ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [870]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū   nīce   āsane   nisīditvā   ucce   āsane   nisinnassa  dhammaṃ
desenti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhū  nīce  āsane
nisīditvā   ucce   āsane   nisinnassa   dhammaṃ   desessantīti   .pe.
Saccaṃ   kira   tumhe  bhikkhave  nīce  āsane  nisīditvā  ucce  āsane
nisinnassa   dhammaṃ   desethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  nīce  āsane  nisīditvā
ucce    āsane    nisinnassa   dhammaṃ   desessatha   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
@Footnote: 1 Yu. chamāya.
     [871]   Bhūtapubbaṃ   bhikkhave  bārāṇasiyaṃ  aññatarassa  chavakassa  1-
pajāpati   gabbhinī  ahosi  .  athakho  bhikkhave  sā  chavakī  2-  taṃ  chavakaṃ
etadavoca   gabbhinimhi   ayyaputta   icchāmi   ambaṃ  khāditunti  .  natthi
ambo  3-  akālo  ambassāti  .  sace  na  labhissāmi  marissāmīti .
Tena   kho   pana   samayena   rañño  ambo  dhuvaphalo  hoti  .  athakho
bhikkhave   so   chavako   yena   so  ambo  tenupasaṅkami  upasaṅkamitvā
taṃ  ambaṃ  abhirūhitvā  nilīno  acchi  .  athakho  bhikkhave rājā purohitena
brāhmaṇena   saddhiṃ   yena   so   ambo   tenupasaṅkami   upasaṅkamitvā
ucce āsane nisīditvā mantaṃ pariyāpuṇāti.
     {871.1}   Athakho   bhikkhave   tassa   chavakassa  etadahosi  yāva
adhammiko  ayaṃ  rājā  yatra  hi  nāma  ucce  āsane  nisīditvā  mantaṃ
pariyāpuṇissati    ayañca    brāhmaṇo    adhammiko    yatra   hi   nāma
nīce   āsane   nisīditvā  ucce  āsane  nisinnassa  mantaṃ  vācessati
ahañcamhi   adhammiko   yohaṃ   itthiyā  kāraṇā  rañño  ambaṃ  avaharāmi
sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati.
     Ubho atthaṃ na jānanti      ubho dhammaṃ na passare
     yo cāyaṃ mantaṃ vāceti      yo cādhammena dhīyati.
     Sālīnaṃ odano bhutto      sucimaṃsūpasecano
     tasmā dhamme na vattāmi   dhammo ariyebhi vaṇṇito.
@Footnote: 1 Ma. Yu. chapakassa .  2 Ma. Yu. chapakī. evamuparipi .  3 Ma. Yu. ambaṃ.
@4 Ma. Yu. carimaṃ .  5 Ma. Yu. katanti.
     Dhiratthu taṃ dhanalābhaṃ           yasalābhañca brāhmaṇa
     yā vutti vinipātena        adhammacaraṇena vā.
     Paribbaja mahābrahme     pacantaññepi pāṇino.
     Mā taṃ adhammo ācarito   asmā kumbhamivābhidāti.
     [872]  Tadāpi  me  bhikkhave  amanāpā  nīce  āsane  nisīditvā
ucce   āsane   nisinnassa   mantaṃ   vācetuṃ  kimaṅgaṃ  pana  etarahi  na
amanāpā   bhavissati  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa
dhammaṃ   desetuṃ   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {872.1}  na  nīce  āsane  nisīditvā  ucce  āsane nisinnassa
agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     Na  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa agilānassa
dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  nīce  āsane  nisīditvā
ucce    āsane    nisinnassa   agilānassa   dhammaṃ   deseti   āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [873]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe.
     {873.1}   Na   ṭhito  nisinnassa  agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Na   ṭhitena   nisinnassa   agilānassa  dhammo  desetabbo  .  yo
anādariyaṃ   paṭicca   ṭhito  nisinnassa  agilānassa  dhammaṃ  deseti  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [874]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe.
     {874.1}  Na  pacchato  gacchanto purato gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   pacchato   gacchantena   purato  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca   pacchato  gacchanto  purato
gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [875]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe.
     {875.1}  Na  uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   uppathena   gacchantena  pathena  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca  uppathena  gacchanto  pathena
Gacchantassa    agilānassa    dhammaṃ    deseti   āpatti   dukkaṭassa  .
Anāpatti      asañcicca      asatiyā      ajānantassa      gilānassa
āpadāsu ummattakassa ādikammikassāti.
                     Tayo pakiṇṇakā 1-
     [876]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā uccārampi passāvampi karonti .pe.
     {876.1}  Na  ṭhito  agilāno  uccāraṃ vā passāvaṃ vā karissāmīti
sikkhā karaṇīyā.
     Na  ṭhitena  agilānena  uccāro  vā  passāvo  vā  kātabbo.
Yo  anādariyaṃ  paṭicca  ṭhito  agilāno  uccāraṃ  vā  passāvaṃ vā karoti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [877]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe.
     {877.1}  Na  harite  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  harite  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  harite  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
appaharite     kato     haritaṃ    ottharati    āpadāsu    ummattakassa
ādikammikassāti.



             The Pali Tipitaka in Roman Character Volume 2 page 564-569. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=870&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=870&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=870&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=870&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=870              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :