Sekhiyakaṇḍaṃ
ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
Parimaṇḍalavaggo
chabbīsati sāruppā
[800] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā
bhikkhū puratopi pacchatopi olambentā nivāsenti . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
puratopi pacchatopi olambentā nivāsessanti seyyathāpi gihī
kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū
puratopi pacchatopi olambentā nivāsessantīti . athakho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṅghaṃ sannipātāpetvā
chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave puratopi
pacchatopi olambentā nivāsethāti . saccaṃ bhagavāti . vigarahi
buddho bhagavā kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi
olambentā nivāsessatha netaṃ moghapurisā appasannānaṃ vā
Pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{800.1} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā 1-.
Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ
paṭicchādentena . yo anādariyaṃ paṭicca purato vā pacchato vā
olambento nivāseti āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā 2- ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti. [3]-
[801] Sāvatthīnidānaṃ 4- . tena kho pana samayena chabbaggiyā
bhikkhū puratopi pacchatopi olambentā pārupanti .pe.
{801.1} Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā . yo
anādariyaṃ paṭicca puratopi pacchatopi olambento pārupati āpatti
dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[802] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare gacchanti .pe.
@Footnote: 1 Ma. sabbattha itisaddo dissati . 2 Ma. assatiyā. evamuparipi.
@3 Ma. paṭhamasikkhāpadaṃ niṭṭhitaṃ. evamīdisesu sikkhāpadesu . 4 yattha sāvatthīnidānaṃ
@dissati tattha tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
@ārāmeti pāli hoti.
{802.1} Supaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.
Supaṭicchannena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca
kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[803] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti .pe.
{803.1} Supaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.
Supaṭicchannena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca
kāyaṃ vivaritvā antaraghare nisīdati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
[804] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū hatthampi pādampi kīḷāpentā antaraghare gacchanti .pe.
{804.1} Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.
Susaṃvutena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca hatthaṃ
vā pādaṃ vā kīḷāpento antaraghare gacchati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[805] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
Bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti .pe.
{805.1} Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.
Susaṃvutena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca hatthaṃ
vā pādaṃ vā kīḷāpento antaraghare nisīdati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[806] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti .pe.
{806.1} Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.
Okkhittacakkhunā antaraghare gantabbaṃ yugamattaṃ pekkhantena .
Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati
āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu
ummattakassa ādikammikassāti.
[807] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti .pe.
{807.1} Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.
Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena .
Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati
āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[808] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū ukkhittakāya antaraghare gacchanti .pe.
{808.1} Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
Na ukkhittakāya antaraghare gantabbaṃ . yo anādariyaṃ paṭicca
ekato vā ubhato vā ukkhipitvā antaraghare gacchati āpatti
dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[809] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū ukkhittakāya antaraghare nisīdanti .pe.
{809.1} Na ukkhittakāya antaraghare nisīdissāmīti sikkhā
karaṇīyā.
Na ukkhittakāya antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca
ekato vā ubhato vā ukkhipitvā antaraghare nisīdati āpatti
dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
Parimaṇḍalavaggo paṭhamo.
--------
The Pali Tipitaka in Roman Character Volume 2 page 531-535.
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=800&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=800&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=800&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=800&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=800
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10376
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com