsane nisīditabbanti idha bhante nisīdathāti vuttenāpi na nisīditabbaṃ.
Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ
gaṇhātha bhanteti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo
bhāsitabboti maṅgalaṃ vā anumodanaṃ vā bhāsathāti yāciyamānenāpi
kiñci na bhāsitabbaṃ. Kevalaṃ kiṃkāraṇā āgatosīti pucchiyamāno
jānāhi āvusoti vattabbo. Pucchiyamānoti idaṃ hi karaṇatthe
paccattavacanaṃ. Athavā pucchaṃ kurumānoti pucchiyamānoti
evampettha attho daṭṭhabbo. Yo hi pucchaṃ karoti so ettakaṃ
vattabboti. Ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati. Idāni yā
tisso codanā cha ṭhānāni 1- vuttāni tattha vuḍḍhiñca hāniñca
dassento catukkhattuṃ codetvāti ādimāha. Yasmā ca ettha
ekacodanāvuḍḍhiyā dvinnaṃ ṭhānānaṃ hāni vuttā tasmā
ekacodanā dviguṇaṃ ṭhānanti lakkhaṇaṃ dassitaṃ hoti. Iti iminā
sakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ dvikkhattuṃ codetvā
aṭṭhakkhattuṃ ṭhātabbaṃ sakiṃ codetvā dasakkhattuṃ ṭhātabbaṃ yathā ca
chakkhattuṃ codetvā na ṭhātabbanti vuttaṃ evaṃ dvādasakkhattuṃ
ṭhatvā na codetabbantipi vuttameva hoti. Tasmā sace codetiyeva
na tiṭṭhati cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti
@Footnote: 1. ito paraṃ casaddo icchitabbo.
Dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi ekāya
codanāya dve ṭhānāni hāpetabbāni tattha yo ekadivasameva
punappunaṃ gantvā chakkhattuṃ codeti sakiṃyeva vā gantvā attho me
āvuso cīvarenāti chakkhattuṃ vadati tathā ekadivasameva punappunaṃ
gantvā dvādasakkhattuṃ tiṭṭhati sakiṃyeva vā gantvā tatra tatra
ṭhāne tiṭṭhati sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati.
Ko pana vādo nānādivasesu evaṃ karontassāti evamettha
vinicchayo veditabbo. Yatassa cīvaracetāpanaṃ ābhaṭanti yato
rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpanaṃ ānītaṃ.
Yatrāssātipi pāṭho. Ayamevattho. Yatthassātipi paṭhanti yasmiṃ
ṭhāne assa cīvaracetāpanaṃ pesitanti ca atthaṃ kathenti. Byañjanaṃ
pana na sameti. Ttathāti assa rañño vā rājabhoggassa vā
santike. Samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno
kiñci atthaṃ anubhotīti taṃ cīvaracetāpanaṃ tassa bhikkhuno kiñci
appamattakaṃpi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti
āyasmanto attano santakaṃ dhanaṃ yuñjantu etaṃ pāpuṇantu.
Mā vo sakaṃ vinassāti tumhākaṃ santakaṃ mā vinassatu yo pana
neva sāmaṃ gacchati na dūtaṃ pāheti 1- vattabhede dukkaṭaṃ āpajjati.
     Kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitabbanti. Na
paṭipajjitabbaṃ. Ayaṃ hi kappiyakārako nāma saṅkhepato duvidho
@Footnote: 1. ito paraṃ soti padaṃ icchitabbaṃ.
Niddiṭṭho ca aniddiṭṭho cāti. Tattha niddiṭṭho duvidho
bhikkhunā niddiṭṭho dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho
mukhavevaṭikakappiyakārako parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho
sammukhāsammukhavasena catubbidho hoti. Tathā dūtena niddiṭṭhoti.
Kathaṃ. Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ
pahiṇāti. Dūto taṃ bhikkhuṃ upasaṅkamitvā idaṃ bhante itthannāmena
tumhākaṃ cīvaratthāya pahitaṃ gaṇahātha nanti vadati. Bhikkhu nayidaṃ
kappatīti paṭikkhipati. Dūto atthi pana te bhante veyyāvaccakaroti
pucchati. Puññatthikehi ca upāsakehi bhikkhūnaṃ veyyāvaccaṃ
karothāti āṇattā vā bhikkhūnaṃ vā sandiṭṭhā sambhattā keci
veyyāvaccakarā honti. Tesaṃ aññataro tasmiṃ khaṇe bhikkhussa
santike nisinno hoti. Bhikkhu taṃ niddisati ayaṃ bhikkhūnaṃ
veyyāvaccakaroti. Dūto tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ
kīṇitvā dehīti gacchati. Ayaṃ bhikkhunā sammukhaniddiṭṭho. No ce
bhikkhussa santike nisinno hoti apica kho bhikkhu niddisati asukasmiṃ
nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaroti. So dūto
gantvā tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ kīṇitvā
dadeyyāsīti āgantvā bhikkhussa ārocetvā gacchati. Ayameko
bhikkhunā asammukhaniddiṭṭho. Naheva kho pana so dūto attanā
āgantvā āroceti apica kho aññaṃ pahiṇāti dinnaṃ mayā
bhante tassa hatthe cīvaracetāpanaṃ cīvaraṃ gaṇheyyāthāti. Ayaṃ
Dutiyo bhikkhunā asammukhaniddiṭṭho. Naheva kho aññaṃ pahiṇāti
apica kho gacchantova bhikkhuṃ vadati ahaṃ tassa hatthe cīvaracetāpanaṃ
dassāmi tumhe cīvaraṃ gaṇheyyāthāti. Ayaṃ tatiyo bhikkhunā
asammukhaniddiṭṭhoti evaṃ eko sammukhaniddiṭṭho tayo asammukhaniddiṭṭhāti
ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu
imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ. Aparo bhikkhu
purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya
vā natthamhākaṃ kappiyakārakoti vadati. Tasmiṃ ca khaṇe koci
manusso āgacchati. Dūto tassa hatthe akappiyavatthuṃ datvā
imassa hatthato cīvaraṃ gaṇheyyāthāti vatvā gacchati. Ayaṃ dūtena
sammukhaniddiṭṭho. Aparo dūto gāmaṃ pavisitvā attano abhirucitassa
yassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā
āroceti aññaṃ vā pahiṇāti ahaṃ asukassa nāma hatthe
cīvaracetāpanaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthāti vatvā vā
gacchati. Ayaṃ tatiyo dūtena asammukhaniddiṭṭhoti evaṃ eko
sammukhaniddiṭṭho tayo asammukhaniddiṭṭhāti ime cattāro dūtena
niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade
vuttanayeneva paṭipajjitabbaṃ. Vuttaṃ hetaṃ santi bhikkhave manussā saddhā
pasannā te kappiyakārakānaṃ hatthe hiraññasuvaṇṇaṃ upanikkhipanti
iminā yaṃ ayyassa kappiyaṃ taṃ dethāti anujānāmi bhikkhave yaṃ
tato kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci pariyāyena
Jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti 1-. Ettha codanāya
parimāṇaṃ natthi. Mūlaṃ asādiyantena sahassakkhattuṃpi codanāya vā
ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti aññaṃ
kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati
mūlasāmikānaṃpi kathetabbaṃ. No ce icchati na kathetabbaṃ. Aparo bhikkhu
purimanayeneva dūtena pucchito natthamhākaṃ kappiyakārakoti vadati.
Tadañño samīpe ṭhito sutvā āhara bho ahaṃ ayyassa cīvaraṃ
cetāpetvā dassāmīti vadati. Dūto handa bho dadeyyāsīti
tassa hatthe datvā bhikkhussa anārocetvāva gacchati. Ayaṃ
mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākasasa vā aññassa
vā hatthe akappiyavatthuṃ datvā therassa cīvaraṃ dadeyyāsīti
etova pakkamati. Ayaṃ parammukhakappiyakārakoti ime dve
aniddiṭaṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya
paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti gahetabbaṃ
no ce na kiñci vattabbaṃ. Desanāmattameva cetaṃ dūtena
cīvaracetāpanaṃ pahiṇeyyāti. Sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya
dadantesupi eseva nayo. Na kevalaṃ attanoyeva atthāya sampaṭicchituṃ
na vaṭṭati. Sace koci jātarūparajataṃ ānetvā idaṃ saṅghassa
dammi ārāmaṃ vā karotha vihāraṃ vā cetiyaṃ vā bhojanasālādīnaṃ
vā aññataranti vadati idampi sampaṭicchituṃ na vaṭṭati. Yassa
kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotīti
@Footnote: 1. vi. mahāvagga. 5/121.
Mahāpaccariyaṃ vuttaṃ. Sace pana nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatīti
paṭikkhitte vaḍḍhakīnaṃ vā kammakarānaṃ vā hatathe bhavissati kevalaṃ
tumhe sukatadukkaṭaṃ jānāthāti vatvā tesaṃ hatthe datvā pakkamati
vaṭṭati. Athāpi mama manussānaṃ hatthe bhavissati mayhameva vā
hatthe bhavissati kevalaṃ tumhe yaṃ yassa dātabbaṃ tadatthāya
peseyyāthāti vadati evaṃpi vaṭṭati. Sace pana saṅghaṃ vā gaṇaṃ
vā puggalaṃ vā anāmasitvā idaṃ hiraññasuvaṇṇaṃ cetiyassa dema
vihārassa dema navakammassa demāti vadanti paṭikkhipituṃ na
vaṭṭati. Ime idaṃ bhaṇantīti kappiyakārakānaṃ ācikkhitabbaṃ.
Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethāti vutte pana amhākaṃ
gahetuṃ na vaṭṭatīti paṭikkhipitabbaṃ. Sace pana koci bahuṃ
hiraññasuvaṇṇaṃ ānetvā idaṃ saṅghassa dammi cattāro paccaye
paribhuñjathāti vadati tañce saṅgho sampaṭicchati paṭiggahaṇepi paribhogepi
āpatti. Tatra ce eko bhikkhu nayidaṃ kappatīti paṭikkhipati
upāsako ca yadi na kappati mayhameva bhavissatīti gacchati
so bhikkhu tayā saṅghassa lābhantarāyo katoti na kenaci kiñci
vattabbo. Yo hi taṃ codeti sveva sāpattiko hoti.
Tena pana ekena bahū anāpattikā katā. Sace pana bhikkhūhi
na vaṭṭatīti paṭikkhitte kappiyakārakānaṃ vā hatthe bhavissati mama
purisānaṃ vā mayhaṃ vā hatthe bhavissati kevalaṃ tumhe paccaye
paribhuñjathāti vadati vaṭṭati. Catuppaccayatthāya ca dinnaṃ yena
Yena paccayena attho hoti tadatthaṃ upanetabbaṃ. Cīvaratthāya
dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi
piṇḍapātādīhi saṅgho kilamati saṅghasuṭṭhutāya apaloketvā
tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya
dinnepi. Senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā
senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā
gatesu senāsanaṃ nassati īdise kāle senāsanaṃ vissajjetvāpi
bhikkhūnaṃ paribhogo anuññāto. Tasmā senāsanaparijagganatthaṃ 1-
mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitababaṃ. Na kevalaṃ ca
hiraññasuvaṇṇameva aññaṃpi khettavatthādikaṃ akappiyaṃ na
sampaṭicchitabbaṃ. Sace hi koci mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ
atthi taṃ saṅghassa dammīti vadati sace taṃ saṅgho sampaṭicchati
paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati
so purimanayeneva kenaci kiñci na vattabbo. Yo hi taṃ codeti
sveva sāpattiko hoti. Tena pana ekena bahū anāpattikā
katā. Yo pana tādisaṃyeva mahātaḷākaṃ dammīti vatvāpi bhikkhūhi
na vaṭṭatīti paṭikkhitto sace vadati asukañca asukañca saṅghassa
taḷākaṃ atthi taṃ kathaṃ vattatīti so vattabbo kappiyaṃ katvā
dinnaṃ bhavissatīti. Kathaṃ dinnaṃ kappiyaṃ hotīti. Cattāro paccaye
paribhuñjathāti vatvā dinnanti. So ce sādhu bhante cattāro
@Footnote: 1. paṭijagganatthaṃ.
Paccaye paribhuñjathāti deti vaṭṭati. Athāpi taḷākaṃ gaṇhāthāti
vatvā na vaṭṭatīti paṭikkhitto kappiyakārako atthīti pucchitvā
natthīti vutte idaṃ asuko nāma vicāressati asukassa vā
hatthe mayhaṃ vā hatthe bhavissati saṅgho kappiyabhaṇḍaṃ paribhuñjatūti
vadati vaṭṭati. Sacepi na vaṭṭatīti paṭikkhitto udakaṃ
paribhuñjissanti bhaṇḍakaṃ dhovissanti migapakkhino pivissantīti vadati
evampi vaṭṭati. Athāpi na vaṭṭatīti paṭikkhitto vadati
kappiyasīsena gaṇhāthāti sādhu upāsaka saṅgho pānīyaṃ pivissati bhaṇḍakaṃ
dhovissati migapakkhino pivissantīti vatvā paribhuñjituṃ vaṭṭati.
Athāpi mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammīti vutte
sādhu upāsaka saṅgho pānīyaṃ pivissatīti ādīni vatvā paribhuñjituṃ
vaṭṭatiyeva. Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca
kappiyapaṭhaviṃ khanitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti
tañce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ
denti vaṭṭati. Athāpi manussāeva saṅghassa upakāratthāya
saṅghikabhūmiṃ khanitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti
etaṃpi vaṭṭati. Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethāti vutte ca
ṭhapetuṃpi labbhati. Atha pana te manussā rājabalinā upaddūtā
pakkamanti aññe paṭipajjanti na ca bhikkhūnaṃ kiñci denti
udakaṃ vāretuṃ labbhati. Tañca kho kasikammakāleyeva na
sassakāle. Sace te vadanti nanu bhante pubbepi manussā imaṃ
Nissāya sassaṃ akaṃsūti tato vattabbā te saṅghassa imañca imañca
upakāraṃ akaṃsu idañca idañca kappiyabhaṇḍaṃpi akaṃsūti. Sace
te vadanti mayaṃpi dassāmāti evaṃ vaṭṭati. Sace pana koci
abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā
taṃ bhikkhūhi na paribhuñjitabbaṃ. Taṃ nissāya laddhakappiyabhaṇḍaṃpi
akappiyameva. Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā
tassa puttadhītaro vā añño vā koci vaṃse uppanno puna
kappiyavohārena deti vaṭṭati. Upacchinne kulavaṃse yo tassa
janapadassa sāmiko so acchinditvā puna deti cittalatāpabbate
bhikkhunā nīhaṭaudakavāhakaṃ anuḷā nāma rājamahesī viya evaṃpi
vaṭṭati. Kappiyavohārepi udakavasena paṭiggahitataḷāke
suddhacittānaṃ mattikuddharaṇapālibandhanādīni puna kātuṃ vaṭṭati. Taṃ
nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na
vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti gahetabbaṃ no
ce denti na codetabbaṃ na sāretabbaṃ. Paccayavasena
paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati. Mattikuddharaṇapālibandhanādīni
pana kātuṃ na vaṭṭati sace kappiyakārakā sayameva karonti
vaṭṭati. Abyattena lajjibhikkhunā kārāpitesu kiñcāpi
paṭiggahaṇe kappiyaṃ bhikkhussa payogapaccayā uppannena missakattā
visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ viya ca dupparibhogaṃ
hoti sabbesaṃ akappiyameva. Sace pana udakassa okāso atthi
Taḷākassa pāli thirā yathā bahuṃ udakaṃ gaṇhāti evaṃ karohi
tīrasamīpe udakaṃ karohīti evaṃ udakameva vicāretuṃ vaṭṭati.
