ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [71]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
@Footnote: 1 codiyamāno sāriyamānoti paṭhanti. taṃ na yujjati. na hi ime pāṭhā
@kammavācakā. te ce kammavācakā siyuṃ veyyāvaccakaroti padaṃ abhinipphādeyyāti
@pade kattā siyā. evaṃ sante pāliyā ukkamo bhaveyya. tato paraṃ hi bhikkhusaddo
@abhinipphādeyyāti padesu kattā. kaṅkhāvitaraṇiyampi kattubhāvena vaṇṇitā.
@vicāretvā gahetabbaṃ .  2 chakkhattuṃparamantipi paṭhanti .  3 vinassītipi paṭhanti.
Karitvā  bhikkhuṃ  acchādetukāmo  .  rājā nāma yo koci rajjaṃ kāreti.
Rājabhoggo  nāma  yo  koci  rañño  bhattavetanāraho  1-. Brāhmaṇo
nāma   jātiyā   brāhmaṇo   .   gahapatiko   nāma  ṭhapetvā  rājānaṃ
rājabhoggaṃ   brāhmaṇaṃ   avaseso   gahapatiko   nāma   .  cīvaracetāpanaṃ
nāma   hiraññaṃ  vā  suvaṇṇaṃ  vā  maṇi  vā  muttā  vā  masāragallaṃ  vā
phaliko   vā   2-   .   iminā   cīvaracetāpanenāti  paccupaṭṭhitena .
Cetāpetvāti parivaṭṭetvā. Acchādehīti dajjehi.
     {71.1}  So  ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya idaṃ kho
bhante    āyasmantaṃ    uddissa    cīvaracetāpanaṃ   ābhataṃ   paṭiggaṇhātu
āyasmā   cīvaracetāpananti   .   tena   bhikkhunā  so  dūto  evamassa
vacanīyo   na   kho   mayaṃ   āvuso  cīvaracetāpanaṃ  paṭiggaṇhāma  cīvarañca
kho  mayaṃ  paṭiggaṇhāma  kālena  kappiyanti  .  so  ce  dūto  taṃ  bhikkhuṃ
evaṃ    vadeyya    atthi   panāyasmato   koci   veyyāvaccakaroti  .
Cīvaratthikena     bhikkhave     bhikkhunā    veyyāvaccakaro    niddisitabbo
ārāmiko  vā upāsako vā eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti.
Na   vattabbo   tassa   dehīti   vā   so   vā  nikkhipissati  so  vā
parivaṭṭissati   3-   so   vā   cetāpessatīti  .  so  ce  dūto  taṃ
@Footnote: 1 sabbattha bhattavetanāhāroti dissati .  2 Ma. Yu. masāragallaṃ vā phaliko vāti
@ime pāṭhā natthi .  3 Ma. Yu. sabbattha parivattissatīti dissati.
Veyyāvaccakaraṃ   saññāpetvā   taṃ   bhikkhuṃ  upasaṅkamitvā  evaṃ  vadeyya
yaṃ   kho  bhante  āyasmā  veyyāvaccakaraṃ  niddisi  saññatto  so  mayā
upasaṅkamatu    āyasmā    kālena   cīvarena   taṃ   acchādessatīti  .
Cīvaratthikena     bhikkhave    bhikkhunā    veyyāvaccakaro    upasaṅkamitvā
dvittikkhattuṃ  codetabbo  sāretabbo  attho  me  āvuso cīvarenāti.
Na  vattabbo  dehi  me  cīvaraṃ  āhara  me cīvaraṃ parivaṭṭehi 1- me cīvaraṃ
cetāpehi   me  cīvaranti  .  dutiyampi  vattabbo  tatiyampi  vattabbo .
Sace   abhinipphādeti   iccetaṃ   kusalaṃ   no   ce  abhinipphādeti  tattha
gantvā    tuṇhībhūtena    uddissa    ṭhātabbaṃ   na   āsane   nisīditabbaṃ
na    āmisaṃ   paṭiggahetabbaṃ   na   dhammo   bhāsitabbo   .   kiṃkāraṇā
āgatosīti   pucchamāno   2-   jānāhi   āvusoti  vattabbo  .  sace
āsane   vā   nisīdati   āmisaṃ   vā   paṭiggaṇhāti  dhammaṃ  vā  bhāsati
ṭhānaṃ   bhañjati   .   dutiyampi   ṭhātabbaṃ   tatiyampi   ṭhātabbaṃ   catukkhattuṃ
codetvā    catukkhattuṃ    ṭhātabbaṃ   pañcakkhattuṃ   codetvā   dvikkhattuṃ
ṭhātabbaṃ   chakkhattuṃ   codetvā   na   ṭhātabbaṃ   .   tato  ce  uttariṃ
vāyamamāno   taṃ   cīvaraṃ   abhinipphādeti   payoge   dukkaṭaṃ   paṭilābhena
nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa  vā  puggalassa
vā    .    evañca    pana    bhikkhave    nissajjitabbaṃ   .pe.   idaṃ
@Footnote: 1 sabbattha parivattehīti dissati .  2 sabbattha pucchiyamānoti dissati.
Me   bhante   cīvaraṃ   atirekatikkhattuṃ  codanāya  atirekachakkhattuṃ  ṭhānena
abhinipphāditaṃ    nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti    .pe.
Dadeyyāti   .pe.   dadeyyunti   .pe.   āyasmato   dammīti  .  no
ce    abhinipphādeyya    yatassa   cīvaracetāpanaṃ   ābhataṃ   tattha   sāmaṃ
vā   gantabbaṃ   dūto   vā   pāhetabbo  yaṃ  kho  tumhe  āyasmanto
bhikkhuṃ   uddissa   cīvaracetāpanaṃ   pahiṇittha   na  taṃ  tassa  bhikkhuno  kiñci
atthaṃ   anubhoti   yuñjantāyasmanto   sakaṃ   mā  vo  sakaṃ  vinassāti .
Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.



             The Pali Tipitaka in Roman Character Volume 2 page 58-61. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=71&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :