ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                       Etadaggapāli
     [146]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  rattaññūnaṃ yadidaṃ
aññākoṇḍañño  1-  .  mahāpaññānaṃ  yadidaṃ  sārīputto  .  iddhimantānaṃ
yadidaṃ   mahāmoggallāno   .   dhūtavādānaṃ   2-  yadidaṃ  mahākassapo .
Dibbacakkhukānaṃ    yadidaṃ   anuruddho   .   uccākulikānaṃ   yadidaṃ   bhaddiyo
kāḷigodhāyaputto    .    mañjussarānaṃ    yadidaṃ    lakuṇṭakabhaddiyo   .
Sīhanādikānaṃ    yadidaṃ    piṇḍolabhāradvājo    .    dhammakathikānaṃ   yadidaṃ
puṇṇo   mantāniputto   .   saṅkhittena   bhāsitassa   vitthārena   atthaṃ
vibhajantānaṃ yadidaṃ mahākaccānoti.
                      Vaggo paṭhamo.
     [147]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  manomayaṃ  kāyaṃ
abhinimminantānaṃ   yadidaṃ   cullapanthako   .  cetovivaṭṭakusalānaṃ  3-  yadidaṃ
cullapanthako  .  paññāvivaṭṭakusalānaṃ  4-  yadidaṃ mahāpanthako. Araṇavihārīnaṃ
yadidaṃ   subhūti   .   dakkhiṇeyyānaṃ   yadidaṃ   subhūti  .  āraññakānaṃ  yadidaṃ
revato   khadiravaniyo  .  jhāyīnaṃ  yadidaṃ  kaṅkhārevato  .  āraddhaviriyānaṃ
yadidaṃ    soṇo    koliviso    .   kalyāṇavākkaraṇānaṃ   yadidaṃ   soṇo
kuṭikaṇṇo    .    lābhīnaṃ    yadidaṃ   sīvalī   .   saddhādhimuttānaṃ   yadidaṃ
vakkalīti.
                      Vaggo dutiyo.
     [148]   Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  sikkhākāmānaṃ
@Footnote: 1 Ma. aññāsikoṇḍañño .  2 Ma. Yu. dhutavādānaṃ. 3 Yu. cetovivaddhakusalānaṃ.
@4 Ma. saññāvivaṭṭakusalānaṃ. Yu. saññāvivaddhakusalānaṃ.
Yadidaṃ   rāhulo  .  saddhāpabbajitānaṃ  yadidaṃ  raṭṭhapālo  .  paṭhamaṃ  salākaṃ
gaṇhantānaṃ   yadidaṃ   kuṇḍadhāno   .   paṭibhāṇavantānaṃ  yadidaṃ  vaṅgīso .
Samantapāsādikānaṃ      yadidaṃ      upaseno      vaṅgantaputto     .
Senāsanapaññāpakānaṃ    yadidaṃ    dabbo    mallaputto    .    devatānaṃ
piyamanāpānaṃ   yadidaṃ   pilindavaccho   .   khippābhiññānaṃ   yadidaṃ   bāhiyo
dārucīriyo   .   cittakathikānaṃ  yadidaṃ  kumārakassapo  .  paṭisambhidappattānaṃ
yadidaṃ mahākoṭṭhitoti.
                      Vaggo tatiyo.
     [149]   Etadaggaṃ   bhikkhave   mama  sāvakānaṃ  bhikkhūnaṃ  bahussutānaṃ
yadidaṃ   ānando   .  satimantānaṃ  yadidaṃ  ānando  .  gatimantānaṃ  yadidaṃ
ānando   .   dhitimantānaṃ   yadidaṃ   ānando   .   upaṭṭhākānaṃ  yadidaṃ
ānando   .   mahāparisānaṃ   yadidaṃ   uruvelakassapo  .  kulappasādakānaṃ
yadidaṃ   kāḷudāyi  .  appābādhānaṃ  yadidaṃ  bakkulo  1-  .  pubbenivāsaṃ
anussarantānaṃ    yadidaṃ   sobhito   .   vinayadharānaṃ   yadidaṃ   upāli  .