Uddhane aggiṃ nipātenti udakakammaṃ labbhatu upāsakāti vattuṃ
vaṭṭati. Sassaṃ katvā āharathāti vattuṃ pana na vaṭṭati. Sace
pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā
mātikaṃ nīharāpeti vanaṃ chindāpetvā kedāre kārāpeti
porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti
akālasasse navasasse vā aparicchinnabhāge ettake kahāpaṇe dethāti
kahāpaṇe uṭṭhāpeti sabbesaṃ akappiyaṃ. Yo pana kasatha vapathāti
avatvā ettakāya bhūmiyā ettako nāma bhāgoti evaṃ bhūmiṃ vā
patiṭṭhapeti ettake bhūmibhāge amhehi sassaṃ kataṃ ettakaṃ nāma
bhāgaṃ gaṇhāthāti vadantesu kasakesu bhūmippamāṇagahaṇatthaṃ rajjuyā
vā daṇḍena vā mināti khale vā ṭhatvā rakkhati khalato vā
nīharāpeti koṭṭhāgāre vā paṭisāmeti tasseva taṃ akappiyaṃ.
Sace kasakā kahāpaṇe āharitvā ime saṅghassa āhaṭāti vadanti
aññataro ca bhikkhu na saṅgho kahāpaṇe khādatīti saññāya ettakehi
kahāpaṇehi sāṭake āhara ettakehi yāguādīni sampādehīti
vadati yante āharanti sabbesaṃ akappiyaṃ. Kasmā.
Kahāpaṇānaṃ vicāritattā. Sace dhaññaṃ āharitvā idaṃ saṅghassa
āhaṭanti vadanti aññataro ca bhikkhu purimanayeneva ettakehi
vīhīhi idañcīdañca āharathāti vadati yaṃ te āharanti tasseva
Akappiyaṃ. Kasmā. Dhaññassa vicāritattā. Sace taṇḍulaṃ vā
aparaṇṇaṃ vā āharitvā imaṃ saṅghassa āhaṭanti vadanti.
Aññataro ca bhikkhu purimanayeneva ettakehi taṇḍulehi idañcīdañca
āharathāti vadati yaṃ te āharanti sabbesaṃ kappiyaṃ. Kasmā.
Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti
kappiyakārakassa ācikkhitattā. Pubbe pana cittalatāpabbate
eko bhikkhu catussāladvāre aho vata sve saṅghassa
ettakappamāṇe pūve paceyyunti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ
akāsi. Taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase
bheriyā ākoṭṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ
āha bhante amhehi ito pubbe neva pitūnaṃ na pitāmahānaṃ
evarūpaṃ sutapubbaṃ ekena ayyena catussāladvāre pūvatthāya
saññāya katā itodāni pabhūti ayyā attano attano
cittānurūpaṃ vadantu amhākaṃpi phāsuvihāro bhavissatīti. Mahāthero
tatova nivatti. Ekena bhikkhunāpi pūvo na gahito. Evaṃ
pubbe tatruppādaṃpi na paribhuñjiṃsu. Tasmā
       sallekhaṃ accajantena    appamattena bhikkhunā
       kappiyepi na kātabbā   āmisatthāya lolatāti.
Yo cāyaṃ taḷāke vutto pokkharaṇīudakavāhakamātikādīsupi eseva
nayo. Pubbaṇṇāparaṇṇaucchunāḷikerādīnaṃ viruhaṇaṭṭhānaṃ yaṅkiñci
khettaṃ vā vatthuṃ vā dammīti vuttepi na vaṭṭatīti paṭikkhipitvā
Taḷāke vuttanayeneva paṭipajjitabbaṃ. Yadā kappiyavohārena
catupaccayaparibhogatthāya dammīti vadati tadā sampaṭicchitabbaṃ. Vanaṃ
dammi araññaṃ dammīti vutte pana vaṭṭati. Sace manussā bhikkhūhi
anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā
bhikkhūnaṃ bhāgaṃ denti vaṭṭati. Adentā na codetabbā na
sāretabbā. Sace kenacideva antarāyena tesu pakkantesu aññe
karonti na ca bhikkhūnaṃ kiñci denti te vāretabbā. Sace
vadanti nanu bhante pubbepi manussā idha sassāni akaṃsūti tato
vattabbā te saṅghassa idañcīdañca kappiyabhaṇḍaṃ adaṃsūti. Sace
vadanti mayaṃpi dassāmāti evaṃ vaṭṭati. Kañci sassuṭṭhānakaṃ
bhūmippadesaṃ sandhāya sīmaṃ demāti vadanti vaṭṭati. Sīmāparicchedanatthaṃ
pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā.
Kasmā. Bhūmi nāma anagghā appakenāpi pārājiko bhaveyya.
Ārāmikānaṃ pana vattabbaṃ iminā ṭhānena amhākaṃ sīmā gatāti.
Sacepi hi te adhikaṃ gaṇhanti pariyāyena kathitattā anāpatti.
Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā cattāro
paccaye paribhuñjathāti denti vaṭṭatiyeva. Sace koci antosīmāyaṃ
taḷākaṃ khanati vihāramajjhena vā mātikaṃ neti cetiyaṅgaṇabodhiyaṅgaṇādīni
dussanti vāretabbo. Sace saṅgho kiñci labhitvā
āmisagarukatāya na vāreti eko bhikkhu vāreti sova bhikkhu issaro.
Sace eko bhikkhu na vāreti netha tumheti tesaṃyeva pakkho hoti
Saṅgho vāreti saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ
karoti so issaro. Sace vāriyamānopi karoti heṭṭhā gahitaṃ paṃsuṃ
heṭṭhā pakkhipitvā upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā.
Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alāvukumbhaṇḍādikaṃ
vā vallīphalaṃ dātukāmo etaṃ sabbaṃ ucchukkhettaṃ aparaṇṇavatthuṃ
vallīphalāvāṭaṃ dammīti vadati saha vatthunā parāmaṭṭhattā na
vaṭṭatīti  mahāsumatthero āha. Mahāpadumatthero pana
abhilāpamattametaṃ sāmikānaṃyeva hi so bhūmibhāgo tasmā vaṭṭatīti
āha. Dāsaṃ dammīti vadati na vaṭṭati. Ārāmikaṃ dammi
veyyāvaccakaraṃ dammi kappiyakārakaṃ dammīti vutte vaṭṭati. Sace
so ārāmiko purebhattaṃpi pacchābhattaṃpi saṅghasseva kammaṃ karoti
sāmaṇerassa viya sabbaṃ bhesajjapaṭijagganaṃpi tassa kātabbaṃ. Sace
purebhattameva saṅghassa kammaṃ karoti pacchābhattaṃ attano kammaṃ
karoti sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā
pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ
karonti tesaṃpi karaṇakāleyeva bhattañca nivāpo ca dātabbo.
Sace saṅghassa kammaṃ natthi attanoyeva kammaṃ katvā jīvanti te
ce hatthakammamūlaṃ ānetvā denti gahetabbaṃ. No ce denti
na kiñci vattabbā. Yaṅkiñci rajakadāsaṃpi pesakāradāsaṃpi
ārāmikanāmena sampaṭicchituṃ vaṭṭati. Sace gāvo demāti vadanti na
vaṭṭatīti paṭikkhipitabbā. Imā gāvo kutoti. Paṇḍitehi
Pañcagorasaparibhogatthāya dinnāti vattabbā. Mayaṃpi pañcagorasaparibhogatthāya
demāti vutte vaṭṭati. Ajikādīsupi eseva nayo.
Hatthiṃ dema assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demāti vadanti sampaṭicchituṃ
na vaṭṭati. Sace keci manussā appossukkā bhante
tumhe hotha mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmāti
vatvā gaṇhanti vaṭṭati. Kukkuṭasūkarā yathāsukhaṃ jīvantūti araññe
vissajjetuṃ vaṭṭati. Imaṃ taḷākaṃ imaṃ khettaṃ imaṃ vatthuṃ vihārassa demāti
vutte paṭikkhipituṃ na labbhatīti. Sesamettha uttānatthamevāti.
     Samuṭṭhānādīsu idampi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya rājasikkhāpadavaṇṇanā
niṭṭhitā.
                  Niṭṭhito ca paṭhamo vaggo.



             The Pali Atthakatha in Roman Book 2 page 202-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=3493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1123              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1123              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]