Bhikkhunovādakānaṃ   yadidaṃ   nandako   .   indriyesu  guttadvārānaṃ  yadidaṃ
nando   .   bhikkhuovādakānaṃ   yadidaṃ  mahākappino  .  tejodhātukusalānaṃ
yadidaṃ   sāgato   .   paṭibhāṇeyyakānaṃ   yadidaṃ  rādho  .  lūkhacīvaradharānaṃ
yadidaṃ mogharājāti.
                     Vaggo catuttho.
@Footnote: 1 Ma. bākulo.
     [150]   Etadaggaṃ   bhikkhave   mama  sāvikānaṃ  bhikkhunīnaṃ  rattaññūnaṃ
yadidaṃ    mahāpajāpatī    gotamī   .   mahāpaññānaṃ   yadidaṃ   khemā  .
Iddhimantānaṃ   yadidaṃ   uppalavaṇṇā   .  vinayadharānaṃ  yadidaṃ  paṭācārā .
Dhammakathikānaṃ  yadidaṃ  dhammadinnā  .  jhāyīnaṃ  yadidaṃ  nandā. Āraddhaviriyānaṃ
yadidaṃ  soṇā  .  dibbacakkhukānaṃ  yadidaṃ  sakulā  1- . Khippābhiññānaṃ yadidaṃ
bhaddā  kuṇḍalakesā . Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kapilānī 2-.
Mahābhiññappattānaṃ   yadidaṃ  bhaddā  kaccānā  3-  .  lūkhacīvaradharānaṃ  yadidaṃ
kisāgotamī. Saddhādhimuttānaṃ yadidaṃ sigālamātāti 4-.
                     Vaggo pañcamo.
     [151]   Etadaggaṃ   bhikkhave   mama   sāvakānaṃ  upāsakānaṃ  paṭhamaṃ
saraṇaṃ   gacchantānaṃ   yadidaṃ   tapussabhallikā   vāṇijā  .  dāyakānaṃ  yadidaṃ
sudatto   gahapati   anāthapiṇḍiko   .  dhammakathikānaṃ  yadidaṃ  citto  gahapati
macchikasaṇḍiko   5-   .   catūhi   saṅgahavatthūhi  parisaṃ  saṃgaṇhantānaṃ  yadidaṃ
hatthako   āḷavako   .   paṇītadāyakānaṃ   yadidaṃ   mahānāmo  sakko .
Manāpadāyakānaṃ   yadidaṃ   uggo   gahapati   vesāliko  .  saṅghupaṭṭhākānaṃ
yadidaṃ  6-  uggato  gahapati. Aveccappasannānaṃ yadidaṃ sūro ambaṭṭho 7-.
Puggalappasannānaṃ   yadidaṃ   jīvako   komārabhacco   .  vissāsakānaṃ  yadidaṃ
nakulapitā gahapatīti.
                      Vaggo chaṭṭho.
@Footnote: 1 Ma. bakulā. 2 Ma. kāpilānī. 3 Ma. bhaddakaccānā. 4 siṅgālakamātā.
@5 macchikāsaṇdiko .  6 Ma. hatthigāmako. 7 Ma. surabandho.
     [152]  Etadaggaṃ  bhikkhave  mama  sāvikānaṃ  upāsikānaṃ  paṭhamaṃ saraṇaṃ
gacchantīnaṃ  yadidaṃ  sujātā  senānidhītā  1-  .  dāyikānaṃ  yadidaṃ  visākhā
migāramātā   .  bahussutānaṃ  yadidaṃ  khujjuttarā  .  mettāvihārīnaṃ  yadidaṃ
sāmāvatī   .   jhāyīnaṃ   yadidaṃ   uttarā   nandamātā  .  paṇītadāyikānaṃ
yadidaṃ    suppavāsā   koliyadhītā   .   gilānupaṭṭhākīnaṃ   yadidaṃ   suppiyā
upāsikā   .  aveccappasannānaṃ  yadidaṃ  kātiyānī  .  vissāsikānaṃ  yadidaṃ
nakulamātā   gahapatānī   .   anussavappannānaṃ   yadidaṃ   kālī   upāsikā
kuraragharikāti 2-.
                    Vaggo sattamo. 3-
                       Aṭṭhānapāli
     [153]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci saṅkhāraṃ niccato
upagaccheyya ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 31-34. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=146&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=146&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=146&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=146&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2634              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :